Thursday, July 17, 2014

Ganadhip Stotram गणाधिपस्तोत्रम्


Ganadhip Stotram 
Ganadhip Stotram is in Sanskrit. It is a wonderful creation of parampoojya Adi Shankaracharya.

गणाधिपस्तोत्रम् 
 सरागिलोकदुर्लभं विरागिलोकपूजितम् । 
सुरासुरैर्नमस्कृतं जरादिमृत्युनाशकम् । 
गिरागुरुं श्रिया हरिं जयन्ति यत्पदार्चकाः । 
नमामि तं गणाधिपं कृपापयःपयोनिधिम् ॥ १ ॥ 
गिरीन्द्रजामुखाम्बुजप्रमोददानभास्करम् । 
करीन्द्रवक्त्रमानताघसंघवारणोद्यतम् । 
सरीसृपेशबद्धकुक्षिमाश्रयामि सन्ततम् । 
शरीरकान्तिनिर्जिताब्जबन्धुबालसन्ततिम् ॥ २ ॥ 
शुकादिमौनिवन्दितमं गकारवाच्यमक्षरम् । 
प्रकाशमिष्टदायिनं सकामनभ्रपङकये । 
चकासनं चतुर्भुजैर्विकासिपद्मपूजितम् । 
प्रकाशितात्मतत्त्वकं नमाम्यहं गणाधिपम् ॥ ३ ॥ 
नटाधिपत्वदायकं स्वरादिलोकदायकम् । 
जरादिरोगवारकं निराकृतासुरव्रजम् । 
कराम्बुजैरनसृणीन्विकारशून्यमानसैः । 
हृदा सदा विभावितं मुदा नमामि विघ्नपम् ॥ ४ ॥ 
श्रमापनोदनक्षमं समादितान्तरात्मना । 
 समादिभिः सदार्चितं क्षमाविधिं गणाधिपम् । 
रमाधवादिपूजितं यमान्तकात्मसम्भवम् । 
शमादिषड्गुणप्रदं नमामि तं विभुतये ॥ ५ ॥ 
गणाधिपस्य पंचकं नृणामभीष्टदायकम् । 
प्रणामपूर्वकं जनाः पठन्ति ये मुदायताः । 
भवन्ति ते विदाम्पुरः प्रगतिवैभवाः जना । 
चिरायुषोऽधिकाः श्रियाः सुसूनवो न संशयः ॥ ६ ॥ 
॥ इति श्रीमच्छंकराचार्यकृतं गणाधिपस्तोत्रं संपूर्णम् ॥
Ganadhip Stotram 
 गणाधिपस्तोत्रम्


Custom Search

No comments: