Monday, February 3, 2020

ShriMahaMrytyunJaya Kavacham श्रीमहामृत्युंजयकवचम्


ShriMahaMrytyunJaya Kavacham 
ShriMahamrutyunJay Kavacham is in Sanskrit. It is from Mahamrutyunjay Kalp. It is arises from Parvati-Ishwar discussion. Ishwar means God Shiva told this to Goddess Parvati, when she asked him about it.
श्रीमहामृत्युंजयकवचम् 
श्रीदेव्युवाच 
भगवन् सर्वधर्मज्ञ सृष्टिस्थिति लयात्मक ।
मृत्युंजयस्य देवस्य कवचं मे प्रकाशय ॥ १ ॥
श्रीईश्र्वर उवाच 
श्रृणुदेवी प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।
मार्कण्डेयोऽपियद्धृत्वा चिरजीवी व्यजायत ॥ २ ॥
तथैव सर्व दिक्पाला अमरत्वमवाप्नुयुः ।
कवचस्य ऋषिर्ब्रह्मा छन्दोऽनुष्टुवुदाहृतम् ॥ ३ ॥
मृत्युंजयः समुद्दिष्टो देवता पार्वतीपतिः ।
देहारोग्य बलायुष्ट्वे विनियोगः प्रकीर्तितः ॥ ४ ॥
ॐ त्रयंबकं मे शिरः पातु, ललाटं मे यजामहे ।
सुगंधि पातु हृदयं, जठरं पुष्टिवर्धनम् ॥ ५ ॥
नाभिर्भ्रुवारुकमिव पातु मां पार्वतीपतिः ।
बंधनादूरुयुग्मं मे पातु, कामाङ्ग शासनः ॥ ६ ॥
मृत्योर्जानुयुगं पातु दक्षयज्ञ विनाशनः ।
जङ्घायुग्मं च मुक्षीय पातु मां चंद्रशेखरः ॥ ७ ॥
मामृताच्च पदद्वन्द्वं पातु सर्वेश्वरोहरः ।
अंसौ मे श्रीशिवः पातु नीलकंठश्च पार्श्वयोः ॥ ८ ॥
ऊर्ध्वमेव सदापातु, सोमसूर्याग्निलोचनः ।
अधःपातु सदाशंभु सर्वापद विनिवारणः ॥ ९ ॥
वारुण्यामर्धनारीशो वायव्यां पातु शंकरः ।
कपर्दी पातु कौबेर्यामैशान्यां ईश्र्वरोऽवतु ॥ १० ॥
ईशानःसलिले पायादघोरः पातु कानने ।
अंतरिक्षे वामदेवः पायात्तत्पुरुषो भुवि ॥ ११ ॥
श्रीकण्ठः शयने पातु भोजने नीललोहितः ।
गमने त्र्यंबकः पातु सर्व कार्येषु सुव्रतः ॥ १२ ॥
सर्वत्र सर्व देहं मे सदा मृत्युंजयोऽवतु ।
इति ते कथितं दिव्यं कवचं सर्वकामदम् ॥ १३ ॥       
सर्व रक्षाकरं सर्वे ग्रहपीडा निवारणम् ।
दुःखनाशनं पुण्यमायुरारोग्यदायकम् ॥ १४ ॥
त्रिसंध्यं यः पठेदेतन्मृत्युस्तस्य न विद्यते ।
लिखितं भुर्जपत्रे तु य इदं मे व्यधारयेत् ॥ १५ ॥
तं दृष्टैव पलायन्ते भूतप्रेतपिशाचकाः ।
डाकिन्यश्चैव योगिन्यः सिद्धगंधर्व राक्षसाः ॥ १६ ॥
बालग्रहादिदोषादि नश्यन्ति तस्य दर्शनात् ।
उपग्रहाश्चैव मारीभयं  चौराभिचारिणः ॥ १७ ॥
इदं कवचमायुष्यं कथितं तव सुंदरि ।
न दातव्यं प्रयत्नेन न प्रकाश्यं कदाच न ॥ १८ ॥
॥ इति महामृत्युंजयकल्पे श्रीदेवीश्वरसंवादे महामृत्युंजय कवचम् संपूर्णम् ॥
याचा पाठ केल्याने किंवा हे कवच धारण केल्याने सर्व अशुभ गोष्टींचा नाश होतो. शुभ गोष्टी प्राप्त होतात असे सांगितले जाते.साधकांनी स्वतःच अनुभव घ्यावा.  
ShriMahaMrytyunJaya Kavacham श्रीमहामृत्युंजयकवचम्  


Custom Search

1 comment:

Unknown said...
This comment has been removed by a blog administrator.