Sunday, November 29, 2020

SaptaShloki Purushottam Stotra,सप्तश्र्लोकी पुरुषोत्तम स्तोत्र

 

SaptaShloki Purushottam Stotra 
सप्तश्र्लोकी पुरुषोत्तम स्तोत्र
SaptaShloki Purushottam Stotra it is from Padmpuran. Bhagyashri Jangam well wisher of my channel sent me this stotra and requested to upload it on my channel. Thanks to Bhagyshri Jangam for sending such a beautiful stotra. It is said in the stotra, that whosoever recites this stotra daily; becomes sinless by the grace of God Purushottam and after death goes to Vishnu Loka.
सप्तश्र्लोकी पुरुषोत्तम स्तोत्रम्
नमः पुरुषोत्तमाख्याय नमस्ते विश्र्वभावन ॥
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज् ॥ १ ॥
येनेदमखिलं जातं यत्र सर्वं प्रतिष्ठितम् ॥
लयमेष्यति यत्रैतत् तं प्रपन्नोऽस्मि केशवम् ॥ २ ॥
परेशः परमानंदः परात्परतरः प्रभुः ।
चिद्रूपश्र्चित्परिज्ञेयो स मे कृष्णः प्रसीदतु ॥ ३ ॥
कृष्णं कमलपत्राक्षं रामं रघुकुलोद्भवम् ।
नृसिंहं वामनं विष्णुं स्मरन् याति परां गतिम् ॥ ४ ॥
वासुदेवं वराहं च कंसकेशिनिषूदनम् ।
पुराणपुरुषं यज्ञपुरुषं प्रणतोस्म्यहम् ॥ ५ ॥
अनादिनिधनं देवं शंखचक्रगदाधरम् ।
त्रिविक्रमं हलधरं प्रणतोऽस्मि सनातनम् ॥ ६ ॥
य इदं कीर्तयेन्नित्यं स्तोत्राणामुत्तमोत्तमम् ।
स सर्व पापविनिर्मुक्तो विष्णुलोके महीयते ॥ ७ ॥
॥ इति श्रीपद्मपुराणोक्त पुरुषोत्तमस्तोत्रं संपूर्णम् ॥ 
SaptaShloki Purushottam Stotra,
सप्तश्र्लोकी पुरुषोत्तम स्तोत्र



Custom Search

1 comment:

Lijina said...

Please upload the English version of this like the venkatesha strotra in this blog.