Saturday, November 8, 2014

Bruhaspati AshatottarShat Namavalihi बृहस्पती अष्टोत्तरशतनामावलिः


Bruhaspati AshatottarShat Namavalihi 
 These are the 105 names of Bruhaspatti. The names are in Sanskrit. When Guru is along with Rahu, ketu, Shani or Marsh in the horoscope it is better to recite/listen these names every day with devotion and faith to remove the bad effects of the above planets.
बृहस्पती अष्टोत्तरशतनामावलिः
१) ॐ गुरवे नमः २) ॐ गुणाकराय नमः ३) ॐ गोप्त्रे नमः ४) ॐ गोवराय नमः ५) ॐ गोपतिप्रियाय नमः ६) ॐ गुणिवे नमः ७) ॐ गुणवतां श्रेष्ठाय नमः ८) ॐ गुरुनां गुरवे नमः ९) ॐ अव्ययाय नमः १०) ॐ जेत्रे नमः ११) ॐ जयंताय नमः १२) जयदाय नमः १३) ॐ जीवाय नमः १४) ॐ अनंताय नमः १५) ॐ जयवहाय नमः १६) ॐ आंगिरसाय नमः १७) ॐ अध्वरमक्ताय नमः १८) ॐ विविक्ताय नमः १९ ) ॐ अध्वरकृत्पराय नमः २०) ॐ वाचस्पतये नमः २१) ॐ वशिने नमः २२) ॐ वश्याय नमः २३) ॐ वरिष्ठाय नमः २४) ॐ वाग्वाचक्षणाय नमः २५) ॐ चित्तशुद्धिकराय नमः २६) ॐ श्रीमते नमः २७) ॐ चैत्राय नमः २८) ॐ चित्रशिखन्डिजाय नमः २९) ॐ बृहद्रथाय नमः ३०) ॐ बृहद्भानवे नमः ३१) ॐ बृहस्पतये नमः ३२) ॐ अभीष्टदाय नमः ३३) ॐ सुराचर्याय नमः ३४) ॐ सुराराध्याय नमः ३५) ॐ सुरकार्य कृतोद्यमयाय नमः ३६) ॐ गीर्वाणपोषकाय नमः ३७) ॐ धन्याय नमः ३८) ॐ गिष्पतये नमः ३९) ॐ गिरिशाय नमः ४०) ॐ अनघाय नमः ४१) ॐ धीवराय नमः ४२) ॐ धीषणाय नमः ४३) ॐ दिव्यभूषणाय नमः ४४) ॐ देवपूजिताय नमः ४५) ॐ धनुर्धराय नमः ४६) ॐ दैत्यहन्त्रे नमः ४७) ॐ दयासराय नमः ४८) ॐ दयाकराय नमः ४९) ॐ दारिद्रनाशनाय नमः ५०) ॐ धन्याय नमः ५१) ॐ दक्षिणायन संभवाय नमः ५२) ॐ धनुर्मिनाधिपाय नमः ५३) ॐ देवाय नमः ५४) ॐ धनुर्बाणधराय नमः ५५) ॐ हरये नमः ५६) ॐ अंगोरोवर्श संजताय नमः ५७) ॐ आंगीरः कुलसंभवाय नमः ५८) ॐ सिन्धुदेशाधिपाय नमः ५९) ॐ धीमते नमः ६०) ॐ स्वर्णकायाय नमः ६१) ॐ चतुर्भुजाय नमः ६२) ॐ हेमांगदाय नमः ६३) ॐ हेमवपुशे नमः ६४) ॐ हेमभूषण भूषिताय नमः ६५) ॐ पुष्पनाथाय नमः ६६) ॐ पुष्प राग मणिमन्दन मन्दिकाशपुष्प समनाभाय नमः ६७) ॐ इंद्रद्यमर संघपाय नमः ६८) ॐ असमानबलाय नमः ६९) ॐ सत्व गुण सम्पद्विभावसे भूसुरभीष्टदाय नमः ७०) ॐ भूरियशसे नमः ७१) ॐ पुण्य विवर्धनाय नमः ७२) ॐ धर्मरुपाय नमः ७३) ॐ धनाध्यक्षाय नमः ७४) ॐ धनदाय नमः ७५) ॐ धर्मपालनाय नमः ७६) ॐ सर्व वेदार्थ तत्वज्ञाय नमः ७७) ॐ सर्व पद्वि निवारकाय नमः ७८) ॐ सर्व पाप प्रशमनाय नमः ७९) ॐ स्वरमतानुगतमराय नमः ८०) ॐ ऋग्वेदपारगाय नमः ८१) ॐ ऋक्ष राशि मार्ग प्रचारवते सदानन्दाय नमः ८२) ॐ सत्यसंधाय नमः ८३) ॐ सत्य संकल्प मानसाय नमः ८४) ॐ सर्वगमज्ञाय नमः ८५) ॐ सर्वज्ञाय नमः ८६) ॐ सर्व वेदान्तविदे नमः ८७) ॐ ब्रह्मपुत्राय नमः ८८) ॐ ब्रह्मणेषाय नमः ८९) ॐ ब्रह्म विद्या विशारदाय नमः ९०) ॐ समानाधिक निर्भुक्ताय नमः ९१) ॐ सर्व लोक वशंवदाय नमः ९२) ॐ ससुरासुर गन्धर्व वन्दिताय नमः ९३) ॐ सत्य भाषणाय नमः 
९४) ॐ बृहस्पतये नमः ९५) ॐ सुराचर्याय नमः ९६) ॐ दयावते नमः ९७) ॐ शुभलक्षणाय नमः ९८) ॐ लोकत्रयगुरवे नमः ९९) ॐ श्रीमते नमः १००) ॐ सर्वगाय नमः १०१) ॐ सर्वतो विभवे नमः १०२) ॐ सर्वेशाय नमः १०३) ॐ सर्वदतुष्टाय नमः १०४) ॐ सर्वदाय नमः १०५) ॐ सर्वपूजिताय नमः
॥ इति गुरु अष्टोत्तरशतनामावलिः संपूर्णा ॥

Bruhaspati AshatottarShat Namavalihi 
बृहस्पती अष्टोत्तरशतनामावलिः


Custom Search

No comments: