Saturday, September 22, 2018

Dnyanaprad Budhi Stotra ज्ञानप्रद श्रीबुद्धिस्तोत्र


Dnyanaprad Budhi Stotra 
Dnyanaprad Budhi Stotra is in Sanskrit. It is from Brahma Purana. Generally this stotra is recited after performing Shri Ganesh Pooja. This Ashtak very pious and it gives knowledge of all Vidyas to the reciter.
ज्ञानप्रद श्रीबुद्धिस्तोत्र 
सुधाशुभ्रगात्रां रमावेघ्नयुक्तां । द्वयज्ञानरुपां जगन्मूलभूतां ॥
चतुःषष्टिकोट्याख्य विद्यासमेतां । परब्रह्मरुपां भजे ज्ञानदात्रीं ॥ १ ॥
महावाक्यविघ्नेशशीर्षस्वरुपां । परब्रह्ममूलां विवेकादि जुष्टां ॥
प्लुतौकाररुपां परज्ञानरुपां । परब्रह्मरुपां भजे ज्ञानदात्रीं ॥ २ ॥
महाबोधरुपां परां शुद्धमायां । सुषुम्णामुखस्थां चिदानंदरुपां ॥
तमोनाशिनीं चिन्मयीं नादरुपां । परब्रह्मरुपां भजे ज्ञानदात्रीं ॥ ३ ॥
विवेकादि भृत्यां स्वभक्तादि जुष्टां । गजास्येन युक्तां विधिस्थानंसंस्थां ॥
रजोदोषहन्त्रीं च रागादि हन्त्रीं । परब्रह्मरुपां भजे ज्ञानदात्रीं ॥ ४ ॥  
जलस्थानसंस्थां तमः कृत्यहन्त्रीं । हृदब्जे वसंतीं सुतत्व प्रदात्रीं ॥
वराष्टांगयोगोत्थलाभप्रदात्रीं । परब्रह्मरुपां भजे ज्ञानदात्रीं ॥ ५ ॥
विशुद्धिस्थलस्थां मनोग्रंथिहन्त्रीं । सदा ध्यानयोगप्रदात्रीं सदाढ्यां ॥
विवेकादि संदायकां सत्सरुपां । परब्रह्मरुपां भजे ज्ञानदात्रीं ॥ ६ ॥
परब्रह्मयुक्तां तु भ्रूमध्यसंस्थां । सहस्त्रारपद्मस्थितां ब्रह्मरंध्रे ॥
महास्थूलविद्यानिहंत्री स्वशक्त्या । परब्रह्मरुपां भजे ज्ञानदात्रीं ॥ ७ ॥ 
परब्रह्मदात्रीं सुधावर्षिणीं तां । परब्रह्मसायुज्यदात्रीं तु बुद्धिं ॥
सुधास्थानगां मूलवन्हिस्वरुपां । परब्रह्मरुपां भजे ज्ञानदात्रीं ॥ ८ ॥
इदं येऽष्टकं ज्ञानदाख्यं पठंते । त्रिसंध्यं महाबुद्धिभक्तावतंसाः ॥
चतुःषष्टिकोट्याख्य विद्यां लभंते । ध्रुवं ते निजांते निजं धाम बुद्ध्याः ॥ ९ ॥
॥ इति श्रीब्राह्मे महापुराणे श्रीमहाबुद्ध्याष्टकं संपूर्णम् ॥
Dnyanaprad Budhi Stotra 
ज्ञानप्रद श्रीबुद्धिस्तोत्र 


Custom Search

No comments: