Saturday, August 30, 2014

Shri GaneshAshtakam श्रीगणेशाष्टकम्



Shri GaneshAshtakam 
Shri GaneshAshtakam is in Sanskrit. It is from Ganesh Purana, UpasanaKhanda. In the falashruti God Ganesh himself telling that whosoever recites this stotra for three days everyday three times then all his work where he expects success will be completed. the person who recites this Ashtak stotra on every Chaturthi for eight such Chaturthies he is blessed with eight sidhies. The person who recites this stotra ten times every day for a month will become free from any custody or from king's punishment. The person who wants Knowledge will be blessed with knowledge. Who wants money will receive money. who is desirous of a son; will become a father of son. Anybody desiring of many things will receive all on reciting this stotra 21 times everyday.


श्रीगणेशाष्टकम्
श्रीगणेशाय नमः ॥
सर्वे ऊचुः ॥
यतोऽनन्तशक्तेरनन्ताश्र्च जीवा 
यतो निर्गुणादप्रमेया गुणास्ते ।
यतो भाति सर्वं त्रिधा भेदभिन्नं 
सदा तं गणेशं नमामो भजामः ॥ १ ॥
यतश्र्चाविरासीज्जगत्सर्वमेतत् 
तथाब्जासनो विश्र्वगो विश्र्वगोप्ता ।
तथेन्द्रादयो देवसंघा मनुष्याः 
सदा तं गणेशं नमामो भजामः ॥ २ ॥
यतो वह्निभानू भवो भूर्जलं च
यताः सागराश्र्चद्रमा व्योम वायुः ।
यतः स्थावरा जंगमा वृक्षसंघाः
सदा तं गणेशं नमामो भजामः ॥ ३ ॥
यतो दानवाः किन्नरा यक्षसंघा
यतश्र्चारणा वारणाः श्र्वापदाश्र्च ।
यतः पक्षिकीटा यतो वीरुधश्र्च 
सदा तं गणेशं नमामो भजामः ॥ ४ ॥
यतो बुद्धिरज्ञाननाशो मुमुक्षोः
यतः संपदो भक्तसंतोषिकाः स्युः ।
यतो विघ्ननाशो यतो कार्यसिद्धिः 
सदा तं गणेशं नमामो भजामः ॥ ५ ॥
यतः पुत्रसंपद् यतो वांछितार्थो 
यतोऽभक्तविघ्नास्तथाऽनेकरुपाः ।
यतः शोकमोहो यतः काम एव 
सदा तं गणेशं नमामो भजामः ॥ ६ ॥
यतोऽनन्तशक्तिः स शेषो बभूव 
धराधारणेऽनेकरुपे च शक्तः ।
यतोऽनेकधा स्वर्गलोकाहि नाना 
सदा तं गणेशं नमामो भजामः ॥ ७ ॥
यतो वेदवाचो विकुण्ठा नमोमिः
सदा नेति नेतीति यत्ता गृणन्ति ।
परब्रह्मरुपं चिदानन्दभूतं 
सदा तं गणेशं नमामो भजामः ॥ ८ ॥
श्रीगणेश उवाच ॥
पुनरुचे गणाधीशः स्तोत्रमेतत्पठेन्नरः ।
त्रिसन्ध्यं त्रिदिनं तस्य सर्वं कार्यं भविष्यति ॥ ९ ॥
यो जपेदष्टदिवसं श्र्लोकाष्टकमिदं शुभम् ।
अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धीरवाप्नुयात् ॥ १० ॥
यः पठेन्मासमात्रं तु दशवारं दिने दिने ।
स मोचयेद्बन्धगतं राजवध्यं न संशयः ॥ ११ ॥
विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् ।
वाञ्छितॉंल्लभते सर्वानेकविशतिवारतः ॥ १२ ॥
यो जपेत्परया भक्त्या गजाननपरो नरः ।
एवमुक्त्वा ततो देवश्र्चान्तर्धानं गतः प्रभुः ॥ १३ ॥

॥ इति श्रीगणेशपुराणे उपासनाखण्डे श्रीगणेशाष्टकं संपूर्णम् ॥
Shri GaneshAshtakam 
 श्रीगणेशाष्टकम्


Custom Search

Friday, August 29, 2014

Shri GaneshAshashtak ( Marathi ) श्रीगणेशाष्टक ( मराठी )

Shri GaneshAshashtak ( Marathi ) 
This stotra is translation of Shri GaneshAshashtak ( Sanskrit ). It is from Ganesh Purana, UpasanaKhanda. In the falashruti God Ganesh himself telling that whosoever recites this stotra for three days everyday three times then all his work where he expects success will be completed. the person who recites this Ashtak stotra on every Chaturthi for eight such Chaturthies he is blessed with eight sidhies. The person who recites this stotra ten times every day for a month will become free from any custody or from king's punishment. The person who wants Knowledge will be blessed with knowledge. Who wants money will receive money. Who is desirous of a son; will become a father of son. Anybody desiring of many things will receive all on reciting this stotra 21 times every day.



श्रीगणेशाष्टक ( मराठी )
जगी देव जो चंद्रकांती विराजे 
चतुर्बाहु तो शुभ्रवस्त्रांत साजे ।
सदा सर्व कार्यांत सिद्धि मिळाया 
तया श्रीगणेशा नमूया भजूया ॥ १ ॥
झणि शोषि जो विघ्नसिंधू स्वहस्ती 
भवामाजि दुःखासि झाला अगस्ति ।
स्वचित्ती सदा ब्रह्ममिद्या ठसाया 
तया श्रीगणेशा नमूया भजूया ॥ २ ॥
जगी अंत शक्तीस ज्याच्या असेना 
जयापासुनि जन्मले जीव नाना ।
जगीं देव सारे जयाचीच माया 
तया श्रीगणेशा नमूया भजूया ॥ ३ ॥
जया निर्गुणापासुनि अप्रमेय 
गुणांची जगीं निर्मिती नित्य होय ।
जनांची सदा दुःखविघ्नें हराया 
तया श्रीगणेशा नमूया भजूया  ॥ ४ ॥
त्रिधाभेदरुपे सदा जे विराजे 
असे विश्व ज्याकारणें युक्त तेजे ।
अशा त्या गुणेशा सदा आठवूया 
तया श्रीगणेशा नमूया भजूया ॥ ५ ॥
जयापासुनि दानवा किन्नरांना 
मिळे जन्म तैसाचि त्या चारणांना ।
प्रभुपासुनि बुद्धिचा लाभ व्हाया 
तया श्रीगणेशा नमूया भजूया ॥ ६ ॥
जगी वारणा यक्षसंघा सृजी जो
स्वये श्वापदां जन्म दे नित्यही जो ।
तसे पक्षिकीटांदिकांना जगीं या 
तया श्रीगणेशा नमूया भजूया ॥ ७ ॥
जयापासुनि वृक्षवल्ली जगीं या
विनाशास अज्ञान ते येथ जाया ।
विनम्रा सदा सौख्य ठेवा मिळाया 
तया श्रीगणेशा नमूया भजूया ॥ ८ ॥
जयापासुनी आत्मरुपी विलास 
सदा लाभतो मोक्ष इच्छी तयास ।
मनोवांछिता पुत्रसंपत् मिळाया
तया श्रीगणेशा नमूया भजूया ॥ ९ ॥
जयापासुनी शत्रुमार्गांत विघ्न
जयापासुनी शोकमोहास जन्म ।
जगीं सौख्य लाभूनि विघ्ना हराया 
तया श्रीगणेशा नमूया भजूया ॥ १० ॥
जयापासुनि शेष शक्तीस घेतो 
जयापासुनि काम तो जन्म घेतो ।
सदा पृथ्विला येथ आधार द्याया 
तया श्रीगणेशा नमूया भजूया ॥ ११ ॥
जगीं शक्ति ज्याची असे हो अनंत 
जयापासुनि लोक झाले समस्त ।
चिदानंदरुपा इथें तोषवाया
तया श्रीगणेशा नमूया भजूया ॥ १२ ॥
जयापासुनि स्वर्ग झाले अनेक
जया वर्णिता जाहले वेद मूक ।
जनीं मानसी शुद्ध सत्त्वा पहाया 
तया श्रीगणेशा नमूया भजूया ॥ १३ ॥
गणेशास त्रैलोक्यि सारे स्तवीती 
ऋषी देवही गान त्याचे करीती ।
असा देव हृन्मंदिरीं तो वसाया
तया श्रीगणेशा नमूया भजूया ॥ १४ ॥
जया वर्णितां श्रौतविद्या निमाली 
' असे ना ' ' असे ना ' असे ती म्हणाली ।
परब्रह्मरुपा मनी आठवूया 
तया श्रीगणेशा नमूया भजूया ॥ १५ ॥
त्रिसन्ध्यी सदा तीन वेळा म्हणेल
भवाब्धीतुनी तो सुखाने तरेल ।
जगीं अष्टसिद्धी इथे मेळवाया 
तया श्रीगणेशा नमूया भजूया ॥ १६ ॥
जरी कोणी केला सदा पाठ ह्याचा 
चतुर्थी दिनीं आठदां अष्टकाचा ।
असे आठदां पाठ हे नेमें करुया 
तया श्रीगणेशा नमूया भजूया ॥ १७ ॥
दहादां म्हणावे जरी एक मास
तरी सर्व बंधासि तोडील खास ।
जगीं योग्य सुता मेळवावा
तया श्रीगणेशा नमूया भजूया ॥ १८ ॥
म्हणे जो जगीं स्तोत्र प्रेमे सदैव 
तया प्राप्त होईल देव स्वभाव ।
प्रभुच्या सवें एकरुपत्व व्हाया 
तया श्रीगणेशा नमूया भजूया ॥ १९ ॥
असे स्तोत्र सांगून झाले अदृश्य 
जयाच्या स्तुतीनें जगीं सर्व वश्य ।
सदा भुक्ति मुक्ति भवी प्राप्त व्हाया 
तया श्रीगणेशा नमूया भजूया ॥ २० ॥
वसावे सदा मानसीं नित्य देवा 
करा सर्वही जीवनी भक्ति ठेवा ।
अशी गाउनी प्रार्थना तोषवाया
तया श्रीगणेशा नमूया भजूया ॥ २१ ॥
( श्री गणेश पुराणान्तर्गत श्रीगणेशाष्टकाचा अनुवाद )
Shri GaneshAshashtak ( Marathi ) 
श्रीगणेशाष्टक ( मराठी )

Custom Search

Thursday, August 28, 2014

Ganapati Aarati Hindi श्रीगणपतीची आरती ( हिंदी )


Ganapati Aarati Hindi
Ganapati Aarati is in Hindi. It is a beautiful creation of The Great God Ganapati Devotee; Gosavi Nandan.


श्रीगणपतीची आरती ( हिंदी )
शेंदुर लाल चढायो अच्छा गजमुखको ।
दोंदिल लाल विराजे सुत गौरीहरको ।
हाथ लिये गुडलड्डू साईं सुरवरको ।
महिमा कहे न जाय लागत हूं पदको ॥ १ ॥            
जय जय जी गणराज विद्यासुखदाता ।
धन्य तुमारा दर्शन मेरा मन रमता ॥ धृ. ॥ 
अष्टौ सिद्धि दासी संकटको बैरी ।
विघ्नविनाशन मंगल-मूरत अधिकारी ।
कोटीसूरजप्रकाश ऐसी छबि तेरी ।
गंडस्थळमदमस्तक झूले शशिबहारी ॥ २ ॥
जय जय जी गणराज विद्यासुखदाता ।
धन्य तुमारा दर्शन मेरा मन रमता ॥ धृ. ॥ 
भाव भगतसे कोई शरणागत आवे ।
संतत संपत सबही भरपूर पावे ।
ऐसे तुम महाराज मोको अति भावे ।
गोसावीनंदन निशिदिन गुण गावे ॥ ३ ॥
 जय जय जी गणराज विद्यासुखदाता ।

धन्य तुमारा दर्शन मेरा मन रमता ॥ धृ. ॥  
Ganapati Aarati Hindi 
श्रीगणपतीची आरती ( हिंदी )


Custom Search

Wednesday, August 27, 2014

Shri Khanderay AshtottarShatNam Stotram श्री खंडेराय अष्टोत्तरशतनाम स्तोत्रम्


Shri Khanderay AshtottarShatNam Stotram 
Shri Khanderai AshtottarShatNam Stotram is in Sanskrit. These are 108 pious names of God Khanderay
श्री खंडेराय अष्टोत्तरशतनाम स्तोत्रम्
१) ॐ त्र्यंबकाय नमः २) ॐ महादेवाय नमः ३) ॐ जगदीश्र्वराय नमः ४) ॐ त्रिपुरारये नमः ५) ॐ जटाजूटाय नमः ६) ॐ चंदनभूषणाय नमः ७) ॐ चंद्रशेखराय नमः ८) ॐ गौरीप्राणेश्वराय नमः ९) ॐ जगन्नाथाय नमः १०) ॐ महारुद्राय नमः ११) ॐ भक्तवत्सलाय नमः १२) ॐ शिववरदमूर्तये नमः १३) ॐ गिरजापतये नमः १४) ॐ पशुपतये नमः १५) ॐ कर्पुरगौराय नमः १६) ॐ शंकराय नमः १७) ॐ सर्पभूषणाय नमः १८) ॐ असुरमर्दनाय नमः १९) ॐ ज्ञानदानकाय नमः २०) ॐ त्रिमूर्तये नमः २१) ॐ शिवाय नमः २२) ॐ मार्तंडभैरवाय नमः २३) ॐ नागेंद्रभूषणाय नमः २४) ॐ नीलकंठाय नमः २५) ॐ खङ्गधराय नमः २६) ॐ रजनीश्र्वराय नमः २७) ॐ त्रिशूलहस्ताय नमः २८) ॐ सदाशिवाय नमः २९) ॐ कैलासपतये नमः ३०) ॐ पार्वतीवल्लभाय नमः ३१) ॐ गंगाधराय नमः ३२) ॐ निराकाराय नमः ३३) ॐ महेश्र्वराय नमः ३४) ॐ वीररुपाय नमः ३५) ॐ भुजंगनाथाय नमः ३६) ॐ पंचाननाय नमः ३७) ॐ दंभोलीधराय नमः ३८) ॐ मल्लांतकांत नमः ३९) ॐ मणिसूदनाय नमः ४०) ॐ असुरांतकाय नमः ४१) ॐ संग्रामवीराय नमः ४२) ॐ वागीश्वराय नमः ४३) ॐ भक्तिप्रियाय नमः ४४) ॐ भैरवाय नमः ४५) ॐ भालचंद्राय नमः ४६) ॐ भस्मोद्धराय नमः ४७) ॐ व्याघ्रांबराय नमः ४८) ॐ त्रितापहराय नमः ४९) ॐ चंद्रमौलये नमः ५०) ॐ लोकपालाय नमः ५१) ॐ देवेंद्राय नमः ५२) ॐ नीलग्रीवाय नमः ५३) ॐ शशांकचिन्हाय नमः ५४) ॐ वासुकीभूषणाय नमः ५५) ॐ दुष्टमर्दन देवेशाय नमः ५६) ॐ उमावराय नमः ५७) ॐ खङ्गराजाय नमः ५८) ॐ मृडानीवराय नमः ५९) ॐ पिनाकपाणये नमः ६०) ॐ दशवक्त्राय नमः ६१) ॐ पंचदशनेत्रकमलाय नमः ६२) ॐ शूलपाणये नमः ६३) ॐ जगदीशाय नमः ६४) ॐ त्रिपुरहाराय नमः ६५) ॐ हिमनगजामाताय नमः ६६) ॐ खङ्गपाणये नमः ६७) ॐ व्योमकेशाय नमः ६८) ॐ कालाग्निरुद्राय नमः ६९) ॐ धूर्जट्ये नमः ७०) ॐ त्रितापशामकाय नमः ७१) ॐ अनंगदहनाय नमः ७२) ॐ गंगाप्रियाय नमः ७३) ॐ शशिशेखराय नमः ७४) ॐ वृषभध्वजाय नमः ७५) ॐ भूतभव्यत्रिनयनाय नमः ७६) ॐ दीनवत्सलाय नमः ७७) ॐ हयवाहनाय नमः ७८) ॐ अंधकध्वंसये नमः ७९) ॐ श्रीकंठाय नमः ८०) ॐ उदारधीराय नमः ८१) ॐ मुनितापशमनाय नमः ८२) ॐ जाश्वनीळाय नमः ८३) ॐ गौरीशंकराय नमः ८४) ॐ भवमोचकाय नमः ८५) ॐ जगदुद्धराय नमः ८६) ॐ शिवसांबाय नमः ८७) ॐ विषकंठभूषणाय नमः ८८) ॐ मायाचालकाय नमः ८९) ॐ निर्विकाराय नमः ९०) ॐ दयार्णवाय नमः ९१) ॐ अमरेशाय नमः ९२) ॐ विश्वंभराय नमः ९३) ॐ जटाजूटगंगाधराय नमः ९४) ॐ त्रिशूलधारये नमः ९५) ॐ मालूखानाय नमः ९६) ॐ मणिहराय नमः ९७) ॐ खंडेरायाय नमः ९८) ॐ हरिद्राप्रियरुद्राय नमः ९९) ॐ हयपतये नमः १००) ॐ मैराळाय नमः १०१) ॐ प्रेतासनाय नमः १०२) ॐ चपलखङ्गधारणाय नमः १०३) ॐ कल्मषदहनाय नमः १०४) ॐ गणभैरवाय नमः १०५) ॐ मेघनाथाय नमः १०६) ॐ अहिरुद्राय नमः १०७) ॐ म्हाळसाकांताय नमः १०८) ॐ मार्तंडाय नमः 

॥ इति श्री खंडेराय अष्टोत्तर शतनाम स्तोत्रम् संपूर्णम् ॥     
           
Shri Khanderay AshtottarShatNam Stotram 
श्री खंडेराय अष्टोत्तरशतनाम स्तोत्रम्


Custom Search

Tuesday, August 26, 2014

Shri Angarak Ashtottar ShatNamavalihi श्री अंङ्गारक अष्टोत्तर शतनामावलिः


Shri Angarak Ashtottar ShatNamavalihi 
Shri Angarak Ashatottar ShatNamavalihi is in Sanskrit. It is from Bhavishya Purana. It is said that when Mangal is in 6th, 7th, 8th or 12th house in the horoscope or it is in Karka Rashi or along with Saturn, Mercury or Rahu then such people should recite these 108 pious names of Mangal.


श्री अंङ्गारक अष्टोत्तर शतनामावलिः
१) ॐ महीसुताय नमः २) ॐ महाभागाय नमः ३) ॐ 

मङ्गलाय नमः ४) ॐ मङ्गलप्रदाय नमः ५) ॐ महावीराय 

नमः ६) ॐ महाशूराय नमः ७) ॐ महाबल पराक्रमाय नमः 

८) ॐ महारौद्राय नमः ९) ॐ महाभद्राय नमः १०) ॐ 

माननीयाय नमः ११) ॐ दयाकराय नमः १२) ॐ मानदाय 

नमः १३) ॐ अमर्षणाय नमः १४) ॐ क्रूराय नमः १५) ॐ 

ताप पाप विवर्जिताय नमः १६) ॐ सुप्रतीकाय नमः १७) ॐ 

सुताम्राक्षाय नमः १८) ॐ सुब्रह्मण्याय नमः १९) ॐ 

सुखप्रदाय नमः २०) ॐ वक्रस्तंभादि गमनाय नमः २१) ॐ 

वरेण्याय नमः २२) ॐ वरदाय नमः २३) ॐ सुखिने नमः 

२४) ॐ वीरभद्राय नमः २५) ॐ विरुपाक्षाय नमः २६) ॐ 

विदूरस्थाय नमः २७) ॐ विभावसवे नमः २८) ॐ नक्षत्र 

चक्र संचारिणे नमः २९) ॐ नक्षत्र रुपाय नमः ३०) ॐ क्षात्र 

वर्जिताय नमः ३१) ॐ क्षय वृद्धि विनिर्मुक्ताय नमः ३२) ॐ 

विचक्षणाय नमः ३३) ॐ अक्षीण फलदाय नमः ३४) ॐ 

चक्षुर्गोचराय नमः ३५) ॐ शुभलक्षणाय नमः ३६) ॐ 

वीतरागाय नमः ३७) ॐ वीतभयाय नमः ३८) ॐ विज्वराय 

नमः ३९) ॐ विश्र्व कारणाय नमः ४०) ॐ नक्षत्र राशि 

संचाराय नमः ४१) ॐ नानाभय निकृंतकाय नमः ४२) ॐ 

कमनीयाय नमः ४३) ॐ दयासाराय नमः ४४) ॐ 

कनत्कनक भूषणाय नमः ४५) ॐ भयघ्नाय नमः ४६) ॐ 

भव्य फलदाय नमः ४७) ॐ भक्ताभय वरप्रदाय नमः ४८) 

ॐ शत्रुहंत्रे नमः ४९) ॐ शमोपेताय नमः ५०) ॐ शरणागत 

पोषकाय नमः ५१) ॐ साहसाय नमः ५२) ॐ 

सद्गुणाध्यक्षाय नमः ५३) ॐ साधवे नमः ५४) ॐ समर 

दुर्जयाय नमः ५५) ॐ दुष्टदूराय नमः ५६) ॐ शिष्टपूज्याय 

नमः ५७) ॐ सर्व कष्ट निवारकाय नमः ५८) ॐ दुश्र्चेष्टा 

वारकाय नमः ५९) ॐ दुःखभंजनाय नमः ६०) ॐ दुर्धराय 

नमः ६१) ॐ हरये नमः ६२) ॐ दुस्स्वप्नहंत्रे नमः ६३) ॐ 

दुर्धर्षाय नमः ६४) ॐ दुष्ट गर्व विमोचकाय नमः ६५) ॐ 

भरद्वाज कुलोद्भवाय नमः ६६) ॐ भूसुताय नमः ६७) ॐ 

भव्य भूषणाय नमः ६८) ॐ रक्तांबराय नमः ६९) ॐ 

रक्तवपुषे नमः ७०) ॐ भक्तपालन तत्पराय नमः ७१) ॐ 

चतुर्भुजाय नमः ७२) ॐ गदाधारिणे नमः ७३) ॐ 

मेषवाहनाय नमः ७४) ॐ मिताशनाय नमः ७५) ॐ शक्ति 

शूल धराय नमः ७६) ॐ शक्ताय नमः ७७) ॐ शस्त्र विद्या 

विशारदाय नमः ७८) ॐ तार्किकाय नमः ७९) ॐ 

तामसाधाराय नमः ८०) ॐ तपस्विने नमः ८१) ॐ 

ताम्रलोचनाय नमः ८२) ॐ तप्त कांचन संकाशाय नमः  

८३) ॐ रक्तकिंजल्क सन्निभाय नमः ८४) ॐ 

गोत्राधिदेवताय नमः ८५) ॐ गोमध्यचराय नमः ८६) ॐ 

गुणविभूषिताय नमः ८७) ॐ असृजे नमः ८८) ॐ 

अङ्गारकाय नमः ८९) ॐ अवंती देशाधीशाय नमः ९०) ॐ 

जनार्दनाय नमः ९१) ॐ सूर्ययाम्य प्रदेशस्थाय नमः ९२) ॐ 

यौवनाय नमः ९३) ॐ याम्यदिङ्मुखाय नमः ९४) ॐ 

त्रिकोणमंडलगताय नमः ९५) ॐ त्रिदशाधिप सन्नुताय नमः 

९६) ॐ शुचये नमः ९७) ॐ शुचिकराय नमः ९८) ॐ शूराय 

नमः ९९) ॐ शुचिवश्याय नमः १००) ॐ शुभावहाय नमः 

१०१) ॐ मेषवृश्र्चिकराशीशाय नमः १०२) ॐ मेधाविने नमः 

१०३) ॐ मितभाषिणे नमः १०४) ॐ सुखप्रदाय नमः १०५) 

ॐ सुरुपाक्षाय नमः १०६) ॐ सर्वाभीष्ट फलप्रदाय नमः 

१०७) ॐ श्रीमते अङ्गारकाय नमः १०८) ॐ मंगलाय नमः

॥ इति श्री अंङ्गारक अष्टोत्तर शतनामावलि संपूर्ण ॥      
Shri Angarak Ashtottar ShatNamavalihi 

श्री अंङ्गारक अष्टोत्तर शतनामावलिः


Custom Search

Saturday, August 23, 2014

Gayatri SahasraNam Part 2/2 श्रीगायत्री सहस्त्रनाम भाग २/२


Gayatri SahasraNam 
Shri Gayatri SahasraNam Stotram is in Sanskrit. It is from Devibhagwat 6th Adhyay. God Naranyan is telling these pious thousand names of Goddess Gayatri to Brahmrushi Narad. FalaShruti: Japa, Homa, Dhyana or writting of this stotra blessess such devotee by fulfilling all his desires. Devotee suffering from bad health or diseases get cured. Devotee who wants money, Mukti or anything his desire is fulfilled. God Narayan is telling Brahmarushi Narad that it is true and true and true.
Gayatri SahasraNam Part 1 and 2 are only for Text; in the video it is full.


श्रीगायत्री सहस्त्रनाम भाग २/२
परचित्तविधानज्ञा पञ्चिका पञ्चरुपिणी ।
पूर्णिमा परमा प्रितिः परतेजः प्रकाशिनी ॥ ९१ ॥
पुराणी पौरुषी पुण्या पुण्डरिकनिभेक्षणा ।
पातालतलनिर्मग्ना प्रीता प्रीतिविवर्धिनी ॥ ९२ ॥
पावनी पादसहिता पेशला पवनाशिनी ।
प्रजापतिः परिश्रान्ता पर्वतस्तनमण्डला ॥ ९३ ॥
पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसम्भवा । 
पद्मपत्रा पद्मपदा पद्मिनी प्रियभाषिणी ॥ ९४ ॥
पशुपाशविनिर्मुक्ता पुरन्ध्री पुरवासिनी ।
पुष्कला पुरुषा पर्वा पारिजातसुमप्रिया ॥ ९५ ॥
पतिव्रता पवित्राङ्गी पुष्पहासपरायणा ।
प्रज्ञावतीसुता पौत्री पुत्रपूज्या पयस्विनी ॥ ९६ ॥
पट्टिपाशधरा पङ्क्तिः पितृलोकप्रदायिनी ।
पुराणी पुण्यशीला च प्रणतार्तिविनाशिनी ॥ ९७ ॥
प्रद्युम्नजननी पुष्टा पितामहपरिग्रहा ।
पुण्डरिकपुरावासा पुण्डरिकसमानता ॥ ९८ ॥
पृथुजङ्गा पृथुभुजा पृथुपादा पृथूदरी ।
प्रवालशोभा पिङ्गाक्षी पीतवासाः प्रचापला ॥ ९९ ॥
प्रसवा पुष्टिदा पुण्या प्रतिष्ठा प्रणवागतिः ।
पञ्चवर्णा पञ्चवाणी पञ्चिका पञ्चरस्थिता ॥ १०० ॥
परमाया परज्योतिः परप्रीतिः परागतिः ।
पराकाष्ठा परेशानी पाविनी पावकद्युतिः ॥ १०१ ॥
पुण्यभद्रा परिच्छेदा पुष्पहासा पृथूदरी ।
पीताङ्गी पीतवसना पीतशय्या पिशाचिनी ॥ १०२ ॥
पीतक्रिया पिशाचघ्नी पाटलाक्षी पटुक्रिया ।
पञ्चभक्षप्रियाचारा पूतनाप्राणघातिनी ॥ १०३ ॥
पुन्नागवनमध्यस्था पुण्यतीर्थनिषेविता ।
पञ्चाङ्गी च पराशक्तिः परमाह्लादकारिणी ॥ १०४ ॥
पुष्पकाण्डस्थिता पूषा पोषिताखिलविष्टपा ।
पानप्रिया पञ्चशिखा पन्नगोपरिशायिनी ॥ १०५ ॥
पञ्चमात्रात्मिका पृथ्वी पथिका पृथुदोहिनी ।
पुराणन्यायमीमांसा पाटली पुष्पगन्धिनी ॥ १०६ ॥
पुण्यप्रजा पारदात्री परमार्गैकगोचरा ।
प्रवालशोभा पूर्णाशा प्रणवा पल्लवोदरी ॥ १०७ ॥
फलिनी फलदा फल्गुः फूत्कारी फलकाकृतिः ।
फणीन्द्रभोगशयना फणिमण्डलमण्डिता ॥ १०८ ॥
बालबाला बहुमता बालातपनिभांशुका ।
बलभद्रप्रिया वन्द्या वडवा बुद्धिसंस्तुता ॥ १०९ ॥
बन्दीदेवी बिलवती बडिशघ्नी बलिप्रिया ।
बान्धवी बोधिता बुद्धिर्बन्धूककुसुमप्रिया ॥ ११० ॥
बालभानुप्रभाकारा ब्राह्मी ब्राह्मणदेवता ।
बृहस्पतिस्तुता वृन्दा वृन्दावनविहारिणी ॥ १११ ॥
बालाकिनी बिलाहारा बिलवासा बहूदका ।
बहुनेत्रा बहुपदा बहुकर्णावतंसिका ॥ ११२ ॥
बहुबाहुयुता बीजरुपिणी बहुरुपिणी ।
बिन्दुनादकलातीता बिन्दुनादस्वरुपिणी ॥ ११३ ॥
बद्धगोधाङ्गुलित्राणा बदर्याश्रमवासिनी ।
वृन्दारका बृहत्स्कन्धा बृहती बाणपातिनी ॥ ११४ ॥
वृन्दाध्यक्षा बहुनुता वनिता बहुविक्रमा ।
बद्धपद्मासनासीना बिल्वपत्रतलस्थिता ॥ ११५ ॥
बोधिद्रुमनिजावासा बडिस्था बिन्दुदर्पणा ।
बाला बाणासनवती वडवानलवेगिनी ॥ ११६ ॥
ब्रह्माण्डबहिरन्तःस्था ब्रह्मकङ्कणसूत्रिणी ।
भवानी भीषणवती भाविनी भयहारिणी ॥ ११७ ॥
भद्रकाली भुजङ्गाक्षी भारती भारताशया ।
भैरवी भीषणकारा भूतिदा भूतिमालिनी ॥ ११८ ॥
भामिनी भोगनिरता भद्रदा भूरिविक्रमा ।
भूतवासा भृगुलता भार्गवी भूसुरार्चिता ॥ ११९ ॥
भागीरथी भोगवती भवनस्था भिषग्वरा ।
भामिनी भोगिनी भाषा भवानी भूरिदक्षिणा ॥ १२० ॥
भर्गात्मिका भीमवती भवबन्धविमोचिनी ।
भजनीया भूतधात्रीरञ्चिता भुवनेश्र्वरी ॥ १२१ ॥
भुजङ्गवलया भीमा भेरुण्डा भागधेयिनी ।
माता माया मधुमती मधुजिह्वा मधुप्रिया ॥ १२२ ॥
महादेवी महाभागा मालिनी मीनलोचना ।
मायातीता मधुमती मधुमांसा मधुद्रवा ॥ १२३ ॥
मानवी मधुसम्भूता मिथिलापुरवासिनी ।
मधुकैटभसंहर्त्री मेदिनी मेगहमालिनी ॥ १२४ ॥
मन्दोदरी महामाया मैथिली मसृणप्रिया ।
महालक्ष्मीर्महाकाली महाकन्या महेश्र्वरी ॥ १२५ ॥
माहेन्द्री मेरुतनया मन्दारकुसुमार्चिता ।
मञ्जुमञ्जीरचरणा मोक्षदा मञ्जुभाषिणी ॥ १२६ ॥
मधुरद्राविणी मुद्रा मलया मलयान्विता ।
मेधा मरकतश्यामा मागधी मेनकात्मजा ॥ १२७ ॥
महामारी महावीरा महाश्यामा मनुस्तुता ।
मातृका मिहिराभासा मुकुन्दपदविक्रमा ॥ १२८ ॥
मूलाधारस्थिता मुग्धा मणिपूरकवासिनी ।
मृगाक्षी महिषारुढा महिषासुरमर्दिनी ॥ १२९ ॥
योगासना योगगम्या योगा यौवनकाश्रया ।
यौवनी युद्धमध्यस्था यमुना युगधारिणी ॥ १३० ॥
यक्षिणी योगयुक्ता च यक्षराजप्रसूतिनी ।
यात्रा यानविधानज्ञा यदुवंशसमुद्भवा ॥ १३१ ॥
यकारादिहकारान्ता याज्ञुषी यज्ञरुपिणी ।
यामिनी योनिरता यातुधानभयंकरी ॥ १३२ ॥
रुक्मिणी रमणी रामा रेवती रेणुका रतिः ।
रौद्री रौद्रप्रियाकारा राममाता रतिप्रिया ॥ १३३ ॥
रोहिणी राज्यदा रेवा रमा राजीवलोचना ।
राकेशी रुपसम्पन्ना रत्नसिंहासनस्थिता ॥ १३४ ॥
रक्तमाल्याम्बरधरा रक्तगंधानुलेपना ।
राजहंससमारुढा रम्भा रक्तबलिप्रिया ॥ १३५ ॥
रमणीययुगाधारा राजिताखिलभूतला ।
रुरुचर्मपरीधाना रथिनी रत्नमालिका ॥ १३६ ॥
रोगेशी रोशमनी राविणी रोमहर्षिणी ।
रामचन्द्रपदाक्रान्ता रावणच्छेदकारिणी ॥ १३७ ॥
रत्नवस्त्रपरिच्छन्ना रथस्था रुक्मभूषणा ।
लज्जाधिदेवता लोला ललिता लिङ्गधारिणी ॥ १३८ ॥
लक्ष्मीर्लोला लुप्तविषा लोकिनी लोकविश्रुता ।
लज्जा लम्बोदरी देवी ललना लोकधारिणी ॥ १३९ ॥
वरदा वन्दिता विद्या वैष्णवी विमलाकृतिः ।
वाराही विरजा वर्षा वरलक्ष्मीर्विलासिनी ॥ १४० ॥
विनता व्योममध्यस्था वारिजासनसंस्थिता ।
वारुणी वेणुसम्भूता वीतिहोत्रा विरुपिणी ॥ १४१ ॥
वायुमण्डलमध्यास्था विष्णुरुपा विधिप्रिया ।
विष्णुपत्नी विष्णुमती विशालाक्षी वसुन्धरा ॥ १४२ ॥
वामदेवप्रिया वेला वज्रिणी वसुदोहिनी ।
वेदाक्षरपरीताङ्गी वाजपेयफलप्रदा ॥ १४३ ॥
वासवी वामजननी वैकुण्ठनिलया वरा ।
व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता ॥ १४४ ॥
शाकम्भरी शिवा शान्ता शारदा शरणागतिः ।
शातोदरी शुभाचारा शुम्भासुरविमर्दिनी ॥ १४५ ॥
शोभावती शिवाकारा शंकरार्द्धशरिरीणी ।
शोणा शुभाशया शुभ्रा शिरःसंधानकारिणी ॥ १४६ ॥
शरावती शरानन्दा शरज्ज्योत्स्ना शुभानना ।
शरभा शूलिनी शुद्धा शबरी शुकवाहना ॥ १४७ ॥
श्रीमती श्रीधरानन्दा श्रवणानन्ददायिनी ।
शर्वाणी शर्वरीवन्द्या षड्भाषा षडृतुप्रिया ॥ १४८ ॥
षडाधारस्थिता देवी षण्मुखप्रियकारिणी ।
षडङ्गरुपसुमतिसुरासुरनमस्कृता ॥ १४९ ॥
सरस्वती सदाधारा सर्वमङ्गलकारिणी ।
सामगानप्रिया सूक्ष्मा सावित्री सामसम्भवा ॥ १५० ॥
सर्वावासा सदानन्दा सुस्तनी सागराम्बरा ।
सर्वैश्र्वर्यप्रिया सिद्धिः साधुबन्धुपराक्रमा ॥ १५१ ॥
सप्तर्षिमण्डलगता सोममण्डलवासिनी ।
सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥ १५२ ॥
सर्वोतुङ्गा सङ्गहीना सद्गुणा सकलेष्टदा । 
सरघा सूर्यतनया सुकेशी सोमसंहतिः ॥ १५३ ॥
हिरण्यवर्णा हरिणी हृींकारी हंसवाहिनी ।
क्षौमवस्त्रपरीताङ्गी क्षीराब्धितनया क्षमा ॥ १५४ ॥
गायत्री चैव सावित्री पार्वती च सरस्वती ।
वेदगर्भा वरारोहा श्रीगायत्री पराम्बिका ॥ १५५ ॥
इति साहस्त्रकं नाम्नां गायत्र्याश्चैव नारद ।
पुण्यदं सर्वपापघ्नं महासम्पत्तिदायकम् ॥ १५६ ॥
एवं नामानि गायत्र्यास्तोषोत्पत्तिकराणि हि ।
अष्टम्यां च विशेषेण पठितव्यं द्विजैः सह ॥ १५७ ॥
जपं कृत्वा होमपूजा ध्यानं कृत्वा विशेषतः ।
यस्मै कस्मै न दातव्यं गायत्र्यास्तु विशेषतः ॥ १५८ ॥
सुभक्ताय सुशिष्याय वक्तव्यं भूसुराय वै ।
भ्रष्टेभ्यः साधकेभ्यश्र्च बान्धवेभ्यो न दर्शयेत् ॥ १५९ ॥
यद्गृहे लिखितं शास्त्रं भयं तस्य न कस्यचित् ।
चञ्चलापि स्थिरा भूत्वा कमला तत्र तिष्ठति ॥ १६० ॥
इदं रहस्यं परमं गुह्याद् गुह्यतरं महत् पातकान्मु
पुण्यप्रदं मनुष्याणां दरिद्राणां निधिप्रदम् ॥ १६१ ॥
मोक्षप्रदं मुमुक्षूणां कामिनां सर्वकामदम् ।
रोगाद्वै मुच्यते रोगी बद्धो मुच्येत बन्धनात् ॥ १६२ ॥
ब्रह्महत्यासुरापानसुवर्णस्तेयिनो नराः ।
गुरुतल्पगतो वापि पातकान्मुच्यते सकृत् ॥ १६३ ॥
असत्प्रतिग्रहाच्चैवाभक्ष्यभक्षाद्विशेषतः ।
पाखण्डानृतमुखेभ्यः पठनादेव मुच्यते ॥ १६४ ॥
इदं रहस्यमलं मयोक्तं पद्मजोद्भव ।
ब्रह्मसायुज्यदं नृणां सत्यं सत्यं न संशयः ॥ १६५ ॥
॥ इति श्रीदेवीभागवते षष्ठ अध्याये गायत्री सहस्त्रनामस्तोत्रं संपूर्णम् ॥

Gayatri SahasraNam 
श्रीगायत्री सहस्त्रनाम


Custom Search

Gayatri SahasraNam Part 1/2 श्रीगायत्री सहस्त्रनाम भाग १/२


Gayatri SahasraNam 
Shri Gayatri SahasraNam Stotram is in Sanskrit. It is from Devibhagwat 6th Adhyay. God Naranyan is telling these pious thousand names of Goddess Gayatri to Brahmrushi Narad. FalaShruti: Japa, Homa, Dhyana or writting of this stotra blessess such devotee by fulfilling all his desires. Devotee suffering from bad health or diseases get cured. Devotee who wants money, Mukti or anything his desire is fulfilled. God Narayan is telling Brahmarushi Narad that it is true and true and true. 
Gayatri SahssraNam Part 1 and 2 are only for Text purpose. It is full in Video.
श्रीगायत्री सहस्त्रनाम  भाग १/२
नारद उवाच 
भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशाद । 
श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् ॥ १ ॥ 
सर्वपापहरं देव येन विद्या प्रवर्तते । 
केन वा ब्रह्मविज्ञानं किं नु वामोक्षसाधनम् ॥ २ ॥ 
ब्राह्मणानां गतिः केन केन वा मृत्युनाशनम् । 
ऐहिकामुष्मिकफलं केन वा पद्मलोचन ॥ ३ ॥ 
वक्तुमर्हस्यशेषेण सर्वं निखिलमादितः 
श्रीनारायण उवाच 
साधु साधु महाप्राज्ञ सम्यक् पृष्टं त्वयानघ ॥ ४ ॥ 
श्रुणु वक्ष्यामि यत्नेन गायत्र्यष्टसहस्त्रकम् । 
नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम् ॥ ५ ॥ 
सृष्ट्यादौ यद्भगवता पूर्वं प्रोक्तं ब्रवीमि ते । 
अष्टोत्तरसहस्त्रस्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ ६ ॥ 
छन्दोऽनुष्टुप् तथा देवी गायत्री देवता स्मृता । 
हलो बीजानि तस्यैव स्वराः शक्तय ईरिताः ॥ ७ ॥ 
अङ्गन्यासकरन्यासावुच्येते मातृकाक्षरैः । 
अथ ध्यानं प्रवक्ष्यामि साधकानां हिताय वै ॥ ८ ॥ 
अथ ध्यानं 
रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनेत्रोज्ज्वलां 
रक्तां रक्तनवस्त्रजं मणिगुणैर्युक्तां कुमारीमिमाम् । 
गायत्रीं कमलासनां करतलब्यानद्धाकुण्डाम्बुजां 
पद्माक्षीं च वरस्त्रजं च दधतीं हंसाधिरुढां भजे ॥ ९ ॥ 
अथ श्रीगायत्री सहस्त्रनाम 
अचिन्त्यलक्षणाव्यक्ताप्यर्थमातृमहेश्र्वरी । 
अमृतार्णावमध्याप्यजिता चापराजिता ॥ १० ॥ 
अणिमादिगुणाधाराप्यर्कमण्डलसंस्थिता । 
अजराजापराधर्मो अक्षयसूत्रधराधरा ॥ ११ ॥ 
अकारादिक्षकारान्ताप्यरिषड्वर्गभेदिनी । 
अञ्जनाद्रिप्रतीकाशाप्यञ्जनाद्रिनिवासिनी ॥ १२ ॥ 
अदितिश्र्चाजपाविद्याप्यरविन्दनिभेक्षणा । 
अन्तर्बहिःस्थिताविद्याध्वंसिनी चान्तरात्मिका ॥ १३ ॥ 
अजा चामुखावासाप्यरविन्दनिभानना । 
अर्धमात्रार्थदानज्ञाप्यरिमण्डलमर्दिनी ॥ १४ ॥ 
असुरघ्नी ह्मावास्याप्यलक्ष्मीध्न्यन्त्यजार्चिता । 
आदिलक्ष्मीश्र्चादिशक्तिराकृतिश्र्चायतानना ॥ १५ ॥ 
आदित्यपदवीचाराप्यादित्यपरिसेविता । 
आचार्याऽऽवर्तनाऽऽचाराप्यादिमूर्तिनिवासिनी ॥ १६ ॥ 
आग्नेयी चामरी चाद्या चाराध्या चासनस्थिता । 
आधारनिलयाऽऽधारा चाकाशान्तनिवासिनी ॥ १७ ॥ 
आद्याक्षरसमायुक्ता चान्तराकाशरुपिणी । 
आदित्यमण्डलगता चान्तरध्वान्तनाशिनी ॥ १८ ॥ 
इन्दिरा चेष्टदा चेष्टा चेन्दीवरनिभेक्षणा । 
इरावती चेन्द्रपदा चेन्द्राणी चेन्दुरुपिणी ॥ १९ ॥ 
इक्षुकोदण्डसंयुक्ता चेषुसंधानकारिणी । 
इन्द्राक्षी चेश्र्वरी देवी चेहात्रयविवर्जिता । 
उमा चोषा ह्युडुनिभा उर्वारुकफलानना ॥ २१ ॥ 
उडुप्रभा चोडुमती ह्युडुपा ह्युडुमध्यगा । 
ऊर्ध्व चाप्यूर्ध्वकेशी चाप्यूर्ध्वाधोगतिभेदिनी ॥ २२ ॥ 
ऊर्ध्वबाहुप्रिया चोर्मिमालावाग्ग्रन्थदायिनी । 
ऋतं चर्षिर्ऋतुमती ऋषिदेवनमस्कृता ॥ २३ ॥ 
ऋग्वेदा ऋणहत्रीं च ऋषिमण्डलचारिणी । 
ऋद्धिदा ऋतुमार्गस्या ऋजुधर्मा ऋतुप्रदा ॥ २४ ॥ 
ऋग्वेदनिलया ऋज्वी लुप्तधर्मप्रवर्तिनी । 
लूतारिवरसम्भूता लूतादिविपहारिणी ॥ २५ ॥ 
एकाक्षरा चैकमात्रा चैका चैकैकनिष्ठिता । 
ऐन्द्री ह्यैरावतारुढा चैहिकामुष्मिकप्रदा ॥ २६ ॥ 
ओंकारा ह्योषधी चोता चोतप्रोतनिवासिनी । 
और्वा ह्यौषधसम्पन्ना औपासनफलप्रदा ॥ २७ ॥ 
अण्डमध्यस्थिता देवी चाःकारमनुरिपिणी । 
कात्यायनी कालरात्रिः कामाक्षी कामसुन्दरी ॥ २८ ॥ 
कमला कामिनी कान्ता कामदा कालकण्ठिनी । 
करिकुम्भस्तनभरा करवीरसुवासिनी ॥ २९ ॥ 
कल्याणी कुण्डलवती कुरुक्षेत्रनिवासिनी । 
कुरुविन्ददलाकारा कुण्डली कुमुदालया ॥ ३० ॥ 
कालजिह्वा करालास्या कालिका कालरुपिणी । 
कमनीयगुणा कान्तिः कलाधारा कुमुद्वती ॥ ३१ ॥ 
कौशिकी कमलाकारा कामचारप्रभञ्जिनी । 
कौमारी करुणापाङ्गी ककुवन्ता करिप्रिया ॥ ३२ ॥ 
केसरी केशवनुता कदम्बकुसुमप्रिया । 
कालिन्दी कालिका काञ्ची कलशोद्भवसंस्तुता ॥ ३३ ॥ 
काममाता ऋतुमती कामरुपा कृपावती । 
कुमारी कुण्डनिलया किराती कीरवाहना ॥ ३४ ॥ 
कैकयी कोकिलालापा केतकी कुसुमप्रिया । 
कमण्डलुधरा काली कर्मनिर्मूलकारिणी ॥ ३५ ॥ 
कलहंसगतिः कक्षा कृतकौतुकमङ्गला । 
कस्तूरीतिलका कम्प्रा करीन्द्रगमना कुहूः ॥ ३६ ॥ 
कर्पूरलेपना कृष्णाः कपिला कुहूराश्रया । 
कूटस्था कुधरा कम्रा कुक्षिस्थाखिलविष्टपा ॥ ३७ ॥ 
खङ्गखेटकरा खर्वा खेचरी खगवाहना । 
खट्वाङ्गधारिणी ख्याता खगराजोपरिस्थिता ॥ ३८ ॥ 
खलघ्नी खण्डितजरा खण्डाख्यानप्रदायिनी । 
खण्डेन्दुतिलका गङ्गा गणेशगुहपूजिता ॥ ३९ ॥ 
गायत्री गोमती गीता गान्धारी गानलोलुपा । 
गौतमी गामिनी गाधा गन्धर्वाप्सरसेविता ॥ ४० ॥ 
गोविन्दचरणाक्रान्ता गुणत्रयविभाविता । 
गन्धवीं गह्वरी गोत्रा गिरीशा गहना गमी ॥ ४१ ॥ 
गुहावासा गुणवती गुरुपापप्रणाशिनी । 
गुर्वी गुणवती गुह्या गोप्तव्या गुंदायिनी ॥ ४२ ॥ 
गिरिजा गुह्यमातङ्गी गरुडध्वजवल्लभा । 
गर्वापहारिणी गोदा गोकुलस्था गदाधरा ॥ ४३ ॥ 
गोकर्णनिलयासक्ता गुह्यमण्डलवर्तिनी । 
घर्मदा घनदा घण्टा घोरदानवमर्दिनी ॥ ४४ ॥ 
घृणिमन्त्रमयी घोषा घनसम्पातदायिनी । 
घण्टारवप्रिया घ्राणा घृणिसंतुष्टकारिणी ॥ ४५ ॥ 
घनारिमण्डला घूर्णा घृताची घनवेगिनी । 
ज्ञानधातुमयी चर्चा चर्चिता चारुहासिनी ॥ ४६ ॥ 
चटुला चण्डिका चित्रा चित्रमाल्यविभूषिता । 
चतुर्भुजा चारुदन्ता चातुरी चरितप्रदा ॥ ४७ ॥ 
चूलिका चित्रवस्त्रान्ता चन्द्रमःकर्णकुण्डला । 
चन्द्रहासा चारुदात्री चकोरी चन्द्रहासिनी ॥ ४८ ॥ 
चन्द्रिका चन्द्रधात्री च चौरी चौरा च चण्डिका । 
चञ्चद्वाग्वादिनी चन्द्रचूडा चोरविनाशिनी ॥ ४९ ॥ 
चारुचन्दनलिप्ताङ्गी चञ्चच्चामरवीजिता । 
चारुमध्या चारुगतिश्र्चन्दिला चन्द्ररुपिणी ॥ ५० ॥ 
चारुहोमप्रिया चार्वाचरिता चक्रबाहुका । 
चन्द्रमण्डलमध्यस्था चन्द्रमण्डलदर्पणा ॥ ५१ ॥ 
चक्रवाकस्तनी चेष्टा चित्रा चारुविलासिनी । 
चित्स्वरुपा चन्द्रवती चन्द्रमाश्र्चन्दनप्रिया ॥ ५२ ॥ 
चोदयित्री चिरप्रज्ञा चातका चारुहेतुकी । 
छत्रयाता छत्रधरा छाया छन्दःपरिच्छदा ॥ ५३ ॥ 
छायादेवीच्छिद्रनखाछन्नेन्द्रियविसर्पिणी । 
छन्दोऽनुष्टुप्प्रतिष्ठान्ता छिद्रोपद्रवभेदिनी ॥ ५४ ॥ 
छेदा छत्रेश्र्वरी छिन्ना छुरिका छेदनप्रिया । 
जननी जन्मरहिता जातवेदा जगन्मयी ॥ ५५ ॥ 
जाह्नवी जटिला जेत्री जरामरणवर्जिता । 
जम्बूद्वीपवती ज्वाला जयन्ती जलशालिनी ॥ ५६ ॥ 
जितेन्द्रिया जितक्रोधा जितमित्रा जगत्प्रिया । 
जातरुपमयी जिह्वा जानकी जगती जरा ॥ ५७ ॥ 
जनित्री जह्वुतनया जगत्त्रयहितैषिणी । 
ज्वालामुखी जपवती ज्वरघ्नी जितविष्टपा ॥ ५८ ॥ 
जिताक्रान्तमयी ज्वाला जाग्रती ज्वरदेवता । 
ज्वलन्ती जलदा ज्येष्ठा ज्याघोषास्फोटदिङ्मुखी ॥ ५९ ॥ 
जम्भिनी जृम्भणा जृम्भा ज्वलन्माणिक्यकुण्डला । 
झिंझिका झणनिर्घोषा झंझारमारुतवेगिनी ॥ ६० ॥ 
झल्लरीवाद्यकुशला ञरुपा ञभुजा स्मृता । 
टङ्कवाणसमायुक्ता टङ्किनी टङ्कभेदिनी ॥ ६१ ॥ 
टङ्कीगणकृताघोषा टङ्कनीयमहोरसा । 
 टङ्कारकारिणी देवी ठठशब्दनिनादिनी ॥ ६२ ॥ 
डामरी डाकिनी डिम्भा डुण्डुमारैकनिर्जिता । 
डामरीतन्त्रमार्गस्था डमड्डमरुनादिनी ॥ ६३ ॥ 
डिण्डीरवसहा डिम्भलसत्क्रिडापरायणा । 
ढुण्ढिविघ्नेशजननी ढकाहस्ता ढिलिव्रजा ॥ ६४ ॥ 
नित्यज्ञाना निरुपमा निर्गुणा नर्मदा नदी । 
त्रिगुणा त्रिपदा तन्त्री तुलसीतरुणातरुः ॥ ६५ ॥ 
त्रिविक्रमपदाक्रान्ता तुरीयपदगामिनी । 
तरुणादित्यसंकाशा तामसी तुहिना तुरा ॥ ६६ ॥ 
त्रिकालज्ञानसम्पदा त्रिवेणी च त्रिलोचना । 
त्रिशक्तिस्त्रिपुरा तुङ्गा तुरङ्गवदना तथा ॥ ६७ ॥ 
तिमिङ्गिलगिला तीव्रा त्रिस्त्रोता तामसादिनी । 
तन्त्रमन्त्रविशेषज्ञा तनुमध्या त्रिविष्टपा ॥ ६८ ॥ 
त्रिसंध्या त्रिस्तनी तोषासंस्था तालप्रतापिनी । 
ताटङ्किनी तुषाराभा तुहिनाचलवासिनी ॥ ६९ ॥ 
तन्तुजालसमायुक्ता तारहारावलिप्रिया । 
तिलहोमप्रिया तीर्था तमालकुसुमाकृतिः ॥ ७० ॥ 
तारका त्रियुता तन्त्री त्रिशङ्कुपरिवारिता । 
तलोदरी तिलाभूषा ताटङ्कप्रियवाहिनी ॥ ७१ ॥ 
त्रिजटा तित्तिरी तृष्णा त्रिविधा तरुणाकृतिः । 
तप्तकाश्र्चनसंकाशा तप्तकाश्र्चनभूषणा ॥ ७२ ॥ 
त्रैयम्बका त्रिवर्गा च त्रिकालज्ञानदायिनी । 
तर्पणा तृप्तिदा तृप्ता तामसी तुम्बुरुस्तुता ॥ ७३ ॥ 
तार्क्ष्यस्था त्रिगुणाकारा त्रिभङ्गी तनुवल्लरिः । 
थात्कारी थारवा थान्ता दोहिनी दीनवत्सला ॥ ७४ ॥ 
दानवान्तकरी दुर्गा दुर्गासुरनिबर्हिणी । 
देवरीतिर्दिवारात्रिद्रौपदीदुन्दुभिस्वना ॥ ७५ ॥ 
देवयानी दुरावासा दारिद्र्योद्भेदिनी दिवा । 
दामोदरप्रिया दीप्ता दिग्वासा दिग्विमोहिनी ॥ ७६ ॥ 
दण्डकारण्यनिलया दण्डिनी देवपूजिता । 
देववन्द्या दिविपदा द्वेषिणी दानवाकृतिः ॥ ७७ ॥ 
दीनानाथस्तुता दीक्षा दैवतादिस्वरुपिणी । 
धात्री धनुर्धरा धेनुर्धारिणी धर्मचारिणी ॥ ७८ ॥ 
धरंधरा धराधारा धनदा धान्यदोहिनी । 
धर्मशीला धनाध्यक्षा धनुर्वेदविशारदा ॥ ७९ ॥ 
धृतिर्धन्या धृतपदा धर्मराजप्रिया ध्रुवा । 
धूमावती धूमकेशी धर्मशास्त्रप्रकाशिनी ॥ ८० ॥ 
नन्दा नन्दप्रिया निद्रा नृनुता नन्दनात्मिका । 
नर्मदा नलिनी नीला नीलकण्ठसमाश्रया ॥ ८१ ॥ 
नारायणप्रिया नित्या निर्मला निर्गुणा निधिः । 
निराधारा निरुपमा नित्यशुद्धा निरञ्जना ॥ ८२ ॥ 
नादबिन्दुकलातीता नादबिन्दुकलात्मिका । 
नृसिंहिनी नगधरा नृपनागविभूषिता ॥ ८३ ॥ 
नरकक्लेशशमनी नारायणपदोद्भवा । 
निरवद्या निराकारा नारदप्रियकारिणी ॥ ८४ ॥ 
नानाज्योतिःसमाख्याता निधिदा निर्मलात्मिका । 
नवसूत्रधरा नीतिर्निरुपद्रवकारिणी ॥ ८५ ॥ 
नन्दजा नवरत्नाढ्या नैमिषारण्यवासिनी । 
नवनीतप्रिया नारी नीलजीभूतनिखना ॥ ८६ ॥ 
निभेषिणी नदीरुपा नीलग्रीवा निशिश्र्वरी । 
नामावलिर्निशुम्भघ्नी नागलोकनिवासिनी ॥ ८७ ॥ 
नवजाम्बूनदप्रख्या नागलोकाधिदेवता । 
नूपुराक्रान्तचरणा नरचित्तोप्रमोदिनी ॥ ८८ ॥ 
निमग्नारक्तनयना निर्घांतसमनिस्वना । 
नन्दनोद्याननिलया निर्व्यूहोपरिचारिणी ॥ ८९ ॥ 
पार्वती परमोदारा परब्रह्मात्मिका परा । 
पञ्चकोशविनिर्मुक्ता पञ्चपातकनाशिनी ॥ ९० ॥

Gayatri SahasraNam 
श्रीगायत्री सहस्त्रनाम 


Custom Search