Friday, August 21, 2015

Shri NavanathBhaktiSar श्रीनवनाथभक्तिसार महात्म्य


Shri Navanath BhaktiSar 
Shri NavanathBhaktiSar is a very pious and holy Granth. It is in Marathi Language and written By Malu a Poet son of Dhundi from Narahar Family. It has got 40 Adhyayas and consists of 7,500 Stanzas. Many people read it either in seven or nine days mostly in the month of Shravan or all over the year. Such reading with faith, concentration and devotion fulfills their desires and receive happy and peaceful life by the blessings of Navnatha.
श्रीनवनाथभक्तिसार महात्म्य
श्रीनवनाथभक्तिसार हा नरहरी वंशांतील धुंडीसुत मालू कवि यांनी लिहिलेला मराठी भाषेंतील एक अतिशय पवित्र व प्रासादिक ग्रंथ आहे. या ग्रंथामध्यें नाथ संप्रदाय स्थापना व तो पुढे वाढण्यासाठी नवनाथांनी केलेल्या प्रयत्नांचे, गाजविलेल्या पराक्रमांचे त्यांच्या संक्षिप्त चरित्रासह अत्यंत रसाळ व भावपूर्ण असे विवेचन मालू कवि यांनीं केलेले आहे. भाविक भक्त या ग्रंथाचे पारायण श्रद्धेने व मोठ्या भक्तिभावाने करत असतात. त्यांना त्याच्या आयुष्यांत आधिभौक्तिक व आध्यात्मिक अनुभव येऊन त्यांचे जीवन सुख, समृद्धिने परिपूर्ण होते व या खडतर जीवनांतील अडचणी, संकटें व त्रास दूर होतात.    
ग्रंथाविषयी माहिती 
हा ग्रंथ नरहरी वंशांतील धुंडीसुत मालूकवि यांनी मराठीमध्ये लिहीलेला आहे. शके १७४१ प्रमाथी संवत्सरांत ज्येष्ठ शुद्ध प्रतिपदेस हा लिहून पू्र्ण झाला. या ग्रंथाचे एकंदर चाळीस अध्याय आहेत. ७५०० ओव्या आहेत. नाथभक्त व भाविक साधक वर्षभर या ग्रंथाचे आपापल्या पद्धतीनुसार श्रद्धेने व भक्तिभावाने पारायण करीत असतात.  
पारायण सुरवात
शुभ दिवशी, शुभ नक्षत्रावर, गुरुवार, शुक्रवार या दिवशी पारायण सुरु करावे. 
अश्विनी, रोहिणी, मृग, पुष्य, उत्तरा, हस्त, चित्रा, अनुराधा, आणि रेवती
ही शुभ नक्षत्रें आहेत. 
पारायणाची पूर्व तयारी
सकाळी लवकर उठावे. सूर्याला नमस्कार करुन 
ॐ चैतन्य गोरक्षनाथाय नमः 
या मंत्राचा २७ वेळा भक्तिने जप करावा. स्नान करावें. जमल्यास भस्मलेपन करावे. घरांतील देवांची पूजा करावी. 
गायत्री मंत्राचा २७ वेळा किंवा 
दिगंबरा दिगंबरा श्रीपाद वल्लभ दिगंबरा 
या दत्तमंत्राचा  १०८ वेळा जप करावा.  
पूर्वेकडे अगर पश्र्चिमेकडे तोंड करुनच शक्यतोवर पारायणास बसावे. आपल्या समोर पाट मांडावा त्यावर नवे निळसर वस्त्र घालावे. 
त्यावर नवनाथभक्तिसार ही पोथी ठेवावी.  
आपल्याला बसायलाही पाट किंवा आसन घ्यावे.
पारायणाची तयारी 
फुलें, हार, तुळशी, अक्षता, सुगंधी उदबत्ती, धूप, कलश, विड्याची पाने, सुपार्‍या, नैवेद्यासाठी पेढे, हीना अत्तर, रांगोळी, पाट, नारळ, दक्षिणा, पळी, ताम्हन, पाण्याने भरलेले तांब्याभांडे आदि.
देंवापुढे, दत्ताच्या नवनाथांसह असलेल्या तसबिरी समोर विड्याची पाने, दक्षिणा व सुपारी, नारळ ठेवावे. सुंदर रांगोळी काढावी. दत्ताच्या नवनाथांसह असलेल्या तसबिरीला हार घालावा. कलशाची स्थापना करावी व फुले, तुळशी यानी पूजा करावी. उदबत्ती, धूपदिप समई लावावी व ही समई पूर्ण पारायण काळांत अखंड तेवत ठेवावी. पोथीस, फोटोस गंध, फूल अक्षता व्हाव्यांत. अत्तर लावावे.
श्री गणपती, कुलदैवत, सद्गुरु व घरांतील वडिलधारी मंडळी यांना नमस्कार करावा. पोथीवर हात ठेवून आपली मनोकामना,संकल्प उच्चारावा. उजव्या हाताच्या तळव्यावर पळीनें पाणी घेऊन पोथीचे पारायण करण्याचे कारण काय व फलप्राप्ती याचा उच्चार करुन ते पाणी ताम्हणांत सोडावे. फलप्राप्ती नवनाथांकडून व्हावी म्हणून नमस्कार करावा. 
पारायण काळांत सोवळेच नेसले पाहिजे असे नाही धूत वस्त्र नेसले तरी चालते. तसेच स्त्रियांनी पारायण केले तरी चालते. 
नंतर पारायणास प्रारंभ करावा.   
पारायणाच्या प्रचलित पद्धती
पारायण सात दिवसांचे अगर नऊ दिवसांचे अशा दोन प्रकारे करतात.
सात दिवसांचे पारायण 
रोजचे वाचन
पहिला दिवस     १   ते    ६      अध्याय
दुसरा दिवस      ७    ते   १२   अध्याय
तिसरा दिवस   १३   ते   १८   अध्याय
चौथा दिवस      १९  ते   २४    अध्याय
पाचवा दिवस    २५  ते   ३०    अध्याय
सहावा दिवस    ३१ ते    ३६    अध्याय 
सातवा दिवस    ३७  ते   ४०    अध्याय
नऊ दिवसांचे पारायण
रोजचे वाचन
पहिला दिवस       १   ते     ६      अध्याय
दुसरा   दिवस       ७   ते    ११    अध्याय
तिसरा  दिवस      १२  ते    १६    अध्याय
चवथा   दिवस       १७  ते    २१    अध्याय 
पाचवा  दिवस       २२  ते    २६    अध्याय
सहावा  दिवस       २७  ते    ३१    अध्याय
सातवा  दिवस       ३२  ते    ३५    अध्याय
आठवा   दिवस       ३६  ते    ३८   अध्याय
नववा    दिवस       ३९  व    ४०   अध्याय
कांही भाविक नाथभक्त साधक या पद्धतीने पारायण न करतां रोज १, ५, १०,१०० ओव्या वाचतात. काहीजण रोज एक अध्याय वाचतात. कांही साधक एकच ठराविक अध्याय रोज वाचतात. श्रावण महिन्यांत रोज वाचणारेही बरेच साधक आढळतात.  
रोजच्या पारायणानंतर
रोजच्या पारायणानंतर नैवेद्य दाखवून धूपदीप लावून आरती करावी. श्रीगणेश, श्रीशंकर, श्रीदेवी, श्रीदत्त व श्रीनवनाथांची आरती म्हणावी. मनःपूर्वक नवनाथांची प्रार्थना करावी.
साष्टांग नमस्कार घालावा. प्रसाद घ्यावा व उपस्थित सर्वांना द्यावा.  
नवनाथांची प्रार्थना
१) ॐ चैतन्य दत्तात्रेयाय नमः  २) ॐ चैतन्य मच्छिंद्रनाथाय नमः  ३) ॐ चैतन्य गोरक्षनाथाय नमः  ४) ॐ चैतन्य कानिफनाथाय नमः  ५) ॐ चैतन्य जालंदरनाथाय नमः  ६) ॐ चैतन्य अडबंगनाथाय नमः  ७) ॐ चैतन्य चौरंगीनाथाय नमः  ८)  ॐ चैतन्य रेवणनाथाय नमः  ९) ॐ चैतन्य भर्तरीनाथाय नमः  १०) ॐ चैतन्य गहिनीनाथाय नमः  ११) ॐ चैतन्य नवनाथाय नमः पारायण समाप्ती
महानैवेद्य
तांदूळ व मूग डाळ याची खिचडी, घेवड्याची भाजी, हरभर्‍याच्या घुगर्‍या, उडदाचे, भाजणीचे वडे, दही, ताक व जोंधळ्याची खीर (आंबिल) हे पदार्थ करुन देवांना व नवनाथांना नैवेद्य दाखवून नातेवाईक, मित्र मंडळी यांसह महाप्रसाद सेवन करावा.
पारायण सांगतेच्या दिवशी भाजणीचे वडे जेवताना करावे.
पारायण पूर्ण झाल्यावर ब्राह्मण, सवाष्ण यांना जेवावयास बोलावून
भोजन, विडा व दक्षिणा द्यावी. सोमवारी शंकरास व गुरुवारी दत्तास अभिषेक करावा.
पारायण काळांतील नियम
१ वाचन आंघोळ झाल्यावरच करावे.
२ भस्मलेपन कपाळावर, दोन्ही दंडांवर, हृदयाला, गुडघ्यांना करावे.
३ वाचन मनांत करु नये. मोठ्याने मध्यम आवाजांत करावे. 
४ वाचन चालू असताना मध्ये कांही बोलू नये. फोन, मोबाईल, टि.व्ही. बंद ठेवावेत. 
५ पूर्ण श्रद्धेने, विश्र्वासाने व एकाग्रतेने वाचन करावे. वाचत असलेला प्रसंग अनुभवावा.
६ पारायण कालांत सात्विक अन्नच सेवन करावे. मांसाहार करु नये. 
शक्यतोवर बाहेरचे कांही खाऊ नये.
७ ब्रह्मचर्य पालन करावे. कोठलेही व्यसन करुं नये. ८ वाचून झालेल्या भागांचे मनन चिंतन करुन नवनाथ सान्निध्य अनुभवावे.  
९ शुद्ध आचरण व त्याचे पालन कायिक, वाचिक व मानसिक हे असणे
आवश्यक असते.
१० पवित्र तीर्थक्षेत्री, गाणगापूर, नरसोबाची वाडी, औदुंबर, माहूर, गिरनार आदिक्षेत्री केलेले पारायण शीघ्र व विशेष फलदायी होते. 
फलप्राप्ती 
प्रत्येक अध्यायाची फलश्रुती
अध्याय १ समंधबाधा नाहीशी होते.
अध्याय २  धनप्राप्ती व विजय यांचा लाभ होतो.
अध्याय ३  शत्रूचा नाश, वशीकरण विद्या प्राप्ती व घरांत मारुतीचे वास्तव्य होते.
अध्याय ४ कपटबंधनांतून सुटका व शत्रुचा पराभव.
अध्याय ५ घरांतील कोणालाच भुतबाधा होणार नाही व झालेली असेल तर ती नाहीशी होईल. घरांत भुताचा संचार असेल तर तो नाहीसा होईल.
अध्याय ६ शत्रुच्या मनांतील कपट दूर होऊन तो मित्र होईल.
अध्याय ७ जन्ममरणाचा फेरा चुकेल, मोक्षप्राप्ती, व्यथा, पीडा दूर होऊन चिंतामुक्ती मिळेल.
अध्याय ८ दूर देशीं गेलेला मित्र, नातेवाईक परत येईल व चिंता, व्यथा दूर होतील. 
अध्याय ९ चौदा विद्या व चौसष्ट कलांची प्राप्ती होईल.
अध्याय १० स्त्रीदोष जातील, मन निःकपट होईल, मुले जगतील.
अध्याय ११ अग्निपीडा होणार नाही. गृहदोष नष्ट होतील.
अध्याय १२ देवतांचा राग जाऊन त्यांचे आशिर्वाद मिळतील.
अध्याय १३ स्त्री हत्येचा दोष जाईल व पूर्वजांचा उद्धार होईल. 
अध्याय १४ तुरुंगातून सुटका व निर्दोषत्व.
अध्याय १५ कुटुंबांतील कलह थांबतील व शांती लाभेल. 
अध्याय १६ दुःस्वप्न नाश.
अध्याय १७  योगसिद्धी व सन्मार्ग प्राप्ती.
अध्याय १८  ब्रह्महत्येचा दोष जाईल व कुंभीपाक नरकांतून पितरांचा उद्धार होईल.
अध्याय १९ परमानंदकारक मोक्षप्राप्ती मार्ग मिळेल.
अध्याय २० वाचनकर्तास मानसिक स्वास्थ लाभून उत्तम प्रपंच होईल.
अध्याय २१ गोहत्येचे पाप नष्ट होऊन तपोलोकांत जाता येते.
अध्याय २२ विद्वानांना मान्य असा विद्यासंपन्न पुत्रलाभ होईल.
अध्याय २३ घरांत सोने कायम राहील.
अध्याय २४ बालहत्येचा दोष जाऊन मुलें सुखी होतील. 
अध्याय २५ शाप बाधणार नाही. मनुष्यजन्म मिळेल. सुंदर स्त्री व पुत्र लाभ होईल.
अध्याय २६ गोहत्येचा दोष जाऊन मुले शत्रुत्व करणार नाहीत.
अध्याय २७ हरवलेली वस्तु व गेलेला अधिकार परत मिळेल.
अध्याय २८ सेवाभावी व गुणवान स्त्री मिळेल.
अध्याय २९ क्षयरोग नष्ट होईल व त्रिविध तापांतून सुटका होईल. 
अध्याय ३० चोरी होणार नाही.
अध्याय ३१ शाबरी मंत्राचे कपटी प्रयोग वाचणार्‍यावर होणार नाहीत.
अध्याय ३२ गंडातर जाऊन आयुष्य वृद्धी होईल.
अध्याय ३३ धनुर्वात होणार नाही झालेला असल्यास बरा होईल. 
अध्याय ३४ वाचनकर्त्यास कार्यसिद्धि मिळेल व तो यशस्वी होईल.
अध्याय ३५ महासिद्धि लाभ व बेचाळीस पिढ्यांचा उद्धार होईल.
अध्याय ३६ साप व विंचू बाधा होणार नाही व झाली असल्यास बरी होईल.
अध्याय ३७ दुश्चितपणा व दुःशीलता नष्ट होऊन विद्या प्राप्ती होईल.
अध्याय ३८ हिंवताप, नवज्वर व इतर ताप नाहीसे होतील.
अध्याय ३९ युद्धांत विजय प्राप्त होईल. 
अध्याय ४० परिसाप्रमाणे व कामधेनूप्रमाणे सर्व इच्छा पूर्ण करणारा असा हा अध्याय आहे. संपूर्ण पोथी वाचल्याचे पूण्य प्राप्त होऊन पुत्रपौत्र, धनधान्य, संपत्ती, यश, मानसन्मान, चिंताविरहित, भांडणे, त्रास यापासून मुक्त जीवन श्रद्धेने वाचणार्‍या भाविकास देणारा असा हा अध्याय आहे.
पूर्ण श्रद्धेने व भक्तिभावाने नवनाथांना शरण जाऊन केलेल्या पारायणाने दिव्य अनुभव नक्कीच येतात व इच्छित फलप्राप्ती होते.
तशीच सर्व भाविक, साधक व नवनाथभक्त यांना ती प्राप्त होवो अशी नवनाथ चरणी प्रार्थना करतो.
श्रीनवनाथ भक्तिसार अध्याय link
Shri NavanathBhaktiSar 
श्रीनवनाथभक्तिसार महात्म्य



Custom Search

Wednesday, August 5, 2015

Aditya Hrudayam Part 2/2 आदित्यहृदयम् भाग २/२


Aditya Hrudayam 
Aditya Hrudayam is in Sanskrit. It is a very pious and powerful stotra. It is from Bhavishottar Purana. Any devotee reciting it or listening it every day after taking a bath early in the morning, with faith, devotion and concentration is blessed by God Aditya (Surya ). It cures a diseased person. It gives money and property. It gives son/daughter. It gives victory in any endeavor and destroys enemies. Many more good things happen in the life and fulfilling the desires of such devotee.
आदित्यहृदयम् भाग २/२
एतन्मंत्रं समाहूय सर्वसिद्धिकरं परमं ।
ॐह्रीं हिमालीढं स्वाहा । ॐ ह्रीं निलीढं स्वाहा ।
ॐ ह्रीं मालीढं स्वाहा । इति मंत्रः ।
त्रिभिश्र्च रोगी भवति ज्वरी भवति पंचभिः ।
जपैस्तु सप्तभिः पार्थ राक्षसीं तनुमाविशेत् ॥ ९१ ॥
राक्षसेनाभिभूतस्य विकारान् श्रृणु पांडव ।
गायते नृत्यते नग्न आस्फोटयति धावति ॥ ९२ ॥
शिवारुतं च कुरुते हसते क्रंदते पुनः ।
एवं संपीड्यते पार्थ यद्यपि स्यान्महेश्र्वरः ॥ ९३ ॥
किं पुनर्मानुषः कश्र्चिच्छलौचाचारविवर्जितः । 
पीडितस्य न संदेहो ज्वरो भवति दारुणः ॥ ९४ ॥
यदा चानुग्रहं तस्य कर्तुमिच्छेच्छुभयंकरम् ।
तदा सलिलमादाय जपेन्मंत्रमिमं बुधः ॥ ९५ ॥
नमो भगवते तुभ्यमादित्याय नमो नमः ।
जयाय जयभद्राय हरिदश्र्वाय ते नमः ॥ ९६ ॥  
स्नापयेत्तेन मंत्रेण शुभं भवति नान्यथा । 
अन्यथा च भवेदेषो नश्यते नात्र संशयः ॥ ९७ ॥
स्तवस्ते निखिलः प्रोक्तः पूजां चैव निबोध मे ।
उषलिप्ते शुचौ देशे नियतो वाग्यतः शुचिः ॥ ९८ ॥
वृतं वा चतुरस्रं वा लिप्तभूमौ लिखेच्छुचिः ।
त्रिधा तत्र लिखेत्पद्ममष्टपत्रं सकर्णिकम् ॥ ९९ ॥
अष्टपत्रं लिखेत्पद्मं लिप्तगोमयमंडले । 
पूर्वपत्रे लिखेत्सूर्यमाग्नेये तु रविं न्यसेत् ॥ १०० ॥
याम्यायां च विवस्वंतं नैर्ऋत्यां तु भगं न्यसेत् ।
प्रतीच्यां वरुणं विद्याद्वायव्यां मित्रमेव च ॥ १०१ ॥
आदित्यमुत्तरे पत्रे ईशान्यां विष्णुमेव च ।
मध्ये तु भास्करं विद्यात्क्रमेणैवं समर्चयेत् ॥ १०२ ॥
अतः परतरं नास्ति सिद्धिकामस्य पांडव ।
महातेजः समुद्यंतं प्रणमेत्स कृतांजलिः ॥ १०३ ॥
सकेसराणि पद्मानि करवीराणि चार्जुन ।
तिलतंडुलसंयुक्तकुशगंधोदकेन च ॥ १०४ ॥
रक्तचंदनमिश्राणि कृत्वा वै ताम्रभाजने ।
धृत्वा शिरसि तत्पात्रं जानुभ्यां धरणिं स्पृशेत् ॥ १०५ ॥
मंत्रपूतं गुडाकेश चार्घ्यं दद्याद्गभस्तये ।
सायुधं सरथं चैव सूर्यमावाहयाम्यहम् ॥ १०६ ॥
स्वागतो भव । सुप्रतिष्ठितो भव । सन्निधौ भव ।
सन्निहितो भव । संमुखो भव । इति पंचमुद्राः ॥
स्फुटयित्वार्हयेत्सूर्यं भुक्तिं मुक्तिं लभेन्नरः ॥ १०७ ॥
ॐ श्रीं विद्यां किलिकिलिकटकेष्टसर्वार्थसाधनाय स्वाहा ।
ॐ श्रीं ह्रीं ह्रः हंसः सूर्याय नमः स्वाहा ।
ॐ श्रींह्रींखंखः लोकाय सर्वमूर्तये स्वाहा ।
ॐ ह्रूं मार्तंडाय स्वाहा । नमोऽस्तु सूर्याय सहस्त्रभानवे 
नमोऽस्तु वैश्र्वानरजातवेदसे । त्वमेव चार्घं प्रतिगृह्ण देव 
देवाधिदेवाय नमो नमस्ते ॥ १०८ ॥
नमो भगवते तुभ्यं नमस्ते जातवेदसे ।
दत्तमर्घ्यं मया भानो त्वं गृहाण नमोऽस्तु ते ॥ १०९ ॥
एहि सूर्यसहस्रांशो तेजोराशे जगत्पते ।
अनुकंपय मां देव गृहाणार्घ्यं नमोऽस्तु ते ॥ ११० ॥
नमो भगवते तुभ्यं नमस्ते जातवेदसे । 
ममेदमर्घ्यं गृह्ण त्वं देवदेव नमोऽस्तु ते ॥ १११ ॥
सर्वदेवाधिदेवाय आधिव्याधिविनाशिने ।
इदं गृहाण मे देव सर्वव्याधिर्विनश्यतु ॥ ११२ ॥
नमः सूर्याय शांताय सर्वरोगविनाशिने ।
ममेप्सितं फलं दत्त्वा प्रसीद परमेश्र्वर ॥ ११३ ॥
ॐ नमो भगवते सूर्याय स्वाहा । ॐ शिवाय स्वाहा ।
ॐ सर्वात्मने सूर्याय नमः स्वाहा ।
ॐ अक्षय्यतेजसे नमः स्वाहा । 
सर्वसंकटदारिद्र्यं शत्रुं नाशय नाशय ।
सर्वलोकेषु विश्र्वात्मा सर्वात्मा सर्वदर्शकः ॥ ११४ ॥
नमो भगवते सूर्य कुष्ठरोगान् विखंडय । 
आयुरारोग्यमैश्र्वर्यं देहि देव नमोऽस्तु ते ॥ ११५ ॥ 
नमो भगवते तुभ्यमादित्याय नमो नमः ।
ॐ अक्षय्यतेजसे नमः । ॐ सूर्याय नमः । ॐ विश्र्वमूर्तये नमः । 
आदित्यं च शिवं विंद्याच्छिवमादित्यरुपिणम् ।
उभयोरंतरं नास्ति आदित्यस्य शिवस्य च ॥ ११६ ॥
एतदिच्छाम्यहं श्रोतुं पुरुषो वै दिवाकरः ।
उदये ब्रह्मणो रुपं मध्याह्ने तु महेश्र्वरः ॥ ११७ ॥
अस्तमाने स्वयं विष्णुस्त्रिमूर्तिश्र्च दिवाकरः ।
नमो भगवते तुभ्यं विष्णवे प्रभविश्र्णवे ॥ ११८ ॥
ममेदमर्घ्यं प्रतिगृह्ण देव देवाधिदेवाय नमो नमस्ते ।
श्रीसूर्याय सांगाय सपरिवाराय श्रीसूर्यनारायणायेदमर्घ्य न मम ॥ ११९ ॥
हिमघ्नाय तमोघ्नाय रक्षोघ्नाय च ते नमः ।
कृतघ्नघ्नाय सत्याय तस्मै सूर्यात्मने नमः ॥ १२० ॥
जयो जयश्र्च विजयो जितप्राणो जितश्रमः ।
मनोजवो जितक्रोधो वाजिनः सप्त कीर्तिताः ॥ १२१ ॥
हरिथहयरथं दिवाकरं कनकमयांबुजरेणुपिंजरम् ।
प्रतिदिनमुदये नवं नवं शरणमुपैमी हिरण्यरेतसम् ॥ १२२ ॥
न च व्यालाः प्रबाधंते न व्याधिभ्यो भयं भवेत् ।
न नागेभ्यो भयं चैव न च भूतभयं क्वचित् ॥ १२३ ॥
अग्निशत्रुभयं नास्ति पार्थिवेभ्यस्तथैव च ।
दुर्गतिं तरते घोरां प्रजां च लभते पशून् ॥ १२४ ॥
सिद्धिकामो लभेत्सिद्धिं कन्याकामस्तु कन्यकाम् ।
एतत्पठेत्स कौन्तेय भक्तियुक्तेन चेतसा ॥ १२५ ॥
अश्र्वमेधसहस्त्रस्य च वाजपेयशतस्य च ।
कन्याकोटिसहस्त्रस्य दत्तस्य फलमाप्नुयात् ॥ १२६ ॥
इदमादित्यहृदयं योऽधीते सततं नरः ।
सर्वपापविशुद्धात्मा सूर्यलोके महियते ॥ १२७ ॥
नास्त्यादित्यसमो देवो नास्त्यादित्यसमा गतिः ।
प्रत्यक्षो भगवान् विष्णुर्येन विश्र्वं प्रतिष्ठितम् ॥ १२८ ॥
नवतिर्योजनं लक्षं सहस्त्राणि शतानि च ।
यावद्धटीप्रमाणेन तावच्चरति भास्करः ॥ १२९ ॥
गवां शतसहस्त्रस्य सम्यग्दत्तस्य यत्फलम् ।
तत्फलं लभते विद्वान शांतात्मा स्तौति यो रविम् ॥ १३० ॥
योऽधीते सूर्यहृदयं स फलं सकलं लभेत् ।
अष्टानां ब्राह्मणानां च लेखयित्वा समर्पयेत् ॥ १३१ ॥
ब्रह्मलोके देवलोके जायते मानुषेऽपि वा ।
जातिस्मरत्वमाप्नोति शुद्धात्मा नात्र संशयः ॥ १३२ ॥
अजाय लोकत्रयपावनाय भूतात्मने गोपतये वृषाय ।
सूर्याय सर्वप्रलयांतकाय नमो महाकारुणिकोत्तमाय ॥ १३३ ॥
विवस्वते ज्ञानभृदंतरात्मने जगत्प्रदीपाय जगद्धितैषिणे ।
स्वयंभुवे दीप्तसहस्त्र चक्षुषे सुरोत्तमायामिततेजसे  नमः ॥ १३४ ॥
सुरैरनेकैः परिसेविताय हिरण्यगर्भाय हिरण्मयाय ।
महात्मने मोक्षपदाय नित्यं नमोऽस्तु ते वासरकारणाय ॥ १३५ ॥
आदित्यश्र्चार्चितो देव आदित्यः परमं पदम् ।
आदित्यो मातृकाभूत आदित्यो वाङ्मयं जगत् ॥ १३६ ॥
आदित्यं पश्यते भक्त्या मां पश्यति ध्रुवं नरः ।
नादित्यं पश्यते भक्त्या न स पश्यति मां नरः ॥ १३७ ॥
त्रिगुणं च त्रितत्त्वं च त्रयो देवास्रयोऽग्नयः ।
त्रयाणां च त्रिमूर्तिस्त्वं तुरीयस्त्वं नमोऽस्तु ते ॥ १३८ ॥
नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे ।
त्रयीमयाय त्रिगुणात्मधारिणे विरिंचिनारायणशंकरात्मने ॥ १३९ ॥
यस्योदयेनेह जगत्प्रबुध्द्यते प्रवर्तते चाखिलकर्मसिद्धये ।
ब्रह्मेंद्रनारायणरुद्रवंदितः स नः सदा यच्छतु मंगलं रविः ॥ १४० ॥
नमोऽस्तु सूर्याय सहस्त्ररश्मये सहस्त्रशाखान्वितसंभवात्मने ।
सहस्त्रयोगोद्भव भावभागिने सहस्त्रसंख्यायुगधारिणे नमः ॥ १४१ ॥
यन्मण्डलं दिप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरुपम् ।
दरिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४२ ॥
यन्मंडलं देवगणैः सुपूजितं विप्रैः स्तुतं भावनमुक्तिकोविदम् ।
तदेव रुपं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४३ ॥
यन्मंडलं ज्ञानमयं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरुपम् ।
समस्ततेजोमयदिव्यरुपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४४ ॥
यन्मंडलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम् ।
तत्सर्वंपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४५ ॥
यन्मंडलं व्याधिविनाशदक्षं यदृग्यजुःसामसु संप्रगीतम् ।
प्रकाशितं येन च भूर्भुवः स्वः पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४६ ॥
यन्मंडलं वेदविदो विदंति गायंति यच्चारणसिद्धसंघाः ।
यद्योगिनो योगजुषां च संघाः पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४७ ॥
यन्मंडलं सर्वजनेषु पूजितं ज्योतिश्र्च कुर्यादिह मर्त्यलोके ।
यत्कालकालाद्यमनादिरुपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४८ ॥
यन्मंडलं विष्णुचतुर्मुखाख्यं यदक्षरं पापहरं जनानाम् ।
यत्कालकल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४९ ॥
यन्मंडलं विश्र्वसृजां प्रसिद्धमुत्पत्तिरक्षाप्रलयप्रगल्भम् ।
यस्मिन् जगत्संहरतेऽखिलं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५० ॥  
यन्मंडलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्धतत्त्वम् ।
सूक्ष्मांतरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५१ ॥ 
यन्मंडलं ब्रह्मविदो विदंति गायंति यच्चारणसिद्धसंघाः ।
यन्मंडलं वेदविदः स्मरंति पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५२ ॥
यन्मंडलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यम् ।
तत्सर्ववेदं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५३ ॥
मंडलाष्टमिदं पुण्यं यः पठेत्सततं नरः ।
सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥ १५४ ॥
ध्येयः सदा सवितृमंडलमध्यवर्ती नारायणः सरसिजासनसंनिविष्टः ।
केयूरवान्मकरकुंडलवान्किरीटी हारी हिरण्मयवपुर्धृतशंखचक्रः ॥ १५५ ॥
सशंखचक्र रविमंडले स्थितं कुशेशयाक्रांतमनन्तमच्युतम् ।
भजामि बुध्द्या तपनीयमूर्तिं सुरोत्तमं चित्रविभूषणोज्ज्वलम् ॥ १५६ ॥
एवं ब्रह्मादयो देवा ऋषयश्र्च तपोघनाः ।
कीर्तयंति सुरश्रेष्ठं देवं नारायणं विभुम् ॥ १५७ ॥
वेदवेदांगशारीरं दिव्यदीप्तिकरं परम् ।
रक्षोघ्नं रक्तवर्णं च सृष्टिसंहारकारकम् ॥ १५८ ॥
एकचक्रो रथो यस्य दिव्यः कनकभूषितः । 
स मे भवतु सुप्रीतः पद्महस्तो दिवाकरः ॥ १५९ ॥
आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः ।
तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः ॥ १६० ॥
पंचमं तु सहस्त्रांशुः षष्ठं चै त्रिलोचनः ।
सप्तमं हरिदश्र्वश्र्च अष्टंम च विभावसुः ॥ १६१ ॥
नवमं दिनकृत्प्रोक्तं दशमं द्वादशात्मकम् ।
एकादशं त्रयीमूर्तिर्द्वादशं सूर्य एव च ॥ १६२ ॥
द्वादशादित्यनामानि प्रातःकाले पठेन्नरः ।
दुःस्वप्ननाशनं चैव सर्वदुःखं च नश्यति ॥ १६३ ॥
दद्रूकुष्टहरं चैव दारिद्र्यं हरते ध्रुवम् ।
सर्वतीर्थप्रदं चैव सर्वकामफलप्रदम् ॥ १६४ ॥
यः पठेत्प्रातरुत्थाय भक्त्या नित्यमिदं नरः ।
सौख्यमायुस्तथारोग्यं लभते मोक्षमेव च ॥ १६५ ॥
अग्निमीळे नमस्तुभ्यमिषेत्वोर्जेस्वरुपिणे ।
अग्न आयाहि वीतस्त्वं नमस्ते ज्योतिषांपते ॥ १६६ ॥
शन्नो देवि नमस्तुभ्यं जगच्चक्षुर्नमोऽस्तु ते ।
पंचमायोपवेदाय नमस्तुभ्यं नमो नमः ॥ १६७ ॥
पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ।
सप्ताश्र्वरथसंयुक्तो द्विभुजः स्यात्सदा रविः ॥ १६८ ॥
आदित्यस्य नमस्कारं ये कुर्वंति दिने दिने ।
जन्मांतरसहस्त्रेषु दारिद्र्यं नोपजायते ॥ १६९ ॥
उदयगिरिमुपेतं भास्करं पद्महस्तं 
निखिलभुवननेत्रं रत्नरत्नोपमेयम् ।
तिमिरकरिमृगेंद्रं बोधकं पद्मिनीनां 
सुरवरमभिवंदे सुंदरं विश्र्ववंद्यम् ॥ १७० ॥
॥ इति श्रीभविष्योत्तरपुराणे आदित्यहृदयं संपूर्णम् ॥ 
Aditya Hrudayam 
आदित्यहृदयम्

Custom Search

Aditya Hrudayam 1/2 आदित्यहृदयम् भाग १/२


Aditya Hrudayam 
Aditya Hrudayam is in Sanskrit. It is a very pious and powerful stotra. It is from Bhavishottar Purana. Any devotee reciting it or listening it every day after taking a bath early in the morning, with faith, devotion and concentration is blessed by God Aditya (Surya ). It cures a diseased person. It gives money and property. It gives son/daughter. It gives victory in any endeavor and destroys enemies. Many more good things happen in the life and fulfilling the desires of such devotee.
॥ आदित्यहृदयम् ॥
शतानिक उवाच ।
कथमादित्यमुद्यंतमुपतिष्ठेद्द्विजोत्तम ।
एतन्मे ब्रूहि विप्रेंद्र प्रपद्ये शरणं तव ॥ १ ॥
सुमंतुरुच ।
इदमेव पुरा पृष्टं शंखचक्रगदाधरम् ।
प्रणम्य शिरसा देवमर्जुनेन महात्मना ॥ २ ॥
कुरुक्षेत्रे महाराज निवृत्ते भारते रणे ।
कृष्णनाथं समासाद्य प्रार्थयित्वाऽब्रवीदिदम् ॥ ३ ॥
अर्जुन उवाच ।
ज्ञानं च धर्मशास्त्राणां गुह्याद्गुह्यतरं तथा । 
मया कृष्ण परिज्ञातं वाङ्मयं सचराचरम् ॥ ४ ॥
सूर्यस्तुतिमयं न्यासं वक्तुमर्हसि माधव ।
भक्त्या पृच्छामि देवेश कथयस्व प्रसादतः ॥ ५ ॥
सूर्यभक्तिं करिष्यामि कथं सूर्यं प्रपूजयेत् ।
तदहं श्रोतुमिच्छामि त्वत्प्रसादेन यादव ॥ ६ ॥
श्रीभगवानुवाच ।
रुद्रादिदैवतैः सर्वैः पृष्टेन कथितं मया ।
वक्ष्येऽहं सूर्यविन्यासं श्रृणु पांडव यत्नतः ॥ ७ ॥
अस्माकं यत्त्वया पृष्टमेकचित्तो भवार्जुन ।
तदहं संप्रवक्ष्यामि आदित्यमध्यावसानकम् ॥ ८ ॥
अर्जुन उवाच ।
नारायण सुरश्रेष्ठ पृच्छामि त्वां महायशाः ।
कथमादित्यमुद्यंतमुपतिष्ठेत्सनातनम् ॥ ९ ॥
श्रीभगवानुवाच ।
साधु पार्थ महाबाहो बुद्धिमानसि पांडव ।
यन्मां पृच्छस्युपस्थानं तत्पवित्रं विभावसोः ॥ १० ॥ 
सर्वमंगलमांगल्य सर्वपापप्रणासहनम् ।
सर्वरोगप्रशमनमायुर्वर्धनमुत्तमम् ॥ ११ ॥
अमित्रदमनं पार्थ संग्रामे जयमुत्तमम् ।
वर्धनं धनपुत्राणामादित्यहृदयं श्रृणु ॥ १२ ॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।
त्रिषु लोकेषु विख्यातं निःश्रेयसकरं परम् ॥ १३ ॥
देवदेवं नमस्कृत्य प्रातरुत्थाय चार्जुन ।
विघ्नान्यनेकरुपाणि नश्यंति स्मरणादपि ॥ १४ ॥
तस्मात्सर्वप्रयत्नेन सूर्यमाराधयेत्सदा । 
आदित्यहृदयं नित्यं जाप्यं तच्छृणु पांडव ॥ १५ ॥
यज्जपन्मुच्यते जंतुर्दारिद्र्यादाशु दुस्तरात् ।
लभते च महासिद्धिं कुष्ठव्याधिविनाशनम् ॥ १६ ॥
अस्मिन्मंत्रे ऋषिश्छंदो देवता शक्तिरेव च ।
सर्वमेव महाबाहो कथयामि तवाग्रतः ॥ १७ ॥
मयातो गोपितं न्यासं सर्वशास्त्रप्रबोधितम् ।
अथ ते कथयिष्यामि उत्तमं मंत्रमेव च ॥ १८ ॥
ॐ अस्य श्रीआदित्यहृदयस्तोत्रमंत्रस्य । श्रीकृष्ण ऋषिः ।
श्रीसूर्यात्मा त्रिभुवनेश्र्वरो देवता । अनुष्टुप् छंदः ।
हरितहयरथं दिवाकरं घृणिरिति बीजम् ।
ॐ नमो भगवते जितवैश्र्वानर जातवेदसे इति शक्तिः ।
ॐ नमो भगवते आदित्याय नमः इति कीलकम् ।
ॐ अग्निगर्भदेवता इति मंत्रः । 
ॐ नमो भगवते तुभ्यमादित्याय नमो नमः ।
श्रीसूर्यनारायणप्रीत्यर्थे जपे विनियोगः ।
अथ न्यासः ।
ॐ र्‍हॅां अंगुष्ठाभ्यां नमः । ॐ हृीं तर्जनीभ्यां नमः ।
ॐ ह्रूं मध्यमाभ्यां नमः । ॐ ह्रैं अनामिकाभ्यां नमः ।
ॐ हृौं कनिष्ठिकाभ्यां नमः । ॐ हृः करतलकरपृष्ठाभ्यां नमः ।
ॐ हृां हृदयाय नमः । ॐ हृीं शिरसे स्वाहा ।
ॐ  ह्रूं शिखायै वषट् । ॐ ह्रैं कवचाय हुम् ।
ॐ हृौं नेत्रत्रयाय वौषट् । ॐ हृः अस्त्राय फट् ।
ॐ हृांहृींह्रूंह्रैंहृौंहृः इति दिग्बंधः ।
अथ ध्यानम् ।
भास्वद्रत्नाढ्यमौलिः स्फुरदधररुचा रंजितश्र्चारुकेशो 
भास्वान्वै दिव्यतेजाः करकमलयुतः स्वर्णवर्णः प्रभाभिः ।
विश्र्वाकाशावकाशग्रहपतिशिखरे भाति यश्र्चोदयाद्रौ 
सर्वानंदप्रदाता हरिहरनमितः पातु मां विश्र्वचक्षुः ॥ १ ॥
इति ध्यानम् ।
अथ प्रार्थना ।
पूर्वमष्टदलं पद्मं प्रणवादिप्रतिष्ठितम् । 
मायाबीजं दलाष्टाग्रे यंत्रमुद्धारयेदिति ॥ २ ॥
आदित्यं भास्करं भानुं रविं सूर्यं दिवाकरम् ।
मार्तंडं तपनं चेति दलेष्वष्टसु योजयेत् ॥ ३ ॥
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा ।
अमोघा विद्युता चेति मध्ये श्रीः सर्वतोमुखी ॥ ४ ॥
सर्वज्ञः सर्वगश्र्चैव सर्वकारणदेवता । 
सर्वेशं सर्वहृदयं नमामि सर्वसाक्षिणम् ॥ ५ ॥
सर्वात्मा सर्वकर्ता च सृष्टिजीवनपालकः । 
हितः स्वर्गापवर्गश्र्च भास्करेश नमोऽस्तु ते ॥ ६ ॥
इति प्रार्थना ।
नमो नमस्तेऽस्तु सदा विभावसो सर्वात्मने सप्तहयाय भानवे ।
अनंतशक्ते मणिभूषणेन ददस्व भुक्तिं मम मुक्तिमव्ययाम् ॥ ७ ॥
अर्कं तु मूर्ध्नि विन्यस्य ललाटे तु रविं न्यसेत् ।
विन्यसेन्नेत्रयोः सूर्यं कर्णयोश्र्च दिवाकरम् ॥ ८ ॥
नासिकायां न्यसेद्भानुं मुखे वै भास्करं न्यसेत् ।
पर्जन्यमोष्ठयोश्र्चैव तीक्ष्णं जिह्वांतरे न्यसेत् ॥ ९ ॥
सुवर्णरेतसं कंठे स्कंधयोस्तिग्मतेजसम् ।
बाह्वोस्तु पूषणं चैव मित्रं वै पृष्ठतो न्यसेत् ॥ १० ॥
वरुणं दक्षिणे हस्ते त्वष्टारं वामतः करे ।
हस्तावुष्णकरः पातु हृदयं पातु भानुमान् ॥ ११ ॥
उदरे तु यमं विद्यादादित्यं नाभिमंडले ।
कट्यां तु विन्यसेद्धंसं रुद्रमूर्वोस्तु विन्यसेत् ॥ १२ ॥
जान्वोस्तु गोपतिं न्यस्य सवितारं तु जंघयोः । 
पादयोश्र्च विवस्वंतं गुल्फयोश्र्च दिवाकरम् ॥ १३ ॥
बाह्यतस्तु तमोध्वंसं भगमध्यंतरे न्यसेत् ।
सर्वांगेषु सहस्त्रांशुं दिग्विदिक्षु भगं न्यसेत् ॥ १४ ॥
इति दिग्बंधः ॥   
एष आदित्यविन्यासो देवानामपि दुर्लभः ।
इमं भक्त्या न्यसेत्पार्थ स याति परमां गतिम् ॥ १५ ॥
कामक्रोधकृतात्पापान्मुच्यते नात्र संशयः ।
सर्पादपि भयं नैव संग्रामेषु पथेष्वपि ॥ १६ ॥
रिपुसंघट्टकालेषु तथा चोरसमागमे । 
त्रिसंध्यं जपतो न्यासं महापातकनाशनम् ॥ १७ ॥
विस्फोटकसमुत्पन्नं तीव्रज्वरसमुद्भवम् ।
शिरोरोगं नेत्ररोगं सर्वव्याधिविनाशनम् ॥ १८ ॥
कुष्ठव्याधिस्तथा दद्रूरोगाश्र्च विविधाश्र्च ये ।
जपमानस्य नश्यंति श्रृणु भक्त्या तदर्जुन ॥ १९ ॥
आदित्यो मंत्रसंयुक्त आदित्यो भुवनेश्र्वरः ।
आदित्यान्नापरो देवो ह्यादित्यः परमेश्र्वरः ॥ २० ॥
आदित्यमर्चयेद्ब्रह्मा शिव आदित्यमर्चयेत् ।
यदादित्यमयं तेजो मम तेजस्तदर्जुन ॥ २१ ॥
आदित्यं मंत्रसंयुक्तमादित्यं भुवनेश्र्वरम् ।
आदित्यं ये प्रपश्यमति मां पश्यंति न संशयः ॥ २२ ॥
त्रिसंध्यमर्चयेत्सूर्यं स्मरेद्भक्त्या तु यो नरः ।
न स पश्यति दारिद्र्यं जन्मजन्मनि चार्जुन ॥ २३ ॥
एतत्ते कथितं पार्थ आदित्यहृदयं मया ।
मुच्यते सर्वपापेभ्यः सूर्यलोके महीयते ॥ २४ ॥
नमो भगवते तुभ्यमादित्याय नमो नमः ।
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ॥ २५ ॥
सुवर्णस्फटिको भानुः स्फुरितो विश्र्वतापनः ।
रविर्विश्र्वो महातेजाः सुवर्णः सुप्रबोधकः ॥ २६ ॥
हिरण्यगर्भस्त्रिशिरास्तपनो भास्करो रविः ।
मार्तंडो गोपतिः श्रीमान्कृतज्ञश्र्च प्रतापवान् ॥ २७ ॥
तमिस्रहा भगो हंसो नासत्यश्र्च तमोनुदः ।
शुद्धो विरोचनः केशी सहस्त्रांशुर्महाप्रभुः ॥ २८ ॥
विवस्वान्पूषणो मृत्युर्मिहिरो जामदग्न्यजित् ।
धर्मरश्मिः पतंगश्र्च शरण्यो मित्रहा तपः ॥ २९ ॥
दुर्विज्ञेयगतिः शूरस्तेजोराशिर्महायशाः ।
शंभुश्र्चित्रांगदः सौम्यो हव्यकव्यप्रदायकः ॥ ३० ॥
अंशुमानुत्तमो देव ऋग्यजुः साम एव च ।
हरिदश्र्वस्तमोदारः सप्तसप्तिर्मरीचिमान् ॥ ३१ ॥
अग्निगर्भोऽदितेः पुत्रः शंभुस्तिमिरनाशनः ।
पूषा विश्र्वंभरी मित्रः सुवर्णः सुप्रतापवान् ॥ ३२ ॥
अतपी मंडली भास्वान् तपनः सर्वतापनः ।
कृतविश्र्वो महातेजाः सर्वरत्नमयोद्भवः ॥ ३३ ॥
अक्षरश्र्च क्षरश्र्चैव प्रभाकरविभाकरौ ।
चंद्रश्र्चंद्रांगदः सौम्यो हव्यकव्यप्रदायकः ॥ ३४ ॥
अंगारकोंऽगदो हस्ती रक्तांगश्र्चांगवर्धनः ।
बुधो बुद्धासनो बुद्धिर्बुद्धात्मा बुद्धिवर्धनः ॥ ३५ ॥
बृहद्भानुर्बृहद्भासो बृहद्धामा बृहस्पतिः ।
शुक्रस्त्वं शुक्लरेतास्त्वं शुक्लांगः शुक्लभूषणः ॥ ३६ ॥
शनिमान्शनिरुपस्त्वं शनैर्गच्छसि सर्वदा । 
अनादिरादिरादिस्तेजोराशिर्महातपाः ॥ ३७ ॥
अनादिरादि रुपस्त्वमादित्यो दिक्पतिर्यमः ।
भानुमान्भानुरुपस्त्वं स्वर्भानु र्भानुदीप्तिमान् ॥ ३८ ॥
धूमकेतुर्महाकेतुः सर्वकेतुरनुत्तमः ।
तिमिरावरणः शंभुः स्रष्टा मार्तंड एव च ॥ ३९ ॥
नमः पूर्वाय गिरये पश्र्चिमाय नमो नमः ।
नमोत्तराय गिरये दक्षिणाय नमो नमः ॥ ४० ॥
नमो नमः सहस्रांशो ह्यादित्याय नमो नमः ।
नमः पद्मप्रबोधाय नमस्ते द्वादशात्मने ॥ ४१ ॥
नमो विश्र्वप्रबोधाय नमो भ्राजिष्णुजिष्णवे ।
ज्योतिषे च नमस्तुभ्यं ज्ञानार्काय नमो नमः ॥ ४२ ॥ 
प्रदीप्ताय प्रगल्भाय युगांताय नमो नमः । 
नमस्ते होतृपतये पृथ्विवीपतये नमः ॥ ४३ ॥
नमोंकार वषट्कार सर्वयज्ञ नमोऽस्तु ते ।
ऋग्वेदादिर्यजुर्वेद सामवेद नमोऽस्तु ते ॥ ४४ ॥
नमो हाटकवर्णाय भास्कराय नमो नमः ।
जयाय जयभद्राय हरिदश्र्वाय ते नमः ॥ ४५ ॥
दिव्याय दिव्यरुपाय ग्रहाणां पतये नमः ।
नमस्ते शुचये नित्यं नमः कुरुकुलात्मने ॥ ४६ ॥
नमस्त्रैलोक्यनाथाय भूतानां पतये नमः ।
नमः कैवल्यनाथाय नमस्ते दिव्यचक्षुषे ॥ ४७ ॥
त्वं ज्योतिस्त्वं द्युतिर्ब्रह्मा त्वं विष्णुस्त्वं प्रजापतिः ।
त्वमेव रुद्रो रुद्रात्मा वायुरग्निस्त्वमेव च ॥ ४८ ॥
योजनानां सहस्त्रे द्वे द्वे शते द्वे च योजने । 
एकेन निमिषार्धेन क्रममाण नमोऽस्तु ते ॥ ४९ ॥
नवयोजनलक्षाणि सहस्त्रद्विशतानि च ।
यावद्धटीप्रमाणेन क्रममाण नमोऽस्तु ते ॥ ५० ॥
अग्रतश्र्च नमस्तुभ्यं पृष्ठतश्र्च सदा नमः ।
पार्श्र्वतश्र्च नमस्तुभ्यं नमस्ते चास्तु सर्वदा ॥ ५१ ॥
नमः सुरारिहंत्रे च सोमसूर्याग्निचक्षुषे ।
नमो दिव्याय व्योमाय सर्वतंत्रमयाय च ॥ ५२ ॥
नमो वेदांतवेद्याय सर्वकर्मादिसाक्षिणे ।
नमो हरितवर्णाय सुवर्णाय नमो नमः ॥ ५३ ॥
अरुणो माघमासे तु सूर्यो वै फाल्गुने तथा ।
चैत्रमासे तु वेदांगो भानुर्वैशाखतापनः ॥ ५४ ॥
ज्येष्ठमासे तपेदिंद्र आषाढे तपते रविः ।
गभस्तिः श्रावणे मासे यमो भाद्रपदे तथा ॥ ५५ ॥  
इषे सुवर्णरेताश्र्च कार्तिके च दिवाकरः ।
मार्गशीर्षे तपेन्मित्रः पौषे विष्णुः सनातनः ॥ ५६ ॥
पुरुषस्त्वधिके मासे मासाधिक्येषु कल्पयेत् ।
इत्येते द्वादशादित्याः काश्यपेयाः प्रकीर्तिताः ॥ ५७ ॥
उग्ररुपा महात्मानस्तपंते विश्र्वरुपिणः ।
धर्मार्थकाममोक्षाणां प्रस्फुटा हेतवो नृप ॥ ५८ ॥
सर्वपापहरं चैवमादित्यं संप्रपूजयेत् ।
एकधा दशधा चैव शतधा च सहस्त्रधा ॥ ५९ ॥॥
तपंते विश्र्वरुपेण सृजंति संहरंति च ।
एष विष्णुः शिवश्र्चैव ब्रह्मा चैव प्रजापतिः ॥ ६० ॥
महेंद्रश्र्चैव कालश्र्च यमो वरुण एव च ।
नक्षत्र ग्रहताराणामधिपो विश्र्वतापनः ॥ ६१ ॥
वायुरग्निर्धनाध्यक्षो भूतकर्ता स्वयंप्रभुः ।
एष देवो हि देवानां सर्वभाष्यायते जगत् ॥ ६२ ॥
एष कर्ता हि भूतानां संहर्ता रक्षकस्तथा ।
एष लोकानुलोकश्र्च सप्तद्वीपाश्र्च सागराः ॥ ६३ ॥
एष पाताल सप्तस्थो दैत्यदानवराक्षसाः । 
एष धाता विधाता च बीजं क्षेत्रं प्रजापतिः ॥ ६४ ॥
एष एव प्रजा नित्यं संवर्धयति रश्मिभिः ।
एष यज्ञा स्वधा स्वाहा ह्रीः श्रीश्र्च पुरुषोत्तमः ॥ ६५ ॥
एष भूतात्मको देवः सूक्ष्मोऽव्यक्तः सनातनः ।
ईश्र्वर सर्वभूतानां परमेष्ठी प्रजापतिः ॥ ६६ ॥
कालात्मा सर्वभूतात्मा वेदात्मा विश्र्वतोमुखः । 
जन्ममृत्युजराव्याधिसंसारभयनाशनः ॥ ६७ ॥
दारिद्र्यव्यसनध्वंसी श्रीमान्देवो दिवाकरः । 
विकर्तनो विवस्वांश्र्च मार्तंडो भास्करो रविः ॥ ६८ ॥
लोकप्रकाशकः श्रीमाँल्लोकचक्षुर्ग्रहेश्र्वरः ।
लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्रहा ॥ ६९ ॥
तपनस्तापनश्र्चैव शुचिः सप्ताश्र्ववाहनः ।
गभस्तिहस्तो ब्रह्मण्यः सर्वदेवनमस्कृतः ॥ ७० ॥
आयुरारोग्यमैश्र्वर्यं नरा नार्यश्र्च मंदिरे ।
यस्य प्रसादात्संतुष्टिरादित्यं जपेत् ॥ ७१ ॥
इत्येतैर्नामभिः पार्थ आदित्यं स्तौति नित्यशः ।
प्रातरुत्थाय कौन्तेय तस्य रोगभयं नहि ॥ ७२ ॥
पातकान्मुच्यते पार्थ व्याधिभ्यश्र्च न संशयः ।
एकसंध्यं द्विसंध्यं वा सर्वपापैः प्रमुच्यते ॥ ७३ ॥
त्रिसंध्यं जपमानस्तु पश्येच्च परमं पदम् ।
यदह्ना कुरुते पापं तदह्ना प्रतिमुच्यते ॥ ७४ ॥
यद्रात्र्या कुरुते पापं तद्रात्र्या प्रतिमुच्यते ।
दद्रुस्फोटककुष्ठानि मंडलानि विषूचिका ॥ ७५ ॥
सर्वव्याधिमहारोगभूतबाधास्तथैव च ।
डाकिनी शाकिनी चैव महारोगभयं कुतः ॥ ७६ ॥
ये चान्ये दुष्टरोगाश्र्च ज्वरातीसारकादयः ।
जपमानस्य नश्यंति जीवेच्च शरदां शतम् ॥ ७७ ॥
संवत्सरेण मरणं यदा तस्य ध्रुवं भवेत् ।
अशीर्षां पश्यति च्छायामहोरात्रं धनंजय ॥ ७८ ॥
यस्त्विदं पठते भक्त्या भानोर्वारे महात्मनः ।
प्रातः स्नाने कृते पार्थ एकाग्रकृतमानसः ॥ ७९ ॥
सुवर्णचक्षुर्भवति न चांधस्तु प्रजायते । 
पुत्रवान् धनसंपन्नो जायते चारुजः सुखी ॥ ८० ॥
सर्वसिद्धिमवाप्नोति सर्वत्र विजयी भवेत् ।
आदित्यहृदयं पुण्यं सूर्यनामविभूषितम् ॥ ८१ ॥
श्रुत्वा च निखिलं पार्थ सर्वपापैः प्रमुच्यते । 
अतः परतरं नास्ति सिद्धिकामस्य पांडव ॥ ८२ ॥
एतज्जपस्व कौंतेय येन श्रेयो ह्यवाप्स्यसि ।
आदित्यहृदयं नित्यं यः पठेत्सुसमाहितः ॥ ८३ ॥
भ्रूणहा मुच्यते पापात्कृतघ्नो ब्रह्मघातकः ।
गोघ्नः सुरापो दुर्भोजी दुष्प्रतिग्रहकारकः ॥ ८४ ॥
पातकानि च सर्वाणि दहत्येव न संशयः ।
य इदं श्रृणुयान्नित्यं जपेद्वापि समाहितः ॥ ८५ ॥
सर्वपापविशुद्धात्मा सूर्यलोके महीयते । 
अपुत्रो लभते पुत्रान्निर्धनो धनमाप्नुयात् ॥ ८६ ॥
कुरोगी मुच्यते रोगाद्भक्त्या यः पठते सदा ।
यस्त्वादित्यदिने पार्थ नाभिमात्रजले स्थितः ॥ ८७ ॥
उदयाचलमारुढं भास्करं प्रणतः स्थितः ।
जपते मानवो भक्त्या श्रृणुयाद्वापि भक्तितः ॥ ८८ ॥
स याति परमं स्थानं यत्र देवो दिवाकरः ।
अमित्रदमनं पार्थ यदा कर्तुं समारभेत् ॥ ८९ ॥
सम्यक् प्रतिकृतिं कृत्वा शत्रोश्र्च रणपांसुभिः ।
आक्रम्य वामपादेन आदित्यहृदयं जपेत् ॥ ९० ॥
Aditya Hrudayam 
आदित्यहृदयम्

Custom Search