Sunday, June 22, 2014

Gurucharitra Adhyay 29 Part 3/3 गुरुचरित्र अध्याय २९ भाग ३/३


Gurucharitra Adhyay 29 
Gurucharitra Adhyay 29 is in Marathi. Name of this Adhyay is BhasmaMahima Varnanam.


आरक्त वस्त्र नेसली । जैसें दाडिंब पुष्पवेली । 
किंवा कुंकुमें डंवरिली । गिरिजा माता परियेसा ॥ १८१ ॥ 
बाहुदंड सुरेखा । करीं कंकण मिरवे देखा ।
रत्नखचित मेखळ देखा । लेहली असे अपूर्व जे ॥ १८२ ॥
चरण शोभती महा बरवे । असती नेपुरें स्वभावें । 
ऐसें पार्वती-ध्यान घ्यावें । म्हणती गण समस्त ॥ १८३ ॥ 
अष्टमीच्या चंद्रासरिसा । मिरवें टिळक कपाळीं कैसा । 
त्रिपुंड्र टिळा शुभ्र जैसा । मोतियांचा परियेसा ॥ १८४ ॥ 
नानापरीचे अलंकार । अनेकपरीचे श्रृंगार । 
कवण वर्णूं शके पार । जगन्माता अंबिकेचा ॥ १८५ ॥ 
ऐसा शंभु उमेसहित । बैसलासे सभेंत । 
तेहतीस कोटी परिवारासहित । इंद्र उभा वोळगेसी ॥ १८६ ॥ 
उभे समस्त सुरवर । देवऋषि सनत्कुमार । 
आले तेथें वेगवक्त्र । तया ईक्ष्वरसभेसी ॥ १८७ ॥ 
सनत्कुमार तये वेळीं । लागतसे चरणकमळीं । 
साष्टांग नमन बहाळीं । विनवीतसे शिवासी ॥ १८८ ॥ 
जय जया उमाकांता । जय जया शंभु विश्र्वकर्ता । 
त्रिभुवनीं तूंचि दाता । चतुर्विध पुरुषार्थ ॥ १८९ ॥ 
समस्त धर्म आपणासी । स्वामी निरोपिलें कृपेसीं । 
भवार्णवीं तरावयासी । पापक्षयाकारणें ॥ १९० ॥ 
आणिक एक आम्हां देणें । मुक्ति होय अल्पपुण्यें । 
चारी पुरुषार्थ येथे गुणें । अनायासें साधिजे ॥ १९१ ॥ 
एर्‍हवीं समस्त पुण्यासी । करावें कष्ट असमसहासीं । 
हितार्थ सर्व मानवांसी । निरोपावें स्वामिया ॥ १९२ ॥ 
ऐसें विनवी सनत्कुमार । मनीं संतोषोनियां ईश्र्वर । 
सांगता झाला कर्पूरगौर । सनत्कुमार मुनीसी ॥ १९३ ॥ 
ईश्र्वर म्हणे तये वेळीं । ऐका देव ऋषि सकळीं । 
घडे धर्म तात्काळीं । ऐसें पुण्य सांगेन ॥ १९४ ॥ 
वेदशास्त्रसंमतेसीं । असे धर्म परियेसीं । 
अनंत पुण्य त्रिपुंड्रेसी । भस्मांकित परियेसा ॥ १९५ ॥ 
ऐकोनि विनवी सनत्कुमार । कवणें विधीं लाविजे नर । 
कवण ' स्थान ' ; ' द्रव्य ' परिकर । 'शक्ति','देवता' कवण असे ॥ १९६ ॥ 
कवण 'कर्तु', किं 'प्रमाण' । कोण मंत्रे लाविजे आपण । 
स्वामी सांगा विस्तारुन । म्हणोनि चरणीं लागला ॥ १९७ ॥ 
ऐसी विनंति ऐकोनि । सांगे शंकर विस्तारोनि । 
गोमय-द्रव्य, देवता अग्नि । भस्म करणें परियेसा ॥ १९८ ॥ 
पुरातनीचे यज्ञस्थानीं । जे का असे मेदिनी । 
पुण्य बहुत लावितांक्षणी । भस्माकिंत परियेसा ॥ १९९ ॥ 
' सद्योजाता'दि मंत्रेसीं । घ्यावें भस्म तळहस्तासी । 
अभिमंत्रावें भस्मासी । 'अग्निरित्या'दि मंत्रेकरोनि ॥ २०० ॥ 
'मानस्तोके' ति मंत्रेसीं । समर्दावे अंगुष्ठेसीं । 
'त्र्ंयबका'दि मंत्रेसी । शिरसीं लाविजे परियेसा ॥ २०१ ॥ 
' त्र्यायुषे' ति मंत्रेसीं । लाविजे ललाट भुजांसी । 
त्याणेंचि मंत्रें परियेसी । स्थानी स्थानी लाविजे ॥ २०२ ॥ 
तीनी रेखा एके स्थानीं । लावाव्या त्याच मंत्रांनी' । 
अधिक न लाविजे भ्रुवांहुनि । भ्रुसमान लाविजे ॥ २०३ । 
मध्यमानामिकांगुळेसीं । लाविजे पहिले ललाटेसी । 
प्रतिलोम -अंगुष्ठेसी । मध्यरेषा काडिजे ॥ २०४ ॥ 
त्रिपुंड्र येणेपरी । लाविजे तुम्ही परिकरी । 
एक एक रेखेच्या विस्तारीं । सांगेन ऐका एकचित्तें ॥ २०५ ॥ 
नव देवता विख्यातेसी । असती एकेक रेखेसी । 
 'अ' कार गार्हपत्यासी । भूरात्मा रजोगुण ॥ २०६ ॥ 
ऋग्वेद आणि क्रियाशक्ति । प्रातःसवन असे ख्याति । 
महादेव-देव म्हणती । प्रथम रेखा येणेंपरी ॥ २०७ ॥ 
दुसरे रेखेची देवता । सांगेन ऐका विस्तारता । 
' उकार ' दक्षिणाग्नि देवता । नभ सत्व जाणावें ॥ २०८ ॥ 
यजुर्वेद म्हणिजे त्यासी । मध्यंदिन-सवन परियेसीं । 
इच्छाशक्ति अंतरात्मेसीं । महेश्र्वर-देव जाणा ॥ २०९ ॥ 
तिसरी रेखा मधिलेसी । ' म ' कार आहवनीय परियेसीं । 
 परमात्मा दिव हर्षी । ज्ञानशक्ति तमोगुण ॥ २१० ॥ 
तृतीयसवन परियेसीं । सामवेद असे त्यासी । 
शिवदैवत निर्धारेंसी । तीनि रेखा येणेंविधि ॥ २११ ॥ 
ऐसें नित्य नमस्कारुनि । त्रिपुंड्र लाविजे भस्मेंनि । 
महेश्र्वराचें व्रत म्हणोनि । वेदशास्त्रें बोलताति ॥ २१२ ॥ 
मुक्तिकामें जे लाविती । त्यासी नाहीं पुनरावृत्ति । 
जें जें मनीं संकल्पिती । लाधे चारी पुरुषार्थ ॥ २१३ ॥ 
ब्रह्मचारी-गृहस्थासी । वानप्रस्थ-यतीसी । 
समस्तीं लाविजे हर्षीं । भस्मांकित त्रिपुंड्र ॥ २१४ ॥ 
महापापी असे आपण । उपपातकी जरी जाण । 
भस्म लावितां तत्क्षण । पुण्यात्मा तोचि होय ॥ २१५ ॥ 
क्षत्रिय-वैश्य-शूद्र-स्त्रीवध्यासी । गोहत्यादि-पातकासी । 
वीरहत्या-आत्महत्येसी । शुद्धात्मा करी भस्मांकित ॥ २१६ ॥ 
विधिपूर्वक मंत्रेसीं । जे लाविती भक्तिसीं । 
त्यांची महिमा अपारेसीं । एकचित्तें परियेसा ॥ २१७ ॥ 
जरी नेणे मंत्रासी । त्याणें लाविजे भावशुद्धीसीं । 
त्याची महिमा अपारेसीं । एकचित्तें परियेसा ॥ २१८ ॥ 
परद्रव्यहारक देखा । परस्त्रीगमन ऐका । 
असेल पापी परनिंदका । तोही पुनीत होईल जाणा ॥ २१९ ॥ 
परक्षेत्रहरण देखा । परपीडक असेल जो कां । 
सस्य आराम तोडी का । ऐसा पातकी पुनीत होई ॥ २२० ॥ 
गृहदाहादि केला दोष । असत्यवादी परियेस । 
पैशुन्यपण पापास । वेदविक्रय पाप जाणा ॥ २२१ ॥ 
कूटसाक्षी व्रतत्यागी । कौटिल्य करी पोटालागीं । 
ऐसीं पापें सदा भोगी । तोही पुनीत होय जाणा ॥ २२२ ॥ 
गाई-भूमि-हिरण्यदान । म्हैषी-तीळ-कंबळदान । 
घेतलें असेल वस्त्रान्न । तोही पुनीत होय जाणा ॥ २२३ ॥ 
धान्यदान जलादिदान । घेतलें असेल नीचापासून । 
त्याणें करणें भस्मधारण । तोही पुनीत होय जाणा ॥ २२४ ॥ 
दासी-वेश्या-भुजंगीसीं । वृषलस्त्री-रजस्वलेंसीं । 
केलें असती जे कां दोषी । तोही पुनीत होय जाणा ॥ २२५ ॥ 
कन्या विधवा अन्य स्त्रियांशीं । घडला असेल संग जयासी । 
अनुतप्त होऊनि परियेसीं । भस्म लावितां पुनीता ॥ २२६ ॥ 
रस-मांस-लवणादिका । केला असेल विक्रय जो कां । 
पुनीत होय भस्मसंपर्का । त्रिपुंड्र लावितां परियेसा ॥ २२७ ॥ 
जाणोनि अथवा अज्ञानता । पाप घडलें असंख्याता । 
भस्म लावितां पुनीता । पुण्यात्मा होय जाणा ॥ २२८ ॥ 
नाशी समस्त पापांसी । भस्ममहिमा आहे ऐशी । 
शिवनिंदक पापियासी । न करी पुनीत परियेसा ॥ २२९ ॥ 
शिवद्रव्य-अपहारकासी । निंदा करी शिवभक्तांसी । 
न होय निष्कृति त्यासी । पापावेगळा नव्हे जाणा ॥ २३० ॥ 
रुद्राक्षमाळा जयाचे गळां । लाविला असेल त्रिपुंड्र टिळा । 
अन्य पापी होय केवळा । तोही पूज्य तीन्ही लोकीं ॥ २३१ ॥ 
जितुकी तीर्थे भूमीवरी । असतील क्षेत्रें नानापरी । 
स्नान केलें पुण्य-सरी । भस्म लावितां परियेसा ॥ २३२ ॥ 
मंत्र असती कोटी सात । पंचाक्षरादि विख्यात । 
अनंत आगम असे मंत्र । जपिलें फळ भस्मांकिता ॥ २३३ ॥ 
पूर्वजन्म-सहस्त्रांती । सहस्त्र जन्म पुढें होती । 
भस्मधारणें पापें जातीं । बेचाळिस वंशादिक ॥ २३४ ॥ 
इहलोकीं अखिल सौख्य । होतीं पुरुष शतायुष्य । 
व्याधि न होती शरीरास । भस्म लावितां नरासी ॥ २३५ ॥ 
अष्टैश्र्वर्ये होतीं त्यासी । दिव्य शरीर परियेसीं । 
अंती ज्ञान होईल निश्र्चयेसीं । देहांतीं तया नरा ॥ २३६ ॥ 
 बैसवोनि दिव्य विमानीं । देवस्त्रिया शत येऊनि । 
सेवा करिती येणें गुणीं । घेऊनि जाती स्वर्गभुवना ॥ २३७ ॥ 
विद्याधर सिद्धजन । गंधर्वादि देवगण । 
इंद्रादि लोकपाळ जाण । वंदिती समस्त तयासी ॥ २३८ ॥ 
अनंतकाळ तया स्थानीं । सुखें असती संतोषोनि । 
मग जाती तेथोनि । ब्रह्नलोकीं शाश्र्वत ॥ २३९ ॥ 
एकशत कल्पवरी । रहाती ब्रह्मलोकीं स्थिरी । 
तेथोनि जाती वैकंठपुरीं । विष्णुलोकीं परियेसा ॥ २४० ॥ 
ब्रह्मकल्प तीनवरी । रहाती नर वैकुंठपुरीं । 
मग पावती कैलासपुरीं । अक्षय काळ तेथें रहाती ॥ २४१ ॥ 
शिवसायुज्य होय त्यासी । संदेह सोडोनियां मानसीं । 
लावा त्रिपुंड्र भक्तीसीं । सनत्कुमारादि सकळिक हो ॥ २४२ ॥ 
वेदशास्त्रादि उपनिषदार्थ । सार पाहिलें मीं अवलोकित । 
चतुर्विध पुरुषार्थ । भस्मधारणें होय जाणा ॥ २४३ ॥ 
ऐसें त्रिपुंड्रमहिमान । सांगितलें ईश्र्वरें विस्तारुन । 
लावा तुम्ही सकळ जन । सनत्कुमारादि ऋषीश्र्वर हो ॥ २४४ ॥ 
सांगोनि सनत्कुमारासी । गेला ईश्र्वर कैलासासी । 
सनत्कुमार महाहर्षी । गेला ब्रह्मलोकाप्रती ॥ २४५ ॥ 
वामदेव महामुनि । सांगती ऐसे विस्तारोनि । 
ब्रह्मराक्षसें संतोषोनि । नमन केलें चरणकमलासी ॥ २४६ ॥ 
वामदेव म्हणे राक्षसासी । भस्ममाहात्म्य आहे ऐसी । 
माझें अंगस्पर्शेसीं । ज्ञान तुज प्रकाशिलें ॥ २४७ ॥ 
ऐसें म्हणोनि संतोषीं । अभिमंत्रोनि भस्मासी । 
देता झाला राक्षसासी । वामदेव तया वेळीं ॥ २४८ ॥ 
ब्रह्मराक्षस तया वेळीं । लावितां त्रिपुंड्र कपाळीं । 
दिव्यदेह तात्काळीं । तेजोमूर्ति जाहला परियेस ॥ २४९ ॥ 
दिव्य अवयव झालें त्यासी । जैसा सूर्यसंकाशी । 
 झाला आनंदरुप कैसी । ब्रह्मराक्षस तया वेळीं ॥ २५० ॥ 
नमन करुनि योगीश्र्वरासी । केली प्रदक्षिणा भक्तिसी । 
विमान आले तत् क्षणेसी । सूर्यसंकाश परियेसा ॥ २५१ ॥ 
दिव्य विमानीं बैसोनि । गेला स्वर्गासी तत्क्षणीं । 
वामदेव महामुनीं । दिधला तयासी परलोक ॥ २५२ ॥ 
वामदेव महादेव । मनुष्यरुप दिसतो स्वभाव । 
प्रत्यक्ष जाणा तो शांभव । हिंडे भक्त तारावया ॥ २५३ ॥ 
त्रयमूर्तीचा अवतारु । वामदेव तोचि गुरु । 
करावया जगदोद्धारु । हिंडत होता भूमीवरी ॥ २५४ ॥ 
भस्ममाहात्म्य असे थोरु । विशेष हस्तस्पर्श गुरु । 
ब्रह्मराक्षसासी दिधला वरु । उद्धार गति परियेसा ॥ २५५ ॥ 
समस्त मंत्र असती । गुरुविणें साध्य नव्हती । 
वेदशास्त्रें वाखाणिती । ' नास्ति तत्त्वं गुरोः परम् ' ॥ २५६ ॥ 
सूत म्हणे ऋषेश्र्वरांसी । भस्ममाहात्म्य आहे ऐसी । 
गुरुहस्तें असे विशेषीं । तस्माद् गुरुचि कारण ॥ २५७ ॥ 
येणेंपरी त्रिविक्रमासी । सांगती श्रीगुरु विस्तारेसीं । 
त्रिविक्रमभारती हर्षी । चरणांवरी माथा ठेवित ॥ २५८ ॥ 
नमन करुनि श्रीगुरुसी । निघाला आपुले स्थानासी । 
 झालें ज्ञान समस्तांसी । श्रीगुरुच्या उपदेशें ॥ २५९ ॥ 
येणेंपरी सिद्धमुनि । सांगते झाले विस्तारुनि । 
ऐकतो शिष्य नामकरणी । भक्तिभावेंकरुनियां ॥ २६० ॥ 
म्हणोनि सरस्वती-गंगाधर । सांगे गुरुचरित्रविस्तार । 
भक्तिभावें ऐकती नर । लाधे चारी पुरुषार्थ ॥ २६१ ॥ 
इति श्रीगुरुचरित्रामृते परमकथाकल्पतरौ 
श्रीनृसिंहसरस्वत्युपाख्याने सिद्ध-नामधारकसंवादे 
भस्ममहिमावर्णनं नाम एकोनत्रिंशोऽध्यायः ॥ 
श्रीगुरुदत्तात्रेयार्पणमस्तु ॥ श्रीगुरुदेवदत्त ॥

Gurucharitra Adhyay 29 
गुरुचरित्र अध्याय २९


Custom Search

Gurucharitra Adhyay 29 Part 2/3 गुरुचरित्र अध्याय २९ भाग २/३


Gurucharitra Adhyay 29 
Gurucharitra Adhyay 29 is in Marathi. Name of this Adhyay is BhasmaMahima Varnanam.


ऐकोनि यमाचें वचन । शिवदूत सांगती विस्तारुन । 
प्रेतकपाळीं लांछन । भस्म होतें परियेसा ॥ ९१ ॥ 
वक्षःस्थळीं ललाटेसी । बाहुमूळीं करकंकणेसी । 
भस्म लाविलें प्रेतासी । केवी अतळती तुझे दूत ॥ ९२ ॥ 
आम्हां आज्ञा ईश्र्वराची । भस्मांकित तनु मानवाची । 
जीव आणावा त्या नराचा । कैलासपदीं शाश्र्वत ॥ ९३ ॥ 
भस्म कपाळीं असत । केवीं आतळती तुझे दूत । 
तात्काळीं होतों वधित । सोडिलें आम्हीं धर्मासी ॥ ९४ ॥ 
पुढें तरी आपुल्या दूतां । चुद्धि सांगा तुम्ही आतां । 
जे नर असती भस्मांकितां । त्यातें तुम्ही न आणावें ॥ ९५ ॥ 
भस्मांकित नरासी । दोष न लागती परियेसीं । 
तो योग्य होय स्वर्गासी । म्हणोनि सांगती शिवदूत ॥ ९६ ॥
शिवदूत वचन ऐकोन । यमधर्म गेला परतोन । 
आपुलें दूतां पाचारुन । सांगतसे परियेसा ॥ ९७ ॥ 
यम सांगे आपुले दूतां । भूमीवरी जाऊनि आतां । 
जे कोण असतील भस्मांकित । त्यांतें तुम्ही न आणावें ॥ ९८ ॥ 
अनेकपरी दोष जरी । केले असत धुरंधरीं । 
त्यांतें न आणावें आमुचे पुरीं । त्रिपुंड्र टिळक नरासी ॥ ९९ ॥ 
रुद्राक्षमाळा ज्याचे गळां । असेल त्रिपुंड्र टिळा । 
त्यातें तुम्ही नातळा । आज्ञा असे ईश्र्वराची ॥ १०० ॥ 
वामदेव म्हणे राक्षसासी । या विभुतीची महिमा असे ऐशी । 
आम्ही लावितों भक्तीसीं । देवादिकां दुर्लभ ॥ १०१ ॥ 
पाहें पां ईश्र्वर प्रीतीसीं । सदा लावितो भस्मासी । 
ईश्र्वरें वंदिल्या वस्तूसी । कवण वर्णूं शके सांग मज ॥ १०२ ॥ 
ऐकोनि वामदेवाचें वचन । ब्रह्मराक्षस करी नमन । 
उद्धारावें जगज्जीवना । ईश्र्वर तूंचि वामदेवा ॥ १०३ ॥ 
तुझे चरण मज भेटले । सहस्त्र जन्मींचें ज्ञान जाहले । 
कांहीं पुण्य होतें केलें । त्याणें गुणें भेटलासी ॥ १०४ ॥ 
आपण जघीं राज्य करितां । केलें पुण्य स्मरलें आतां । 
तळें बांधविलें रानांत । दिल्ही वृत्ति ब्राह्मणांसी ॥ १०५ ॥ 
इतुकें पुण्य आपणासी । घडलें होतें परियेसी । 
वरकड केले सर्व दोषी । राज्य करितां स्वामिया ॥ १०६ ॥ 
जघीं नेलें यमपुरासी । यमें पुसिलें चित्रगुप्तासी । 
माझें पुण्य त्या यमासी । चित्रगुप्तें सांगितलें ॥ १०७ ॥ 
तधीं मातें यमधर्मे आपण । सांगितलें होतें हें पुण्य । 
पंचविशति जन्मीं जाण । फळासी येईल म्हणोनि ॥ १०८ ॥ 
तया पुण्यापासोन । भेटी जाहली तुझे चरण । 
करणें स्वामी उद्धारण । जगद्गुरु वामदेवा ॥ १०९ ॥ 
या भस्माचें महिमान । कैसें लावावे विधान । 
 कवण मंत्र उद्धारण । विस्तारुन सांग मज ॥ ११० ॥ 
वामदेव म्हणे राक्षसासी । विभूतीचें धारण मज पुससी । 
सांगेन आतां विस्तारेसीं । एकचित्तें ऐक पां ॥ १११ ॥ 
पूर्वी मंदरगिरिपर्वतीं । क्रीडेसी गेले गिरिजापति । 
कोटि रुद्रादिगणसहिती । बैसले होते वोळगेसी ॥ ११२ ॥ 
तेहतीस कोटि देवांसहित । देवेंद्र आला तेथें त्वरित । 
अग्नि वरुण यमसहित । कुबेर वायु आला तेथें ॥ ११३ ॥ 
गंधर्व यक्ष चित्रसेन । खेचर पन्नग विद्याधरण । 
किंपुरुष सिद्ध साद्य जाण । आले गुह्यक सभेसी ॥ ११४ ॥ 
देवाचार्य बृहस्पति । वसिष्ठ नारद तेथें येती । 
अर्यमादि पितृसहिती । तया ईश्र्वर वोळगेसी ॥ ११५ ॥ 
दक्षादि ब्रह्मा येर सकळ । आले समस्त ऋषीकुळ । 
उर्वशादि अप्सरामेळ । आले त्या ईश्र्वरसभेसी ॥ ११६ ॥ 
चंदिकासहित शक्तिगण देखा । आदित्यादि द्वादशार्का । 
अष्ट वसू मिळोन ऐका । आले ईश्र्वर सभेसी ॥ ११७ ॥ 
अश्र्विनी देवता परियेसी । विश्र्वेदेव मिळून निर्दोषी । 
आले ईश्र्वरसभेसी । ऐके ब्रह्मराक्षसा ॥ ११८ ॥ 
भूतपति महाकाळ । नंदिकेश्र्वर महानीळ । 
काठीकर दोघे प्रबळ । उभे पार्श्र्वी असती देखा ॥ ११९ ॥ 
वीरभद्र शंखकर्ण । मणिभद्र षट्कर्ण । 
वृकोदर देवमान्य । कुंभोदर आले तेथें ॥ १२० ॥ 
कुंडोदर मंडोदर । विकटकर्ण कर्णधार । 
धारकेतु महावीर । भूतनाथ तेथें आला ॥ १२१ ॥ 
भृंगी रिटी भूतनाथ । नानारुपी गण समस्त । 
नानावर्ण मुखें ख्यात । नानावर्ण-शरीर-अवयवी ॥ १२२ ॥ 
रुद्रगणांची रुपें कैसीं । सांगेन ऐका विस्तारेसीं । 
कित्येक कृष्णवर्णेसी । श्र्वेत-पीत-धूम्रवर्ण ॥ १२३ ॥ 
हिरवे ताम्र सुवर्ण । लोहित चित्रविचित्र वर्ण । 
मंडूकासारिखें असे वदन । रुद्रगण आले तेथें ॥ १२४ ॥ 
नानाआयुधें-शस्त्रेंसी । नाना वाहनें भूषणेसी । 
व्याघ्रमुख कित्येकांसी । किती सूकर-गजमुखी ॥ १२५ ॥ 
कित्येक नक्रमुखी । कित्येक श्र्वान-मृगमुखी । 
उष्ट्रवदन कित्येकी । किती शरभ-शार्दूलवदनें ॥ १२६ ॥ 
कित्येक भैरुंडमुख । सिंहमुख कित्येक । 
दोनमुख गण देख । चतुर्मुख गण कितीएक ॥ १२७ ॥ 
चतुर्भुज गण अगणिक । कितीएका नाहीं मुख । 
ऐसे गण तेथें येती देख । ऐक राक्षसा एकचित्तें ॥ १२८ ॥ 
एकहस्त द्विहस्तेसीं । पांच सहा हस्तकेसीं । 
पाद नाहीं कितीएकांसी । बहुपादी किती जाणा ॥ १२९ ॥ 
कर्ण नाहीं कित्येकांसी । एककर्ण अभिनव कैसी । 
बहुकर्ण परियेसीं । ऐसे गण येती तेथें ॥ १३० ॥ 
कित्येकांसी नेत्र एक । कित्येका चारी नेत्र विचित्र । 
किती स्थूळ कुब्जक । ऐसे गण ईश्र्वराचे ॥ १३१ ॥ 
ऐशापरीच्या गणांसहित । बैसला शिव मूर्तिमंत । 
सिंहासन रत्नखचित । सप्त प्रभावळीचें ॥ १३२ ॥ 
आरक्त एक प्रभावळी । तयावरी रत्नें जडलीं । 
अनुपम्य दिसे निर्मळी । सिंहासन परियेसा ॥ १३३ ॥ 
दुसरी एक प्रभावळी । हेमवर्ण पिवळी । 
 मिरवीतसे रत्ने बहळीं । सिंहासन ईश्र्वराचे ॥ १३४ ॥ 
तिसरिये प्रभावळीसी । नीलवर्ण रत्नें कैसी । 
जडली असती कुसरीसीं । सिंहासन ईश्र्वराचें ॥ १३५ ॥ 
शुभ्र चतुर्थ प्रभावळी । रत्नखचित असे कमळीं । 
आरक्तवर्ण असे जडली । सिंहासन शंकराचें ॥ १३६ ॥ 
वैडूर्यरत्नखचित । मोतीं जडलीं असतीं बहुत । 
पांचवी प्रभावळी ख्यात । सिंहासन ईश्र्वराचें ॥ १३७ ॥ 
सहावी भूमि नीलवर्ण । भीतरी रेखा सुवर्णवर्ण । 
रत्नें जडलीं असतीं गहन । अपूर्व सिंहासन ईश्र्वराचें ॥ १३८ ॥ 
सातवी ऐसी प्रभावळी । अनेक रत्नें असे जडली । 
जे कां विश्र्वकर्म्यानें रचिली । अपूर्व देखा त्रिभुवनांत ॥ १३९ ॥ 
ऐशा सिंहासनावरी । बैसलासे त्रिपुरारि । 
कोटिसूर्य तेजासरी । भासतसे परियेसा ॥ १४० ॥ 
महाप्रळयसमयासी । सप्तावर्ण-मिळणी जैसी । 
तैसिया श्र्वासोश्र्वासेसीं । बैसलासे ईश्र्वर ॥ १४१ ॥ 
भाळनेत्र ज्वाळमाळा । संवर्ताग्नि जटामंडळा । 
कपाळीं चंद्र षोडशकळा । शोभतसे सदाशिव ॥ १४२ ॥ 
तक्षक देखा वामकर्णी । वासुकी असे कानीं दक्षिणीं । 
तया दोघांचे नयन । नीलरत्नापरी शोभती ॥ १४३ ॥ 
नीलकंठ दिसे आपण । नागहार आभरण । 
सर्पांचेंचि करी कंकण । मुद्रिकाही देखा सर्पाचिया ॥ १४४ ॥
मेखला तया सर्पाचें । चर्मपरिधान व्याघ्राचें । 
शोभा घंटा दर्पणाचे । ऐसेपरी दिसतसे ॥ १४५ ॥ 
कर्कोटक-महापद्म । केलीं नूपुरें पाईंजण । 
जैसा चंद्र-संपूर्ण । तैसा शुभ्र दिसतसे ॥ १४६ ॥ 
म्हणोनि कर्पूरगौर म्हणती । ध्यानीं ध्याइजे पशुपति । 
ऐसा भोळाचक्रवर्ती । बैसलासे सभेंत ॥ १४७ ॥ 
रत्नमुकुट असे शिरीं । नागेन्द्र असे केयुरीं । 
कुंडलांची दिप्ति थोरी । दिसतसे ईश्र्वर ॥ १४८ ॥ 
कंठीं सर्पांचे हार । नीलकंठ मनोहर । 
सर्वांगीं सर्पांचे अलंकार । शोभतसे ईश्र्वर ॥ १४९ ॥ 
शुभ्र कमळें अर्चिला । कीं चंदनें असे लेपिला । 
कर्पूरकेळीनें पूजिला । ऐसा दिसे ईश्र्वर ॥ १५० ॥ 
दहाभुजा विस्तारेसीं । एकेक हातीं आयुधेंसी । 
बैसलासे सभेसी । सर्वेश्र्वर शंकर ॥ १५१ ॥ 
एके हातीं त्रिशूळ देखा । दुसरा डमरु सुरेखा । 
येरे हातीं खड्ग तिखा । शोभतसे ईश्र्वर ॥ १५२ ॥ 
पानपात्र एका हातीं । धनुष्य-बाणें कर शोभती । 
खट्वांग फरश येरे हातीं । अंकुश करी मिरवीतसे ॥ १५३ ॥ 
मृग धरिला असे करीं देखा । ऐसा तो हा पिनाका । 
दहाभुजा दिसती निका । बैसलासे सभेंत ॥ १५४ ॥ 
पंचवक्त सर्वेश्र्वर । एकेक मुखाचा विस्तार । 
दिसतसे सालंकार । सांगेन ऐका श्रोतेजन ॥ १५५ ॥ 
कलंकाविणें चंद्र जैसा । किंवा क्षीरफेन ऐसा । 
भस्मभूषणें रुपें कैसा । दिसे मन्मथातें दाहोनियां ॥ १५६ ॥ 
सूर्य-चंद्र-अग्निनेत्र । नागहार कटिसूत्र । 
दिसे मूर्ति पवित्र । सर्वेश्र्वर परियेसा ॥ १५७ ॥ 
शुभ्र टिळक कपाळीं । बरवा शोभे चंद्रमौळी । 
हास्यवदन केवळीं । अपूर्व देखा श्रीशंकर ॥ १५८ ॥ 
दुसरें मुख उत्तरेसी । शोभतसे विस्तारेसीं । 
ताम्रवर्णाकार कमळेसी । अपूर्व दिसे परियेसा ॥ १५९ ॥ 
जैसें दाडिंबाचे फूल । किंवा प्रातःरविमंडळ । 
तैसें मिरवे मुखकमळ । ईश्र्वरांचें परियेसा ॥ १६० ॥ 
तिसरें मुख पूर्वदिशीं । गंगा अर्धचंद्र शिरसी । 
जटाबंधन केली कैसी । सर्पवेष्टित परियेसा ॥ १६१ ॥ 
चवथें मुख दक्षिणेसी । मिरवे नीलवर्णेसी । 
विक्राळ दाढा दारुणेसीं । दिसतसे तो ईश्र्वर ॥ १६२ ॥ 
मुखंहूनि ज्वाला निघती । तैसा दिसे तीव्रमूर्ति । 
रुंडमाळा शोभती । सर्पवेष्टित परियेसा ॥ १६३ ॥ 
पांचवें असे ऐसें वदन । व्यक्ताव्यक्त असे जाण । 
साकार निराकार सुगुण । सगुण निर्गुण ईश्र्वर ॥ १६४ ॥ 
सलक्षण निर्लक्षण । ऐसें शोभतसे वदन । 
परब्रह्म वस्तु तो जाण । सर्वेश्र्वर पंचमुखी ॥ १६५ ॥ 
काळ व्याळ सर्प बहुत । कंठी माळा मिरवे ख्यात । 
चरण मिरवीती आरक्त । कमळापरी ईश्र्वराचे ॥ १६६ ॥ 
चंद्रासारिखीं नखें देखा । मिरवी चरणीं पादुका । 
अळंकार-सर्प ऐका । शोभतसे परमेश्र्वर ॥ १६७ ॥ 
व्याघ्रांबर पांघरुण । सर्प बांधले असे आपण । 
गांठी बांधिली असे जाण । नागबंधन करुनियां ॥ १६८ ॥ 
नाभीं चंद्रावळी शोभे । हृदयीं कटाक्ष रोम उभे । 
परमार्थ मूर्ति लाभे । भक्तजनां मनोहर ॥ १६९ ॥ 
ऐसा रुद्र महाभोळा । सिंहासनीं आरुढला । 
पार्वतीसहित शोभला । बैसलासे परमेश्र्वर ॥ १७० ॥ 
पार्वतीचे शृंगार । नानापरीचें अलंकार । 
मिरवीतसे अगोचर । सर्वेश्र्री परियेसा ॥ १७१ ॥ 
कनकचाफे गोरटी । मोतियांचा हार कंठी । 
रत्नखचित मुकुटी । नागबंदी दिसतसे ॥ १७२ ॥ 
नानापरीच्या पुष्पजाति । मुकुटावरी शोभती । 
तेथे भ्रमर आलापिती । परिमळालागीं परियेसा ॥ १७३ ॥ 
मोतियांची थोर जाळी । मिरवीतसे मुकुटाजवळी । 
रत्नें असतीं जडलीं । शोभायमान दिसतसे ॥ १७४ ॥ 
मुख दिसे पूर्णचंद्र । मिरवतसे हास्य मंद । 
जगन्माता विश्र्वंद्य । दिसतसे परमेश्र्वरी ॥ १७५ ॥ 
नासिक बरवें सरळ । तेथें मिरवे मुक्ताफळ । 
त्यावरी रत्नें सोज्ज्वळ । जडलीं असती शोभायमान ॥ १७६ ॥ 
अधर पवळवेली दिसे । दंतपंक्ति रत्न जैसे । 
 ऐसी माता मिरवतसे । जगन्माता परियेसा ॥ १७७ ॥ 
कानीं तानवडें भोंवरिया । रत्नखचित मिरवलिया । 
अलंकार महामाया । लेइली असे जगन्माता ॥ १७८ ॥ 
पीतवर्ण चोळी देखा । कुच तटीं शोभे निका । 
एकाजवळी रत्नें अनेका । शोभतसे कंठीं हार ॥ १७९ ॥ 
कालव्याल सर्प थोर । स्तनपान करिती मनोहर । 
कैसे भाग्य दैव थोर । त्या सर्पांचे परियेसा ॥ १८० ॥
Gurucharitra Adhyay 29 
गुरुचरित्र अध्याय २९


Custom Search

Saturday, June 21, 2014

Gurucharitra Adhyay 49 part 2/2


Gurucharitra Adhyay 49
Gurucharitra Adhyay 49is in Marathi. In this Adhyay GuruGeeta is told to Goddess Parvati by God Shankar is describing mahatmya of Guru. Name of this Adhyay is GuruGeeta Varnanam. 

एवं श्रुत्वा महादेवि, गुरुनिंदा करोति यः । स याति नरकं घोरं, यावच्चंद्रदिवाकरौ ॥ १०१ ॥ 
यावत्कल्पांतको देहस्तावदेव गुरुं स्मरेत् । गुरुलोपो न कर्तव्यः, स्वच्छंदो यदि वा भवेत् ॥ १०२ ॥ 
हुंकारेण न वक्तव्यं, प्राज्ञैः शिष्यैः कथंचन । गुरोरग्रे न वक्तव्यमसत्यं च कदाचन ॥ १०३ ॥ 
गुरुं त्वं कृत्य हुं कृत्य, गुरुं निर्जित्य वादतः । अरण्ये निर्जले देशे, स भवेद् ब्रह्मराक्षसः ॥ १०४ ॥ 
मुनिभिः पन्नगैर्वाऽपि सुरैर्वा शापितो यदि । कालमृत्युभयाद्वापि, गुरु रक्षिति पार्वति ॥ १०५ ॥ 
अशक्ता हि सुराद्याश्र्च, अशक्ता मुनयस्तथा । गुरुशापेन ते शीघ्रं, क्षयं यान्ति न संशयः ॥ १०६ ॥
मंत्रराजमिदं देवि, गुरुरित्यक्षरद्वयम् । स्मृतिवेदार्थवाक्येन, गुरुः साक्षात्परं पदम् ॥ १०७ ॥ 
श्रुति-स्मृती अविज्ञाय, केवलं गुरुसेवकाः । ते वै संन्यासिनः प्रोक्ता, इतरे वेषधारिणः ॥ १०८ ॥ 
नित्यं ब्रह्म निराकारं, निर्गुणं बोधयेत् परम् । सर्वं ब्रह्म निराभासं, दीपो दीपांतरं यथा ॥ १०९ ॥ 
गुरोः कृपाप्रसादेन, आत्मारामं निरीक्षयेत् । अनेन गुरुमार्गेण, स्वात्मज्ञानं प्रवर्तते ॥ ११० ॥ आब्रह्मस्तंबपर्यंतं, परमात्मस्वरुपकम् । स्थावरं जंगमं चैव, प्रणमामि जगन्मयम् ॥ १११ ॥ 
वंदेऽहं सच्चिदानंद, भेदातीत सदा गुरुम् । नित्यं पूर्णं निराकारं, निर्गुणं स्वात्मसंस्थितम् ॥ ११२ ॥ 
परात्परतरं ध्येयं, नित्यमानंदकारकम् । हृदयाकाशममध्यस्थं, शुद्धस्फटिकसन्निभम् ॥ ११३ ॥ स्फटिकप्रतिमारुपं, दृश्यते दर्पणे यथा । तथात्मनि चिदाकार-मानदं सोऽहमित्युत ॥ ११४ ॥ 
अंगुष्ठमात्रपुरुषं, ध्यायतश्र्चिमयं हृदि । तत्र स्फुरति भावो यः, श्रृणु तं कथाम्यहम् ॥ ११५ ॥ 
अगोचरं तथाऽगम्यं, नामरुपविवर्जितम् । निःशब्दं तद्विजानीयात्, स्वभावं ब्रह्म पार्वति ॥ ११६ ॥ 
यथा गंधः स्वभावेन, कर्पूरकुसुमादिषु । शीतोष्णादिस्वभावेन तथा ब्रह्म च शाश्र्वतम् ॥ ११७ ॥ 
स्वयं तथाविधो भूत्वा, स्थातव्यं यत्रकुत्रचित् । कीटभ्रमरवत्तत्र, ध्यानं भवति तादृशम् ॥ ११८ ॥ 
गुरुध्यानं तथा कृत्वा, स्वयं ब्रह्ममयो भवेत् । पिंडे पदे तथा रुपे, मुक्तोऽसौ नात्र संशयः ॥ ११९ ॥ 
स्वयं सर्वमयो भूत्वा, परं तत्त्वं विलोकयेत् । परात्परतरं नान्यत्, सर्वमेतन्निरालयम् ॥ १२० ॥ तस्यावलोकनं प्राप्य सर्वसंगविवर्जितम् । एकाकी निःस्पृहः शान्तस्तिष्ठासेत् तत्प्रसादतः ॥ १२१ ॥ 
लब्धं वाऽथ न लब्धं वा, स्वल्पं वा बहुलं तथा । निष्कामेनैव भोक्तव्यं, सदा संतुष्टचेतसा ॥ १२२ ॥ सर्वज्ञपदमित्याहु-र्देही सर्वमयो बुधाः । सदानंदः सदा शान्तो, रमते यत्रकुत्रचित् ॥ १२३ ॥ 
यत्रैव तिष्ठते सोऽपि, स देशः पुण्यभाजनम् । मुक्तस्य लक्षणं देवि, तवाग्रे कथितं मया ॥ १२४ ॥ 
उपदेशस्तथा देवि, गुरुमार्गेण मुक्तिदः । गुरुभक्तिस्तथा ध्यानं, सकलं तव कीर्तितम् ॥ १२५ ॥ 
अनेन यद्भवेत्कार्यं, तद्वदामि महामते । लोकोपकारकं देवि, लौकिकं तु न भावयेत् ॥ १२६ ॥ 
लौकिकात्कर्मणो यान्ति, ज्ञानहीना भवार्णवम् । ज्ञानी तु भावयेत्सर्वं, कर्म निष्कर्म यत्कृतम् ॥ १२७ ॥ 
इदं तु भक्तिभावेन, पठते श्रृणुते यदि । लिखित्वा तत्प्रदातव्यं, दानं दक्षिणयासह ॥ १२८ ॥ 
गुरुगीतात्मकं देवि, शुद्धतत्त्वं मयोदितम् । भवव्याधिविनाशार्थं, स्वयमेव जपेत्सदा ॥ १२९ ॥ 
गुरुगीताक्षरैकं तु, मंत्रराजमिमं जपेत् । अन्ये च विविधा मंत्राः, कलां नार्हंति षोडशीम् ॥ १३० ॥ अनंतफलमाप्नोति, गुरुगीताजपेन तु । सर्वपापप्रशमनं, सर्वदारिद्र्यनाशनम् ॥ १३१ ॥ 
कालमृत्युभयहरं, सर्वसंकटनाशनम् । यक्षराक्षसभूतानां, चोरव्याघ्रभयापहम् ॥ १३२ ॥ 
महाव्याधिहरं सर्वं, विभूतिसिद्धिदं भवेत् । अथवा मोहनं वश्यं, स्वयमेव जपेत्सदा ॥ १३३ ॥ 
कुशेर्वा दूर्वया देवि, आसने शुभ्रकंबले । उपविश्य ततो देवि जपेदेकाग्रमानसः ॥ १३४ ॥ 
ध्येयं शुक्लं च शांत्यर्थं, वश्ये रक्तासनं प्रिये । अभिचारे कृष्णवर्णं, पीतवर्णं धनागमे ॥ १३५ ॥ 
उत्तरे शांतिकामस्तु, वश्ये पूर्वमुखो जपेत् । दक्षिणे मारणं प्रोक्तं पश्र्चिमे च धनागमः ॥ १३६ ॥ 
मोहनं सर्वभूतानां, बंधमोक्षकरं भवेत् । देवराजप्रियकरं, सर्वलोकवशं भवेत् ॥ १३७ ॥ 
सर्वेषां स्तंभनकरं, गुणानां च विवर्धनम् । दुष्कर्मनाशनं चैव, सुकर्मसिद्धिदं भवेत् ॥ १३८ ॥ 
असिद्धं साधयेत्कार्यं, नवग्रहभयापहम् । दुःस्वप्ननाशनं चैव, सुस्वप्नफलदायकम् ॥ १३९ ॥ 
सर्वशान्तिकरं नित्यं, तथा वंध्यासुपुत्रदम् । अवैधव्यकरं स्त्रीणां, सौभाग्यदायकं सदा ॥ १४० ॥ आयुरारोग्यमैश्र्वर्यं-पुत्रपौत्रप्रवर्धनम् । अकामतःस्त्री विधवा, जपानमोक्षमवाप्नुयात् ॥ १४१ ॥ 
अवैधव्यं सकामा तु, लभते चान्यजन्मनि । सर्वदुःखभयं विघ्नं, नाशयेच्छापहारकम् ॥ १४२ ॥ सर्वबाधाप्रशमनं, धर्मार्थकाममोक्षदम् । यं यं चिंतयते कामं, तं तं प्राप्नोति निश्र्चितम् ॥ १४३ ॥ 
कामितस्य कामधेनुः, कल्पनाकल्पपादपः । चिन्तामणिश्र्चिंतितस्य, सर्वमंगलकारकम् ॥ १४४ ॥ मोक्षहेतुर्जपेन्नित्यं, मोक्षश्रियमवाप्नुयात् । भोगकाम जपेद्यो वै, तस्य कामफलप्रदम् ॥ १४५ ॥ जपेच्छाक्तश्र्च सौरश्र्च, गाणपत्यश्र्च वैष्णवः । शैवश्र्च सिद्धिदं देवि, सत्यं सत्यं न संशयः ॥ १४६ ॥ 
अथ काम्यजपे स्थानं, कथयामि वरानने । सागरे वा सरित्तीरेऽथवा हरिहरालये ॥ १४७ ॥ 
शक्तिदेवालये गोष्टे, सर्वदेवालये शुभे । वटे च धात्रीमूले वा, मठे वृंदावने तथा ॥ १४८ ॥ 
पवित्रे निर्मले स्थाने, नित्यानुष्ठानतोऽपि वा । निर्वेदनेन मौनेन, जपमेतं समाचरेत् ॥ १४९ ॥ 
स्मशाने भयभूमौ तु वटमूलान्तिके तथा । सिद्ध्यन्ति धौत्तरे मूले, चूतवृक्षस्य सन्निधौ ॥ १५० ॥ 
गुरुपुत्रो वरं मूर्खस्तस्य सिद्ध्यन्ति नान्यथा । शुभकर्माणि सर्वाणि, दीक्षाव्रततपांसि च ॥ १५१ ॥ संसारमलनाशार्थं, भवपाशनिवृत्तये । गुरुगीतांभसि स्नानं, तत्त्वज्ञः कुरुते सदा ॥ १५२ ॥ 
स एव च गुरुः साक्षात्, सदा सद्ब्रह्मवित्तमः । तस्य स्थानानि सर्वाणि, पवित्राणि न संशयः ॥ १५३ ॥ 
सर्वशुद्धः पवित्रौऽसौ, स्वभावाद्यंत्र तिष्ठति । तत्र देवगणाः सर्वे, क्षेत्र पीठे वसन्ति हि ॥ १५४ ॥ 
आसनस्थः शयानो वा, गच्छँस्तिष्ठन् वदन्नपि । अश्र्वारुढो गजारुढः, सुप्तो वा जागृतोऽपि वा ॥ १५५ ॥ शुचिष्मांश्र्च सदा ज्ञानी, गुरुगीताजपेन तु । तस्य दर्शनमात्रेण, पुनर्जन्म न विद्यते ॥ १५६ ॥ 
समुद्रे च तथा तोयं, क्षीरे क्षीरं घृते घृतं । भिन्ने कुंभे यथाकाश-स्तथात्मा परमात्मनि ॥ १५७ ॥ 
तथैव ज्ञानी जीवात्मा, परमात्मनि लीयते । ऐक्येन रमते ज्ञानी, यत्र तत्र दिवानिशम् ॥ १५८ ॥ 
एवंविधो महामुक्तः, सर्वदा वर्तते बुधः । तस्य सर्वप्रयत्नेन, भावभक्तिं करोति यः ॥ १५९ ॥ 
सर्वसंदेहरहितो, मुक्तो भवति पार्वति । भुक्तिमुक्तिद्वयं तस्य, जिव्हाग्रे च सरस्वती ॥ १६० ॥ 
अनेन प्राणिनः सर्वे, गुरुगीताजपेन तु । सर्वसिद्धिं प्राप्नुवन्ति, भुक्तिं मुक्तिं न संशयः ॥ १६१ ॥ 
सत्यं सत्यं पुनः सत्यं, धर्मं साख्यं मयोदितम् । गुरुगीता समं नास्ति, सत्यं सत्यं वरानने ॥ १६२ ॥ 
एको देव एकधर्म, एकनिष्ठा परंतपः । गुरोः परतरं नान्यन्नास्ति तत्त्वं गुरोः परम् ॥ १६३ ॥ 
माता धन्या पिता धन्यो, धन्यो वंशः कुलं तथा । धन्या च वसुधा देवि, गुरुभक्तिः सुदुर्लभा ॥ १६४ ॥ शरीरमिंद्रियं प्राणश्र्चार्थः स्वजनबांधवाः । माता पिता कुलं देवि, गुरुरेव न संशयः ॥ १६५ ॥ 
आकल्पं जन्मना कोट्या, जपव्रततपःक्रियाः । तत्सर्वं सफलं देवि, गुरुसंतोषमात्रतः ॥ १६६ ॥ विद्यातपोबलेनैव, मंदभाग्याश्र्च ये नराः । गुरुसेवां न कुर्वन्ति, सत्यं सत्यं वरानने ॥ १६७ ॥ ब्रह्मविष्णुमहेशाश्र्च, देवर्षिपितृकुन्नराः । सिद्धचारणयक्षाश्र्च, अन्येऽपि मुनयो जनाः ॥ १६८ ॥ 
गुरुभावः परं तीर्थमन्यतीर्थं निरर्थकम् । सर्वतीर्थाश्रयं देवि, पादाङ्गुष्ठं च वर्तते ॥ १६९ ॥ 
जपेन जयमाप्नोति, चानंतफलमाप्नुयात् । हीनकर्म त्यजन्सर्वं, स्थानानि चाधमानिच ॥ १७० ॥ 
उग्रध्यानं कुक्कुटस्थं, हीनकर्मफलप्रदं । गुरुगीतां प्रयाणे वा, संग्रामे रिपुसंकटे ॥ १७१ ॥ 
जपते जयमाप्नोति, मरणे मुक्तिदायकम् । सर्वकर्म च सर्वत्र, गुरुपुत्रस्य सिद्ध्यति ॥ १७२ ॥ 
इदं रहस्यं नो वाच्यं, तवाग्रे कथितं मया । सुगोप्यं च प्रयत्नेन, मम त्वं च प्रिया त्विति ॥ १७३ ॥ स्वामिमुख्यगणेशादिविष्ण्वादीनां च पार्वति । मनसापि न वक्तव्यं, सत्यं सत्यं वदाम्यहम् ॥ १७४ ॥ अतीवपक्वचिपारंपरत्ताय, श्रद्धाभक्तियुताय च । प्रवक्तव्यमिदं देवि, ममात्माङसि सदाप्रिये ॥ १७५ ॥ अभक्ते वंचके धूर्ते, पाखण्डे नास्तिके नरे । मनसापि न वक्तव्या, गुरुगीता कदाचन ॥ १७६ ॥ 
इति श्रीस्कंदपुराणे उत्तरखण्डे ईश्र्वरपार्वती संवादे गुरुगीता समाप्ता । श्रीगुरुदेवदत्तात्रेयार्पणमस्तु ॥ याकारणें ईश्र्वरें पाहे । पार्वतीस बोध केला आहे । पारंपार मार्ग चालिला पाहे । गुरुसेवा सुदुर्लभ ॥ १४ ॥ विधाता आदिकरुनि । समस्त वंदिती याचिगुणीं । 
जो जाहला अंतर-मनोन्मनी । तोचि श्रेष्ठ सकळिकां ॥ १५ ॥ 
गुरुसेवा अनंत सुख । दूर होय समस्त दुःख । 
तोचि धन्य नर एक । या क्षितीवरी ॥ १६ ॥ 
वसिष्ठ वाल्मीक जनकादिक । समस्त नांव पावले गुरुसेवें निक । 
तुम्ही शहाणे चतुर विवेक । भजा भजा हो श्रीगुरुसी ॥ १७ ॥ 
सद्गुरुसी भजतां सद्भावेंसीं । सद्गति होईल तुम्हां भरंवसीं । 
याकारणें स्थिरमनेंसीं । शरण रिघावें श्रीगुरुमूर्तीस ॥ १८ ॥ 
गुरुमूर्तीसि संतोष होतां । त्रयमूर्ति तुष्टती तत्त्वता । 
वेदशास्त्रीं असे संमता । पारंपर गुरुमार्ग हा ॥ १९ ॥ 
पूर्वी युगायुगीं पाहे । आयुष्य फार नरदेहा । 
अनेक तप करिती सायास पाहे । मुक्ति होत त्या नरांसी ॥ २० ॥ 
आतां वर्तला कलि प्रबळ । वेदमार्ग राहिला सकळ । 
जन जाहले मूढ केवळ । ज्ञानहीन पशूपरी ॥ २१ ॥ 
या कलियुगामाझारीं । ज्ञानी जाहले मूढापरी । 
कांही नेणती अंधबधिरीं । मायापाशें वेष्टोनियां ॥ २२ ॥ 
याकारणें तुम्ही विद्वजन । ' गुरुभाव ' धरा स्थिरमनें । 
तुमचें तुटेल भवबंधन । श्रीगुरुराजप्रसादें ॥ २३ ॥ 
लाधे ज्यासी गुरुप्रसाद । त्यासी प्राप्त होय कैवल्यपद । 
दूरी होईल कामक्रोधमद । साध्य होईल पद-अच्युत ॥ २४ ॥ 
अवतार याकारणें । घेतला असे नारायणें । 
साधुजन उद्धरावयाकारणें । अवतरले कलियुगी श्रीगुरुमूर्ति ॥ २५ ॥ 
भूमिभार उतरावया । जन्म धरिला श्रीपादराया । 
दत्तात्रेय-अवधूतरायें । वेष धरिला नरदेहीं ॥ २६ ॥ 
देह धरुनि श्रीगुरुमूर्ति । समस्त उद्धरिले जडमति । 
अवतरले आपण लक्ष्मीपति । केवळ सात्विक रुपानें ॥ २७ ॥ 
जे जे असती भाविक जन । त्यांसी उद्धरी आपण । 
बळात्कारें जाई त्यांचिया भुवना । श्रीसद्गुरुराज योगी ॥ २८ ॥ 
आतां असो हें युक्तीचें कथन । भावें धरा हो सद्गुरुभजन । 
हातां चढेल उमारमण । श्रीगुरुप्रसादें ॥ २९ ॥ 
श्रीगुरुप्रसाद लाधे ज्यासी । त्यासी साध्य व्योमकेशी । 
निवारण करी मोहपाशासी । मग रहाल शाश्र्वत पदीं ॥ ३० ॥ 
संसार म्हणिजे भवसमुद्र । यासी करावा निःशेष भद्र । 
बळकट धरावी भाव मुद्रा । मग पावाल पैलपार ॥ ३१ ॥ 
गुरुभक्ति म्हणिजे कामधेनु । कल्पिलें होय मनकामनु । 
न धरावा मनीं तुम्ही अनुमानु । शरण रिघावें श्रीगुरुमूर्तीसी ॥ ३२ ॥ 
प्रसन्न होतां श्रीगुरु जाण । बाधों न शके यम आपण । 
जरी असेल पापक्षोण । लय होईल भरंवसें ॥ ३३ ॥ 
संपर्क होतां अग्नीसी । तृणबणवी होय भस्मसुरसी । 
तैशा तुमच्या सकळ पापराशी । निःशेष जातील परियेसा ॥ ३४ ॥ 
॥ इति श्रीगुरुचरित्रामृते परमकथाकल्पतरौ श्रीनृसिंहसरस्वत्युपाख्याने सिद्धनामधारकसंवादे 
सरस्वती-गंगाधरविरचिते गुरुगीतावर्णन नाम एकोनपंचाशत्तमोऽध्यायः ॥
Gurucharitra Adhyay 49 


Custom Search

Wednesday, June 18, 2014

Apmrutyuharam Mahamrutyunjay Stotram अपमृत्युहरं महामृत्युञ्जयस्तोत्रम्


Apmrutyuharam Mahamrutyunjay Stotram 
This stotra is in Sanskrit. It is from Markandeya Purana. It is created by Markandeya Rushi. Untimely or Unnatural death or accidental death can be avoided by reciting this stotra daily with faith, concentration and devotion. Further it also removes fear from fire and theft.

अपमृत्युहरं महामृत्युञ्जयस्तोत्रम् 
 ॐ अस्य श्रीमहामृत्युंजयस्तोत्रमन्त्रस्य श्रीमार्कण्डेय ऋषिः, 
अनुष्टुप् छन्दः, श्रीमृत्युंजयो देवता, गौरी शक्तिः, 
मम सर्वारिष्टसमस्तमृत्युशान्त्यर्थं 
सकलैश्र्वर्यप्राप्त्यर्थं च जपे विनियोगः ॥ 
अथ ध्यानम् 
 चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तःस्थितं 
मुद्रापाशमृगाक्षसत्रविलसत्पाणिं हिमांशुप्रभुम् । 
कोटीन्दुप्रगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलं 
कान्तं विश्र्वमोहनं पशुपतिं मृत्युंञ्जय भावयेत् ॥ 
इति ध्यानम् 
ॐ रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् । 
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १ ॥ 
नीलकण्ठं कालमूर्तिं कालज्ञं कालनाशनम् । 
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ २ ॥ 
नीलकण्ठं विरुपाक्षं निर्मलं निलयप्रभम् । 
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ३ ॥ 
वामदेवं महादेवं लोकनाथं जगद्गुरुम् । 
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ४ ॥ 
देवदेवं जगन्नाथं देवेशं वृषभध्वजम् । 
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ५ ॥ 
गङ्गाधरं महादेवं सर्वाभरणभूषिततम् । 
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ६ ॥ 
अनाथः परमानन्दं कैवल्यपदगामिनि । 
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ७ ॥ 
स्वर्गापवर्गदातारं सृष्टिस्थितिविनाशकम् । 
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ८ ॥ 
उत्पत्तिस्थितिसंहारकर्तारमीश्र्वरं गुरुम् । 
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ९ ॥ 
मार्कण्डेयकृतं स्तोत्रं यः पठेच्छिवसन्निधौ । 
तस्य मृत्युभयं नास्ति नाग्निचोरभयं क्वचित् ॥ १० ॥ 
शतावर्तं प्रकर्तव्यं संकटे कष्टनाशनम् । 
शुचिर्भूत्वा पठेत्स्तोत्रं सर्वसिद्धिप्रदायकम् ॥ ११ ॥ 
मृत्युञ्जय महादेव त्राहि मां शरणागतम् । 
जन्ममृत्युजरारोगैः पीडितं कर्मबन्धनैः ॥ १२ ॥ 
तावतस्तवद्गतप्राणस्त्वचितोऽहं सदा मृड । 
इति विज्ञाप्य देवेशं त्र्यंबकाख्यं मनुं जपेत् ॥ १३ ॥ 
नमः शिवाय साम्बाय हरये परमात्मने । 
प्रणतक्लेशनाशाय योगिनां पतये नमः ॥ १४ ॥ 
शताङ्गायुर्मन्त्रः 
 ॐ हृीं श्रीं हृीं ह्रैं ह्रः हन हन दह दह पच पच 
गृहाण गृहाण मारय मारय मर्दय मर्दय 
 महामहाभैरव भैरवरुपेण धुनय धुनय 
कम्पय कम्पय विघ्नय विघ्नय विश्र्वेश्र्वर 
क्षोभय क्षोभय कटुकटु मोहय मोहय हुं फट् स्वाहा । 
इति मन्त्रमात्रेण समाभीष्टो भवति ॥ १५ ॥ 
॥ इति श्रीमार्कण्डेयपुराणे मार्कण्डेयकृतमपहरं 
महामृत्युञ्जयस्तोत्रं संपूर्णम् ॥

Apmrutyuharam Mahamrutyunjay Stotram 
अपमृत्युहरं महामृत्युञ्जयस्तोत्रम्



Custom Search

Thursday, June 12, 2014

Shri Ram Sahastra Namavalihi Part 4/4 श्रीराम सहस्त्रनामावलिः भाग ४/४


Shri Ram Sahastra Namavalihi 
Shri Ram Sahastra Namavalihi is from Valmiki Ramayan. In the Aanand Ramayan the great Ram devotee Valmiki Rushi has written these one Thousand Pious Names of God Ram. 
 ७५१) ॐ गोविन्दाय नमः ७५२) ॐ गोपतये नमः ७५३) ॐ गोप्त्रे नमः ७५४) ॐ भूपतये नमः 
७५५) ॐ भुवनेश्र्वराय नमः ७५६) ॐ पद्मनाभाय नमः ७५७) ॐ हृषीकेशाय नमः ७५८) ॐ धात्रे नमः 
७५९) ॐ दामोदराय नमः ७६०) ॐ प्रभवे नमः ७६१) त्रिविक्रमाय नमः ७६२) ॐ त्रिलोकेशाय नमः 
७६३) ॐ ब्रह्मेशाय नमः ७६४) ॐ प्रीतोवर्धनाय नमः ७६५) ॐ वामनाय नमः ७६६) ॐ दुष्टदमनाय नमः 
७६७) ॐ गोविन्दाय नमः ७६८) ॐ गोपवल्लभाय नमः ७६९) ॐ भक्तप्रियाय नमः 
७७०) ॐ अच्युताय नमः ७७१) ॐ सत्याय नमः ७७२) ॐ सत्यकीर्तये नमः ७७३) ॐ धृत्यै नमः 
७७४) ॐ स्मृत्यै नमः ७७५) ॐ कारुण्याय नमः ७७६) ॐ करुणाय नमः ७७७) ॐ व्यासाय नमः ७७८) ॐ पापघ्ने नमः ७७९) ॐ शान्तिवर्धनाय नमः ७८०) ॐ संन्यसिने नमः ७८१) ॐ शास्त्रतत्त्वज्ञाय नमः ७८२) ॐ मन्दराद्रिनिकेताय नमः ७८३) ॐ बदरीनिलयाय नमः ७८४) ॐ शान्ताय नमः ७८५) ॐ तपस्विने नमः ७८६) ॐ वैद्युतप्रभाय नमः ७८७) ॐ भूतावासाय नमः ७८८) ॐ गुहावासाय नमः ७८९) ॐ श्रीनिवासाय नमः ७९०) ॐ श्रियः पतये नमः ७९१) ॐ तपोवासाय नमः ७९२) ॐ मुदावासाय नमः ७९३) ॐ सत्यवासाय नमः ७९४) ॐ सनातनाय नमः ७९५) ॐ पुरुषाय नमः ७९६) ॐ पुष्कराय नमः ७९७) ॐ पुण्याय नमः ७९८) ॐ पुष्कराक्षाय नमः ७९९) ॐ महेश्र्वराय नमः ८००) ॐ पूर्णमूर्तये नमः ८०१) ॐ पुराणज्ञाय नमः ८०२) ॐ पुण्यदाय नमः ८०३) ॐ प्रीतिवर्धनाय नमः ८०४) ॐ शङ्खिने नमः ८०५) ॐ चक्रिणे नमः ८०६) ॐ गदिने नमः ८०७) ॐ शार्ङ्गिणे नमः ८०८) ॐ लाङ्गलिने नमः ८०९) ॐ मुसलिने नमः ८१०) ॐ हलिने नमः ८११) ॐ किरीटिने नमः ८१२) ॐ कुण्डलिने नमः ८१३) ॐ हारिणे नमः ८१४) ॐ मेखलिने नमः ८१५) ॐ कवचिने नमः ८१६) ॐ ध्वजिने नमः ८१७) ॐ योद्घ्ने नमः ८१८) ॐ जेत्रे नमः ८१९) ॐ महावीर्याय नमः ८२०) ॐ शत्रुजिते नमः ८२१) ॐ शत्रुतापनाय नमः ८२२) ॐ शास्त्रे नमः ८२३) ॐ शास्त्रकराय नमः ८२४) ॐ शास्त्राय नमः ८२५) ॐ शङ्कराय नमः ८२६) ॐ शङ्करस्तुताय नमः ८२७) ॐ सारथये नमः ८२८) ॐ सात्त्विकाय नमः ८२९) ॐ स्वामिने नमः ८३०) ॐ सामवेदप्रियाय नमः ८३१) ॐ समाय नमः ८३२) ॐ पवनाय नमः ८३३) ॐ संहताय नमः ८३४) ॐ शक्तये नमः ८३५) ॐ सम्पूर्णाङ्गाय नमः ८३६) ॐ समृद्धिमते नमः ८३७) ॐ स्वर्गदाय नमः ८३८) ॐ कामदाय नमः ८३९) ॐ श्रीदाय नमः ८४०) ॐ कीर्तिदाय नमः ८४१) ॐ अकीर्तिनाशनाय नमः ८४२) ॐ मोक्षदाय नमः ८४३) ॐ पुण्डरीकाक्षाय नमः ८४४) ॐ क्षीराब्धिकृतकेतनाय नमः ८४५) ॐ सर्वात्मने नमः ८४६) ॐ सर्वलोकेशाय नमः ८४७) ॐ प्रेरकाय नमः ८४८) ॐ पापनाशनाय नमः ८४९) ॐ सर्वव्यापिने नमः ८५०) ॐ जगन्नाथाय नमः ८५१) ॐ सर्वलोकमहेश्र्वराय नमः ८५२) ॐ सर्गस्थित्यन्तकृते नमः ८५३) ॐ देवाय नमः ८५४) ॐ सर्वलोकसुखावहाय नमः ८५५) ॐ अक्षय्याय नमः ८५६) ॐ शाश्र्वताय नमः ८५७) ॐ अनन्ताय नमः ८५८) ॐ क्षयवृद्धिविवर्जिताय नमः ८५९) ॐ निर्लेपाय नमः ८६०) ॐ निर्गुणाय नमः ८६१) ॐ सूक्ष्माय नमः ८६२) ॐ निर्विकाराय नमः ८६३) ॐ निरञ्जनाय नमः ८६४) ॐ सर्वोपाधिविनिर्मुक्ताय नमः ८६५) ॐ सत्तामात्रव्यवस्थिताय नमः ८६६) ॐ अधिकारिणे नमः ८६७) ॐ विभवे नमः ८६८) ॐ नित्याय नमः ८६९) ॐ परमात्मने नमः ८७०) ॐ सनातनाय नमः ८७१) ॐ अचलाय नमः ८७२) ॐ निर्मलाय नमः ८७३) ॐ व्यापिने नमः ८७४) ॐ नित्यतृप्ताय नमः ८७५) ॐ निराश्रयाय नमः ८७६) ॐ श्यामाय नमः ८७७) ॐ यूने नमः ८७८) ॐ लोहिताक्षाय नमः ८७९) ॐ दीप्तास्याय नमः ८८०) ॐ मितभाषणाय नमः ८८१) ॐ आजानुबाहवे नमः ८८२) ॐ सुमुखाय नमः ८८३) ॐ सिंहस्कन्धाय नमः ८८४) ॐ महाभुजाय नमः ८८५) ॐ सत्यवते नमः ८८६) ॐ गुणसम्पन्नाय नमः ८८७) ॐ स्वयंतेजसे नमः ८८८) ॐ सुदीप्तिमते नमः ८८९) ॐ कालात्मने नमः ८९०) ॐ भगवते नमः ८९१) ॐ कालाय नमः ८९२) ॐ कालचक्रप्रवर्तकाय नमः ८९३) ॐ नारायणाय नमः ८९४) ॐ परस्मै ज्योतिषे नमः ८९५) ॐ परमात्मने नमः ८९६) ॐ सनातनाय नमः ८९७) ॐ विश्र्वसृजे नमः ८९८) ॐ विश्र्वगोप्त्रे नमः ८९९) विश्र्वभोक्त्रे नमः ९००) ॐ शाश्र्वताय नमः ९०१) ॐ विश्र्वेश्र्वराय नमः ९०२) ॐ विश्र्वमूर्तये नमः ९०३) ॐ विश्र्वात्मने नमः ९०४) ॐ विश्र्वभावनाय नमः ९०५) ॐ सर्वभूतसुहृदे नमः ९०६) ॐ शान्ताय नमः ९०७) ॐ सर्वभूतानुकम्पनाय नमः ९०८) ॐ सर्वेश्र्वरेश्र्वराय नमः ९०९) ॐ सर्वस्मै नमः ९१०) ॐ श्रीमते नमः ९११) ॐ आश्रितवत्सलाय नमः ९१२) ॐ सर्वगाय नमः ९१३) ॐ सर्वभूतेशाय नमः ९१४) ॐ सर्वभूताशयस्थिताय नमः ९१५) ॐ अभ्यन्तरस्थाय नमः ९१६) ॐ तमसश्छेत्त्रे नमः ९१७) ॐ नारयणाय नमः ९१८) ॐ परस्मै नमः ९१९) ॐ ानादिनिधनाय नमः ९२०) ॐ स्त्रष्ट्रे नमः ९२१) ॐ प्रजापतिपतये नमः ९२२) ॐ हरये नमः ९२३) ॐ नरसिंहाय नमः ९२४) ॐ हृषीकेशाय नमः ९२५) ॐ सर्वात्मने नमः ९२६) ॐ सर्वदृशे नमः ९२७) ॐ वशिने नमः ९२८) ॐ जगतस्तस्थुषाय नमः ९२९) ॐ प्रभवे नमः ९३०) ॐ नेत्रे नमः ९३१) ॐ सनातनाय नमः ९३२) ॐ कर्त्रे नमः ९३३) ॐ धात्रे नमः ९३४) ॐ विध्रात्रे नमः ९३५) ॐ सर्वेषां प्रभवे नमः ९३६) ॐ ईश्र्वराय नमः ९३७) ॐ सहस्त्रमूर्तये नमः ९३८) ॐ विश्र्वात्मने नमः ९३९) ॐ विष्णवे नमः ९४०) ॐ विश्र्वदृशे नमः ९४१) ॐ अव्ययाय नमः ९४२) ॐ पुराणपुरुषाय नमः ९४३) ॐ स्त्रष्ट्रे नमः ९४४) ॐ सहस्त्राक्षाय नमः ९४५) ॐ सहस्त्रपदे नमः ९४६) ॐ तत्त्वाय नमः ९४७) ॐ नारायणाय नमः ९४८) ॐ विष्णवे नमः ९४९) ॐ वासुदेवाय नमः ९५०) ॐ सनातनाय नमः ९५१) ॐ परमात्मने नमः ९५२) ॐ परस्मै ब्रह्मणे नमः ९५३) ॐ सच्चिदानन्दविग्रहाय नमः ९५४) ॐ परस्मै ज्योतिषे नमः ९५५) ॐ परस्मै धाम्ने नमः ९५६) ॐ पराकाशाय नमः ९५७) ॐ परात्परस्मै नमः ९५८) ॐ अच्युताय नमः ९५९) ॐ पुरुषाय नमः ९६०) ॐ कृष्णाय नमः ९६१) ॐ शाश्र्वताय नमः ९६२) ॐ शिवाय नमः ९६३) ॐ ईश्र्वराय नमः ९६४) ॐ नित्याय नमः ९६५) ॐ सर्वगताय नमः ९६६) ॐ स्थाणवे नमः ९६७) ॐ उग्राय नमः ९६८) साक्षिणे नमः ९६९) ॐ प्रजापतये नमः ९७०) ॐ हिरण्यगर्भाय नमः ९७१) ॐ सवित्रे नमः ९७२) ॐ लोककृते नमः ९७३) ॐ लोकभृते नमः ९७४) ॐ विभवे नमः ९७५) ॐ रामाय नमः ९७६) ॐ श्रीमते नमः ९७७) ॐ महाविष्णवे नमः ९७८) ॐ जिष्णवे नमः ९७९) ॐ देवहितावहाय नमः ९८०) ॐ तत्त्वात्मने नमः ९८१) ॐ तारकाय नमः ९८२) ॐ ब्रह्मणे नमः ९८३) ॐ शाश्र्वताय नमः ९८४) ॐ सर्वसिद्धिदाय नमः ९८५) ॐ अकारवाच्याय नमः ९८६) ॐ भगवते नमः ९८७) ॐ श्रिये नमः ९८८) ॐ भूलीलापतये नमः ९८९) ॐ पुंसे नमः ९९०) ॐ सर्वलोकेश्र्वराय नमः ९९१) ॐ श्रीमते नमः ९९२) ॐ सर्वज्ञाय नमः ९९३) ॐ सर्वतोमुखाय नमः ९९४) ॐ स्वामिने नमः ९९५) ॐ सुशीलाय नमः ९९६) ॐ सुलभाय नमः ९९७) ॐ सर्वज्ञाय नमः ९९८) ॐ सर्वशक्तिमते नमः ९९९) ॐ नित्याय नमः १०००) ॐ सम्पूर्णकामाय नमः १००१) ॐ नैसर्गिकसुहृदे नमः १००२) ॐ सुखिने नमः १००३) ॐ कृपापीयूषजलधये नमः १००४) ॐ सर्वदेहिनांशरण्याय नमः १००५) ॐ श्रीमते नमः १००६) ॐ नारायणाय नमः १००७) ॐ स्वामिने नमः १००८) ॐ जगतां पत्ये नमः १००९) ॐ ईश्र्वराय नमः १०१०) ॐ श्रीशाय नमः १०११) ॐ भूतानां शरण्याय नमः १०१२) ॐ संश्रिताभीष्टदायकाय नमः १०१३) ॐ अनन्ताय नमः १०१४) ॐ श्रीपतये नमः १०१५) ॐ रामाय नमः १०१६) ॐ गुणभृते नमः १०१७) ॐ निर्गुणाय नमः १०१८) ॐ महते नमः ॥ इति श्रीआनन्दरामायणे वाल्मीकीये श्रीरामसहस्त्रनामावलिः सम्पूर्णम् ॥

Shri Ram Sahastra Namavalihi 
श्रीराम सहस्त्रनामावलिः


Custom Search

Monday, June 9, 2014

Shri Ram Sahasra Namavalihi Part 3/4 श्रीराम सहस्त्रनामावलि भाग ३/४


Shri Ram Sahastra Namavalihi 
Shri Ram Sahastra Namavalihi is from Valmiki Ramayan. In the Aanand Ramayan the great Ram devotee Valmiki Rushi has written these one Thousand Pious Names of God Ram. 
 ५०१) ॐ सामगेयाय नमः ५०२) ॐ प्रियाय नमः ५०३) ॐ अक्रूराय नमः ५०४) ॐ पुण्यकीर्तये नमः ५०५) ॐ सुलोचनाय नमः ५०६) ॐ पुण्याय नमः ५०७) ॐ पुण्याधिकाय नमः ५०८) ॐ पूर्वस्मै नमः ५०९) ॐ पूर्णाय नमः ५१०) ॐ पूरयित्रे नमः ५११) ॐ रवये नमः ५१२) ॐ जटिलाय नमः ५१३) ॐ ॐ कल्मषध्वान्तप्रभञ्जनविभावसवे नमः ५१४) ॐ अव्यक्तलक्षणाय नमः ५१५) ॐ अव्यक्ताय नमः ५१६) ॐ दशास्यद्विपकेसरिणे नमः ५१७) ॐ कलानिधये नमः ५१८) ॐ कलानाथाय नमः ५१९) ॐ कमलानन्दवर्धनाय नमः ५२०) ॐ जयिने नमः ५२१) ॐ जितारये नमः ५२२) ॐ सर्वादये नमः ५२३) ॐ शमनाय नमः ५२४) ॐ भवभञ्जनाय नमः ५२५) ॐ अलंकरिष्णवे नमः ५२६) ॐ अचलाय नमः ५२७) ॐ रोचिष्णवे नमः ५२८) ॐ विक्रमोत्तमाय नमः ५२९) ॐ आशवे नमः ५३०) ॐ शब्दपतये नमः ५३१) ॐ शब्दगोचराय नमः ५३२) ॐ रञ्जनाय नमः ५३३) ॐ रघवे नमः ५३४) ॐ निश्शब्दाय नमः ५३५) ॐ प्रणवाय नमः ५३६) ॐ मालिने नमः ५३७) ॐ स्थूलाय नमः ५३८) ॐ सूक्ष्माय नमः ५३९) ॐ विलक्षणाय नमः ५४०) ॐ आत्मयोनये नमः ५४१) ॐ अयोनये नमः ५४२) ॐ सप्तजिव्हाय नमः ५४३) ॐ सहस्रपदे नमः ५४४) ॐ सनातनतमाय नमः ५४५) ॐ स्त्रग्विणे नमः ५४६) ॐ पेशलाय नमः ५४७) ॐ जविनां वराय नमः ५४८) ॐ शक्तिमते नमः ५४९) ॐ शङ्खभृते नमः ५५०) ॐ नाथाय नमः ५५१) ॐ गदापद्मरथाङ्गभृते नमः ५५२) ॐ निरीहाय नमः ५५३) ॐ निर्विकल्पाय नमः ५५४) ॐ चिद्रूपाय नमः ५५५) ॐ वीतसाध्वसाय नमः ५५६) ॐ शताननाय नमः ५५७) ॐ सहस्त्राक्षाय नमः ५५८) ॐ शतमूर्तये नमः ५५९) ॐ घनप्रभाय नमः ५६०) ॐ हृत्पुण्डरीकशयनाय नमः ५६१) ॐ कठिनाय नमः ५६२) ॐ द्रवाय नमः ५६३) ॐ ऊग्राय नमः ५६४) ॐ ग्रहपतये नमः ५६५) ॐ श्रीमते नमः ५६६) ॐ समर्थाय नमः ५६७) ॐ अनर्थनाशनाय नमः ५६८) ॐ अधर्मशत्रवे नमः ५६९) ॐ रक्षोघ्नाय नमः ५७०) ॐ पुरुहूताय नमः ५७१) ॐ पुरुष्टुताय नमः ५७२) ॐ ब्रह्मगर्भाय नमः ५७३) ॐ ब्रह्मद्गर्भाय नमः ५७४) ॐ धर्मधेनवे नमः ५७५) ॐ धनागमाय नमः ५७६) ॐ हिरण्यगर्भाय नमः ५७७) ॐ ज्योतिष्मते नमः ५७८) ॐ सुललाटाय नमः ५७९) ॐ सुविक्रमाय नमः ५८०) ॐ शिवपूजारताय नमः ५८१) ॐ श्रीमते नमः ५८२) ॐ भवानीप्रियकृते नमः ५८३) ॐ वशिने नमः ५८४) ॐ नराय नमः ५८५) ॐ नारायणाय नमः ५८६) ॐ श्यामाय नमः ५८७) ॐ कपर्दिने नमः ५८८) ॐ नीललोहिताय नमः ५८९) ॐ रुद्राय नमः ५९०) ॐ पशुपतये नमः ५९१) ॐ स्थाणवे नमः ५९२) ॐ विश्र्वामित्राय नमः ५९३) ॐ द्विजेश्र्वराय नमः ५९४) ॐ मातामहाय नमः ५९५) ॐ मातरिश्र्वने नमः ५९६) ॐ विरिञ्चाय नमः ५९७) ॐ विष्टरश्रवसे नमः ५९८) ॐ सर्वभूतानामक्षोभ्याय नमः ५९९) ॐ चण्डाय नमः ६००) ॐ सत्यपराक्रमाय नमः ६०१) ॐ बालखिल्याय नमः ६०२) ॐ महाकल्पाय नमः ६०३) ॐ कल्पवृक्षाय नमः ६०४) ॐ कलाधराय नमः ६०५) ॐ निदाधाय नमः ६०६) ॐ तपनाय नमः ६०७) ॐ अमोघाय नमः ६०८) ॐ श्लक्ष्णाय नमः ६०९) ॐ परबलापहृते नमः ६१०) ॐ कबन्धमथनाय नमः ६११) ॐ दिव्याय नमः ६१२) ॐ कम्बुग्रीवशिवप्रियाय नमः ६१३) ॐ शङ्खाय नमः ६१४) ॐ अनिलाय नमः ६१५) ॐ सुनिष्पन्नाय नमः ६१६) ॐ सुलभाय नमः ६१७) शिशिरात्मकाय नमः ६१८) ॐ असंसृष्टाय नमः ६१९) ॐ अतिथये नमः ६२०) ॐ शूराय नमः ६२१) ॐ प्रमथिने नमः ६२२) ॐ पापनाशकृते नमः ६२३) ॐ वसुश्रवसे नमः ६२४) ॐ कव्यवाहाय नमः ६२५) ॐ प्रतप्ताय नमः ६२६) ॐ विश्र्वभोजनाय नमः ६२७) ॐ रामाय नमः ६२८) ॐ नीलोत्पलश्यामाय नमः ६२९) ॐ ज्ञानस्कन्धाय नमः ६३०) ॐ महाद्युतये नमः ६३१) ॐ पवित्रपादाय नमः ६३२) ॐ पापारये नमः ६३३) ॐ मणिपूराय नमः ६३४) ॐ नभोगतये नमः ६३५) ॐ उत्तरणाय नमः ६३६) ॐ दुष्कृतिघ्ने नमः ६३७) ॐ दुर्घर्षाय नमः ६३८) ॐ दुस्सहाय नमः ६३९) ॐ अभयाय नमः ६४०) ॐ अमृतेशाय नमः ६४१) ॐ अमृतवपुषे नमः ६४२) ॐ धर्मिणे नमः ६४३) ॐ धर्माय नमः ६४४) ॐ कृपाकराय नमः ६४५) ॐ भर्गाय नमः ६४६) ॐ विवस्वते नमः ६४७) ॐ आदित्याय नमः ६४८) ॐ योगाचार्याय नमः ६४९) ॐ दिवस्पतये नमः ६५०) ॐ उदारकीर्तये नमः ६५१) ॐ उद्योगिने नमः ६५२) ॐ वाङ्मयाय नमः ६५३) ॐ सदसन्मायाय नमः ६५४) ॐ नक्षत्रमालिने नमः ६५५) ॐ नाकेशाय नमः ६५६) ॐ स्वाधिष्ठानाय नमः ६५७) ॐ षडाश्रयाय नमः ६५८) ॐ चतुर्वर्गफलाय नमः ६५९) ॐ वर्णिने नमः ६६०) ॐ शक्तित्रयफलाय नमः ६६१) ॐ निधये नमः ६६२) ॐ निधानगर्भाय नमः ६६३) ॐ निर्व्याजाय नमः ६६४) ॐ गिरीशाय नमः ६६५) ॐ व्यालमर्दनाय नमः ६६६) ॐ श्रीवल्लभाय नमः ६६७) ॐ शिवारम्भाय नमः ६६८) ॐ शान्तये नमः ६६९) ॐ भद्राय नमः ६७०) ॐ समञ्जसाय नमः ६७१) ॐ भूशयाय नमः ६७२) ॐ भूतिकृते नमः ६७३) ॐ भूत्यै नमः ६७४) ॐ भूषणाय नमः ६७५) ॐ भूतवाहनाय नमः ६७६) ॐ अकायाय नमः ६७७) ॐ भक्तकायस्थाय नमः ६७८) ॐ कालज्ञानिने नमः ६७९) ॐ महावटवे नमः ६८०) ॐ परार्थवृत्तये नमः ६८१) ॐ अचलाय नमः ६८२) ॐ विविक्ताय नमः ६८३) ॐ श्रुतिसागराय नमः ६८४) ॐ स्वभावभद्राय नमः ६८५) ॐ मध्यस्थाय नमः ६८६) ॐ संसारभयनाशनाय नमः ६८७) ॐ वेद्याय नमः ६८८) ॐ वैद्याय नमः ६८९) ॐ वियभ्दोप्त्रे नमः ६९०) ॐ सर्वामरमुनीश्र्वराय नमः ६९१) ॐ सुरेन्द्राय नमः ६९२) ॐ करणाय नमः ६९३) ॐ कर्मणे नमः ६९४) ॐ कर्मकृते नमः ६९५) ॐ कर्मिणे नमः ६९६) ॐ अधोक्षजाय नमः ६९७) ॐ ध्येयाय नमः ६९८) ॐ धुर्याय नमः ६९९) ॐ धराधीशाय नमः ७००) ॐ संकल्पाय नमः ७०१) ॐ शर्वरीपतये नमः ७०२) ॐ परमार्थगुरवे नमः ७०३) ॐ वृद्धाय नमः ७०४) ॐ शुचये नमः ७०५) ॐ आश्रितवत्सलाय नमः ७०६) ॐ विष्णवे नमः ७०७) ॐ जिष्णवे नमः ७०८) ॐ विभवे नमः ७०९) ॐ वन्द्याय नमः ७१०) ॐ यज्ञेशाय नमः ७११) ॐ यज्ञपालकाय नमः ७१२) ॐ प्रभविष्णवे नमः ७१३) ॐ ग्रसिष्णवे नमः ७१४) ॐ लोकात्मने नमः ७१५) ॐ लोकभावनाय नमः ७१६) ॐ केशवाय नमः ७१७) ॐ केशिघ्ने नमः ७१८) ॐ काव्याय नमः ७१९) ॐ कवये नमः ७२०) ॐ कारणकारणाय नमः ७२१) ॐ कालकर्त्रे नमः ७२२) ॐ कालशेषाय नमः ७२३) ॐ वासुदेवाय नमः ७२४) ॐ पुरुष्टुताय नमः ७२५) ॐ आदिकर्त्रे नमः ७२६) ॐ वराहाय नमः ७२७) ॐ माधवाय नमः ७२८) ॐ मधुसूदनाय नमः ७२९) ॐ नारायणाय नमः ७३०) ॐ नराय नमः ७३१) ॐ हंसाय नमः ७३२) ॐ विश्वक्सेनाय नमः ७३३) ॐ जनार्दनाय नमः ७३४) ॐ विश्र्वकर्त्रे नमः ७३५) ॐ महायज्ञाय नमः ७३६) ॐ ज्योतिष्मते नमः ७३७) ॐ पुरुषोत्तमाय नमः ७३८) ॐ वैकुण्ठाय नमः ७३९) ॐ पुण्डरीकाक्षाय नमः ७४०) ॐ कृष्णाय नमः ७४१) ॐ सूर्याय नमः ७४२) ॐ सुरार्चिताय नमः ७४३) ॐ नारसिंहाय नमः ७४४) ॐ महाभीमाय नमः ७४५) ॐ वक्रदंष्ट्राय नमः ७४६) ॐ नखायुधाय नमः ७४७) ॐ आदिदेवाय नमः ७४८) ॐ जगत्कर्त्रे नमः ७४९) ॐ योगीशाय नमः ७५०) ॐ गरुध्वजाय नमः
Shri Ram Sahasra Namavalihi  
 श्रीराम सहस्त्रनामावलि 


Custom Search