Sunday, August 3, 2014

AtriMuniKrut ShriRam Stutihi अत्रिमुनिकृत श्रीरामस्तुति


AtriMuniKrut ShriRam Stutihi 
AtriMuniKrut ShriRam Stutihi is in Sanskrit. It is from Ramcharitmanas. Earlier Ramchandra Stuti is uploaded which is of 12 stanzas. This Ramchandra Stuti is having 24 stanzas and it is said that it is created by Atri Muni. 
अत्रिमुनिकृत श्रीरामस्तुति 
नमामि भक्त वत्सलं । कृपालु शील कोमलं ॥ १ ॥ 
त्वदंघ्रि मूल ये नराः । भजंति हीन मत्सराः ॥ २ ॥ 
भजामि ते पदांबुजं । अकामिनां स्वधामदं ॥ ३ ॥ 
पतंति नो भवार्णवे । वितर्क वीचि संकुले ॥ ४ ॥ 
निकाम श्याम सुंदरं । भवाम्बुनाथ मंदरं ॥ ५ ॥ 
विविक्त वासिनः सदा । भजंति मुक्तये मुदा ॥ ६ ॥ 
प्रफुल्ल कंज लोचनं । मदादि दोष मोचनं ॥ ७ ॥ 
निरस्य इंद्रियादिकं । प्रयांति ते गतिं स्वकं ॥ ८ ॥ 
प्रलंब बाहु विक्रमं । प्रभोऽप्रमेय वैभवं ॥ ९ ॥ 
तमेकमद्भुतं प्रभुं । निरीहमीश्र्वरं विभुं ॥ १० ॥ 
निषंग चाप सायकं । धरं त्रिलोक नायकं ॥ ११ ॥ 
जगद्गुरुं च शाश्र्वतं । तुरीयमेव केवलं ॥ १२ ॥ 
दिनेश वंश मंडनं । महेश चाप खंडनं ॥ १३ ॥ 
भजामि भाव वल्लभं । कुयोगिनां सुदुर्लभं ॥ १४ ॥ 
मुनींद्र संत रंजनं । सुरारि वृंद भंजनं ॥ १५ ॥ 
स्वभक्त कल्प पादपं । समं सुसेव्यमन्वहं ॥ १६ ॥ 
मनोज वैरि वंदितं । अजादि देव सेवितं ॥ १७ ॥ 
अनूप रुप भूपतिं । नतोऽहमुर्विजा पतिं ॥ १८ ॥ 
विशुद्ध बोध विग्रहं । समस्त दूषणापहं ॥ १९ ॥ 
प्रसीद मे नमामि ते । पदाब्ज भक्ति देहि मे ॥ २० ॥ 
नमामि इंदिरा पतिं । सुखाकरं सतां गतिं ॥ २१ ॥ 
पठंति ये स्तवं इदं । नरादरेण ते पदं ॥ २२ ॥ 
भजे सशक्ति सानुजं । शची पति प्रियानुजं ॥ २३ ॥ 
व्रजंति नात्र संशयं । त्वदीय भक्ति संयुताः ॥ २४ ॥ 
॥ इति रामचरितमानसे अत्रिमुनिकृत श्रीरामस्तुति संपूर्णम् ॥ 
(रा.च.मा.३ । छं. ४)

AtriMuniKrut ShriRam Stutihi 
अत्रिमुनिकृत श्रीरामस्तुति


Custom Search

No comments: