Saturday, September 22, 2018

Dnyanaprad Budhi Stotra ज्ञानप्रद श्रीबुद्धिस्तोत्र


Dnyanaprad Budhi Stotra 
Dnyanaprad Budhi Stotra is in Sanskrit. It is from Brahma Purana. Generally this stotra is recited after performing Shri Ganesh Pooja. This Ashtak very pious and it gives knowledge of all Vidyas to the reciter.
ज्ञानप्रद श्रीबुद्धिस्तोत्र 
सुधाशुभ्रगात्रां रमावेघ्नयुक्तां । द्वयज्ञानरुपां जगन्मूलभूतां ॥
चतुःषष्टिकोट्याख्य विद्यासमेतां । परब्रह्मरुपां भजे ज्ञानदात्रीं ॥ १ ॥
महावाक्यविघ्नेशशीर्षस्वरुपां । परब्रह्ममूलां विवेकादि जुष्टां ॥
प्लुतौकाररुपां परज्ञानरुपां । परब्रह्मरुपां भजे ज्ञानदात्रीं ॥ २ ॥
महाबोधरुपां परां शुद्धमायां । सुषुम्णामुखस्थां चिदानंदरुपां ॥
तमोनाशिनीं चिन्मयीं नादरुपां । परब्रह्मरुपां भजे ज्ञानदात्रीं ॥ ३ ॥
विवेकादि भृत्यां स्वभक्तादि जुष्टां । गजास्येन युक्तां विधिस्थानंसंस्थां ॥
रजोदोषहन्त्रीं च रागादि हन्त्रीं । परब्रह्मरुपां भजे ज्ञानदात्रीं ॥ ४ ॥  
जलस्थानसंस्थां तमः कृत्यहन्त्रीं । हृदब्जे वसंतीं सुतत्व प्रदात्रीं ॥
वराष्टांगयोगोत्थलाभप्रदात्रीं । परब्रह्मरुपां भजे ज्ञानदात्रीं ॥ ५ ॥
विशुद्धिस्थलस्थां मनोग्रंथिहन्त्रीं । सदा ध्यानयोगप्रदात्रीं सदाढ्यां ॥
विवेकादि संदायकां सत्सरुपां । परब्रह्मरुपां भजे ज्ञानदात्रीं ॥ ६ ॥
परब्रह्मयुक्तां तु भ्रूमध्यसंस्थां । सहस्त्रारपद्मस्थितां ब्रह्मरंध्रे ॥
महास्थूलविद्यानिहंत्री स्वशक्त्या । परब्रह्मरुपां भजे ज्ञानदात्रीं ॥ ७ ॥ 
परब्रह्मदात्रीं सुधावर्षिणीं तां । परब्रह्मसायुज्यदात्रीं तु बुद्धिं ॥
सुधास्थानगां मूलवन्हिस्वरुपां । परब्रह्मरुपां भजे ज्ञानदात्रीं ॥ ८ ॥
इदं येऽष्टकं ज्ञानदाख्यं पठंते । त्रिसंध्यं महाबुद्धिभक्तावतंसाः ॥
चतुःषष्टिकोट्याख्य विद्यां लभंते । ध्रुवं ते निजांते निजं धाम बुद्ध्याः ॥ ९ ॥
॥ इति श्रीब्राह्मे महापुराणे श्रीमहाबुद्ध्याष्टकं संपूर्णम् ॥
Dnyanaprad Budhi Stotra 
ज्ञानप्रद श्रीबुद्धिस्तोत्र 


Custom Search

Wednesday, September 19, 2018

Samantrakam ShriGanapati Stotram समंत्रकं श्रीगणपति स्तोत्रम्


Samantrakam ShriGanapati Stotram 
Samantrakam ShriGanapati Stotram is in Sanskrit. It is created by Parampoojya Shri Vasuedevanand Sarawzti. Samantrakam means a stotra having mantras hidden in it. This stotra has a mantra hidden in it. The mantra is “ Gananam tvaam Ganapatim Havamahe kavim kavinam ujamastvam Jeshtarajam Brahmanam brahmanspat Aanha “ for finding it we have to wright 3rd letter from each line go up to the last line; then wright 12th letter from each line then mantra is readable.
या समंत्रक गणपति स्तोत्रांतील प्रत्येक ओळींतील तिसरे अक्षर एकामागोमाग लिहील्यानंतर परत प्रत्येक ओळींतील बारावें अक्षर लिहीले कीं " गणानांत्वां गणपतिं हवामहे कविंकवीनामुपमश्रवस्तमं ज्येष्ठ राजं ब्रह्माणां ब्रह्मणस्पत आनः शृण्वंनूतिभिः सीदसादनं " हा वेदोक्त मंत्र गुंफलेला आहे.
समंत्रकं श्रीगणपति स्तोत्रम् 
नमो गणपतये तुभ्यं ज्येष्ठ ज्येष्ठाय ते नमः ।
स्मरणमाद्यस्य ते विघ्ना न तिष्ठन्ति कदाचन ॥ १ ॥
देवानां चापि देवस्त्वं ज्येष्ठराज इति श्रुतः ।
त्यक्त्वा त्वामिह कः कार्यसिद्धिं जंतुर्गमिष्यति ॥ २ ॥
स त्वं गणपतिः प्रीतो भव ब्रह्मादिपूजित ।
चरणस्मरणात्तेऽपि स्युर्ब्रह्माद्या यशस्विनः ॥ ३ ॥
परा परब्रह्मदाता सुराणां त्वं सुरो यतः ।
सन्मतिं देहि मे ब्रह्म-पते ब्रह्मसमीडित ॥ ४ ॥
उक्तं हस्तिमुखश्रुत्या त्वं ब्रह्म परमित्यपि ।
कृतं वाहनमाखुस्ते कारणन्त्वत्र वेद नो ॥ ५ ॥
इयं महेश ते लीला न परस्पर्श यतो मतिः ।
त्वां न हेरंब कुत्रापि परतन्त्रत्वमीश ते ॥ ६ ॥   
स त्वं कवीनां च कविर्देव आद्यो गणेश्र्वरः ।
अरविंदाक्ष विद्येश प्रसंनः प्रार्थनां शृणु ॥ ७ ॥
त्वमेकदन्त विघ्नेश देव शृण्वर्भकोक्तिवत् ।
सत्कवीनां मध्य एव नैकाण्वंश कविं कुरु ॥ ८ ॥ 
श्रीविनायक ते दृष्ट्या कोपि नूनं भवेत्कविः ।
तं त्वामुमासुतं नौमि सन्मतिप्रद कामद ॥ ९ ॥
ममापराधः क्षन्तव्यो नतिभिः संप्रसीद मे ।
न नमस्यविधिं जाने त्वं प्रसीदाद्य केवलं ॥ १० ॥
न मे श्रद्धा न मे भक्तिर्न त्वदर्चनपद्धतिः ।
ज्ञाता वदान्य तेऽस्मीति ब्रुवे साधनवर्जितः ॥ ११ ॥
कर्तुं स्तवं च तेऽनीशः प्रसीद कृपयोद्धर ।
प्रणामं कुर्वेऽतोऽनेन सदानंद प्रसीद मे ॥ १२ ॥
॥ इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीवासुदेवानंदसरस्वतीविरचितं समंत्रकं श्रीगणपतिस्तोत्रं संपूर्णम् ॥
Samantrakam ShriGanapati Stotram
समंत्रकं श्रीगणपति स्तोत्रम् 



Custom Search

Tuesday, September 18, 2018

Shri Ganapati MalaMantra Stotra श्रीगणपतीमालामंत्र स्तोत्र (मराठी)


Shri Ganapati MalaMantra Stotra (Marathi) 
This Shri Ganapati MalaMantra Stotra is in Sanskrit the translation is done by shri Sitaram Ganesh Desai. The stotra is pious and very powerful. It makes the reciter free from all difficulties, worries, troubles from ghosts and fulfill all desires by the blessings of God Ganapati.
श्रीगणपतीमालामंत्र स्तोत्र (मराठी)
ॐ श्रीगणपतिला वंदन । प्रार्थितसे लीन होऊन ।
दुःख दैन्य सारे जाऊन । समाधान मज लाभो ॥ १ ॥
वनदुर्गा उपनिषदात । गणपतिमाला मंत्र वर्णित ।
एक लाख पुरश्चरण करित । मंत्र सिद्धी लाभेल तया ॥ २ ॥
दहावा भाग घृतसहित । हवन करावे शास्त्रोक्त ।
याच क्रमे तर्पणमार्जनादिक पुनीत । ब्राह्मण भोजन घालावे ॥ ३ ॥
ऐसे करिता सिद्ध होत । मंत्र तै तो लाभ देत ।
प्रसन्नचित्त गणेशभक्त । उद्धरील आर्त जनांते ॥ ४ ॥
ॐ क्लीं, र्‍हीं श्रीं म्हणोनि । ऐं ग्लौंम ॐ र्‍हीं,क्रौं गं उच्चारोनी ।
ॐ नमो भगवते शब्दांनी । मालामंत्र प्रारंभ ॥ ५ ॥
हे भगवंता महा गणपते । स्मरणमात्रेचि संतुष्ट तूते ।
सर्वविद्याप्रकाशकाते । वंदन माझे विोनम्र ॥ ६ ॥    
हे सर्वकामप्रदा देवा । भवबन्ध माझा तोडावा ।
र्‍हीं तन्त्ररुपा आठवावा । म्हणोनि तुजला नित्य नमी ॥ ७ ॥
क्रौं बीजाक्षर जगती । सर्व भूते बंधनी पडती ।
क्लीं म्हणता आकृष्ट होती । साध्ये सारी जगतात ॥ ८ ॥
तंत्राक्षरी शक्ती वसत । क्लीं जगत् त्रय वश होत ।
सौंः सर्वमनक्षोभण करित । श्रीं हे महत्संपत्प्रद ॥ ९ ॥
ग्लौं भूमण्डलाचे आधिपत्य । देई त्याला नमू नित्य ।
महाज्ञानप्रदासी सत्य । चिदानन्दा वंदन ॥ १० ॥
गौरीनन्दनाला नमन । महायोग्याचे चिंतन ।
शिवप्रियाला जावें शरण । तोचि जगी शिवप्रद ॥ ११ ॥
सर्व आनंद करी जो वर्धन । सर्व विद्यांचे प्रकाशन ।
करुनिया देई दान । ऐशा गणेशा नमन असो ॥ १२ ॥
द्रां चिरंजीवाला स्मरावे । ब्लूं संमोहनासी भजावे ।
ॐ मोक्षप्रदा सतत ध्यावे । फट् म्हणोनी प्रार्थना ॥ १३ ॥
वश करी, देवा वश करी । वौषड् आकर्षण नित्य करी ।
हुं विद्वेषण करी विद्वेषण करी । फट् उच्चाटन उच्चाटन ॥ १४ ॥
ठः ठः स्तम्भन करी स्तम्भन । खें खें मार मार शत्रुंस येउन ।
शोष शोष भव सिंधू उन्मन । ऐसी विनंती पुनः पुनः ॥ १५ ॥
शत्रुच्या मंत्रतंत्रयंत्रा छेद छेद । दुष्ट ग्रहां उच्छेद उच्छेद ।
दुःखे सारी हरण कर विशद । व्याधी नष्ट विनष्ट करी ॥ १६ ॥
नमन ऐश्या संपन्नाला । स्वाहा अर्पू संपन्नाला ।
सर्व पल्लव स्वरुपाला । महाविद्यादहिपतीस ॥ १७ ॥
गं गणपतीला स्वाहा । ज्याची कृपा लाभता महा ।
भय चिंता नुरते देहा । सत्य सत्य त्रिवाचा ॥ १८ ॥
ज्याच्या मन्त्राचे करिता मनन । निरंतर करोनिया चिंतन ।
तेणे पवित्र साधने दर्शन । करिता मृत्युही घाबरतो ॥ १९ ॥
ज्याचे आशीर्वाद वज्रासमान । प्रलयकाळीच्या पवनासमान ।
भूतप्रेतपिशाचां पळवून । पीडा त्यांची दूर करिती ॥ २० ॥
जे जे उपजले दुःख दुरित । ते ते उच्चाटन करी समस्त ।
अभीष्टदात्या भयहर्त्यास नमित । विघ्नौघनाशका गणाधिपा ॥ २१ ॥
ॐ गं गणपतिला नमन । ॐ र्‍हीं ऐं ईं स्वाहा जपानुष्ठान ।
त्या गणराजाचे तन्त्ररुप पावन । त्याचे ध्यान फलप्रद ॥ २२ ॥
ईं हे प्रथम अक्षर वदन । द्रां द्रीं स्तनद्वय समजून ।
क्लीं नाभिस्थ अनंगराजसदन । ब्लूंकार मांड्या दोन ज्याच्या ॥ २३ ॥
सः रुपी पाय ते मदन । बन्धूक पुष्पासम द्युती छान ।
ऐसे त्या गजवदनाचे ध्यान । गंगाप्रवाहासमान ॥ २४ ॥
मनींचा संशय फेडून । करिता पुलकित होय मन ।
गणपतिमाला मंत्र जपून । चिंतामणी तोषवावा ॥ २५ ॥
ईं द्रां द्रीं क्लीं म्हणून । ' सः ' पद अंती उच्चारुन ।
गणेश मंन्त्राचे ध्यान । करिता वांछित लाभेल ॥ २६ ॥
मूळमंत्र गीर्वाणभाषेत । त्याचा अनुवाद मराठींत ।
सीताराम गणेशसुत । देसाई कुलोत्पन्न करी ॥ २७ ॥
गणपती तुझी कृपा सतत । दुःख दैन्यांचे हरण करित ।्
अष्ट सिद्धी भक्तां देत । ऐशी कृपा मज लाभावी ॥ २८ ॥्
स्तोत्राचे एकवीस पाठ करावे । प्रतिदिनी मनी ध्यावें ।
अथवा एक वेळ तरी वाचावे । साधकाने नित्य नेमे ॥ २९ ॥
प्रभो देवा गौरीनंदना । प्रणवा पुरवी मनःकामना ।
ऐहिक पारलौकिक साधना । सफल होवोत भक्तांच्या ॥ ३० ॥
गणपतिमाला मंत्र स्तोत्र । सांज सकाळी वाचावे पवित्र ।
तेणे गणाधिप कृपा प्राप्त । गणेशसायुज्य भक्तांसी ॥ ३१ ॥
इति श्री सीतारामविरचित श्रीगणपतिमालामंत्रानुवाद स्तोत्रं संपूर्णम् ॥    ॐ गं गणपतये नमः ॥  
 Shri Ganapati MalaMantra Stotra 
श्रीगणपतीमालामंत्र स्तोत्र (मराठी)


Custom Search

Saturday, September 8, 2018

DhundiSwaroopVarnan Stotra ढुंढिस्वरुपवर्णन स्तोत्र


DhundiSwaroopVarnan Stotra 
DhundiSwaroopVarnan Stotra is in Sanskrit. Dhundi is God Ganesh a other roopa. Here in this stotra swaroop of God Dhundi is described.
ढुंढिस्वरुपवर्णन स्तोत्र
जैमिनिरुवाच ॥
न वक्तुं शक्यते राजन् केनापि तत्स्वरुपकम् ।
नोपाधिना युतं ढुंढि वदामि श्रृणु तत्त्वतः ॥ १ ॥
अहं पुरा सुशांत्यर्थं व्यासस्य शरणं गतः ।
मह्यं संकथितं तेन साक्षान्नारायणेन च ॥ २ ॥
तदेव त्वां वदिष्यामि स्वशिष्यं च निबोध मे ।
यदि तं भजसि यद्य सर्वसिद्धिप्रदायकम् ॥ ३ ॥
देहदेहिमयं सर्वं गकाराक्षरवाचकम् ।
संयोगायोगरुपं यद्ब्रह्म णकारवाचकम् ॥ ४ ॥
तयोः स्वामी गणेशश्र्च पश्य वेदे महामते ।
चित्ते निवासकत्वाद्वै चिंतामणिः स कथ्यते ॥ ५ ॥
चित्तरुपा स्वयं बुद्धिर्भ्रान्तिरुपा महीपते ।
सिद्धिस्तत्र तयोर्योगे प्रलभ्येत तयोः पतिः ॥ ६ ॥
द्विज उवाच 
श्रृणु राजन् गणेशस्य स्वरुपं योगदं परम् ।
भुक्तिमुक्तिप्रदं पूर्णं धारितं चेन्नरेण वै ॥ ७ ॥
चित्ते चिंतामणिः साक्षात्पंचचित्तप्रचालकः ।
पंचवृत्तिनिरोधेन प्राप्यते योगसेवया ॥ ८ ॥
असंप्रज्ञातसंस्थश्र्च गजशब्दो महामते ।
तदेव मस्तकं यस्य देहः सर्वात्मकोऽभवत् ॥ ९ ॥
भ्रांतिरुपा महामाया सिद्धिर्वामांगसंश्रिता ।
भ्रांतिधारकरुपा सा बुद्धिश्र्च दक्षिणांगके ॥ १० ॥
तयोः स्वामी गणेशश्र्च मायाभ्यां खेल्यते सदा । 
संभजस्व विधानेन तदा संलभसे नृप ॥ ११ ॥
इति ढुंढिस्वरुपवर्णन स्तोत्रं संपूर्णम् ॥
DhundiSwaroopVarnan Stotra
ढुंढिस्वरुपवर्णन स्तोत्र


Custom Search

Sunday, September 2, 2018

Shri Yogeshwari AshtottarShat Namavali श्रीयोगेश्र्वरी अष्टोत्तरशत नामावली


Shri Yogeshwari AshtottarShat Namavali 
Shri Yogeshwari AshtottarShat Namavali is in Sanskrit. These are 108 pious names of Goddess Yogeshwari.
श्रीयोगेश्र्वरी अष्टोत्तरशत नामावली 
ॐ श्री योगिन्यै नमः ॐ श्री योगमायायै नमः ॐ श्री योगपीठस्थितिप्रियायै नमः
ॐ श्री योगदीक्षायै नमः  ॐ श्री योगरुपायै नमः ॐ श्री योगगम्यायै नमः 
ॐ श्री योगरतायै नमः ॐ श्री योगीहृदय वासिन्यै नमः ॐ श्री योगस्थितायै नमः ॐ श्री योगयुतायै नमः ॐ श्री योगमार्गरतायै नमः  ॐ श्री योगेश्वर्यै नमः 
ॐ श्री योगनिद्रायै नमः ॐ श्री योगदात्र्यै नमः ॐ श्री तपयुक्तायै नमः 
ॐ श्री तपःप्रीत्यै नमः ॐ श्री तपःसिद्धि प्रदाप्रियायै नमः ॐ श्री निशुंभ-शुंभहणत्र्यै नमः ॐ श्री रक्तबीज विनाशिन्यै नमः ॐ श्री मधुकैटभहंत्र्यै नमः ॐ श्री महिषासुरघातिन्यै नमः ॐ श्री शारदेदुप्रतीकाशायै नमः ॐ श्री चंद्रकोटि प्रकाशिन्यै नमः ॐ श्री महामायायै नमः ॐ श्री महाकाल्यै नमः ॐ श्री महामार्यै नमः ॐ श्री क्षुधायै नमः ॐ श्री तृष्णायै नमः ॐ श्री निद्रातृष्णायै नमः ॐ श्री ऐकवरायै नमः ॐ श्री कालरात्र्यै नमः ॐ श्री दुरत्ययायै नमः ॐ श्री महाविद्यायै नमः ॐ श्री महावाण्यै नमः ॐ श्री भारतीवाचे नमः ॐ श्री सरस्वत्यै नमः ॐ श्री आर्यायै नमः ॐ श्री ब्राह्म्ये नमः ॐ श्री कामधेनवे नमः ॐ श्री वेदगर्भायै नमः ॐ श्री धीश्वर्यै नमः ॐ श्री करालायै नमः ॐ श्री विकरालाख्यायै नमः ॐ श्री अतिकालायै नमः ॐ श्री अतिदीपिकायै नमः ॐ श्री ऐकलिंगयोगिन्यै नमः ॐ श्री डाकिन्यै नमः ॐ श्री भैरव्यै नमः ॐ श्री महाभैरवकेंद्राक्ष्यै नमः ॐ श्री असितांग्यै नमः ॐ श्री सुरेश्वयै नमः ॐ श्री शांत्यै नमः ॐ श्री चंद्रार्धमाकर्ष्यै नमः ॐ श्री कलाकांत्यै नमः ॐ श्री कलानिधये नमः ॐ श्री सर्वसंक्षोभिणीशक्त्यै नमः ॐ श्री सर्वाल्हादकर्यै नमः ॐ श्री प्रियायै नमः ॐ श्री सर्वाकर्षणिकाशक्त्यै नमः ॐ श्री सर्वविद्राविण्यै नमः ॐ श्री सर्वसंमोहिन्यै नमः ॐ श्री सर्वस्तंभनकारिण्यै नमः ॐ श्री सर्वजृंभनिकाशवत्त्यै नमः ॐ श्री सर्ववशंकर्य नमः ॐ श्री महासौभाग्यगंभीरायै नमः ॐ श्री पीनवृत्तघनस्तन्यै नमः ॐ श्री रत्नपीठविनिक्षिप्तायै नमः ॐ श्री साधकेप्सितभूषणायै नमः ॐ श्री नानाशस्त्रधरादिव्यायै नमः ॐ श्री वसंत्यै नमः ॐ श्री हर्षिताननायै नमः ॐ श्री खङ्गपात्रधरादेव्यै नमः ॐ श्री दिव्यवस्त्रयोगिन्यै नमः ॐ श्री सर्वसिद्धिप्रदा देव्यै नमः ॐ श्री सर्वसंपत्प्रदानतायै नमः ॐ श्री प्रियंकर्यै नमः ॐ श्री सर्वमंगलकारिण्यै नमः ॐ श्री वैष्णव्यै नमः ॐ श्री शैव्यै नमः ॐ श्री महारौद्र्यै नमः ॐ श्री शिवायै नमः ॐ श्री क्षमायै नमः ॐ श्री कौमार्यै नमः ॐ श्री पार्वत्यै नमः ॐ श्री सर्वमंगलदायिन्यै नमः ॐ श्री ब्राह्म्यै नमः ॐ श्री माहेश्वर्यै नमः ॐ श्री कौमार्यै नमः ॐ श्री वैष्णव्यै नमः ॐ श्री वाराह्यै नमः ॐ श्री माहेंद्र्यै नमः ॐ श्री चामुंडायै नमः ॐ श्री सर्व देवतायै नमः ॐ श्री अणिमायै नमः  ॐ श्री महिमा सिद्ध्यै नमः ॐ श्री लघिमायै नमः ॐ श्री शिवरुपिकायै नमः ॐ श्री वशित्वसिध्यै नमः ॐ श्री प्राकाम्यायै नमः 
ॐ श्री भुक्तिसिद्ध्यै नमः ॐ श्री इच्छायै नमः ॐ श्री अष्टम्यै नमः ॐ श्री सर्वाकर्षणिकाशक्त्यै नमः ॐ श्री सर्वाल्हादकर्यै नमः ॐ श्री सर्वसंमोहहिनीशक्त्यै नमः ॐ श्री सर्वस्त्तंभनकारिण्यै नमः ॐ श्री सर्वजृंभणिकाशक्त्यै नमः ॥     
इति श्रीयोगेश्र्वरी अष्टोत्तरशतनामावलिः 
Shri Yogeshwari AshtottarShat Namavali
श्रीयोगेश्र्वरी अष्टोत्तरशत नामावली 


Custom Search