Thursday, December 17, 2009

Shri Chandra Ashtavishanti Nam Stotra


Shri Chandra अथ चन्द्राष्टाविंशतिनामस्तोत्रम्
अस्य श्रीचन्द्राष्टाविंशतिनाम स्तोत्रस्य गौतम ऋषिः
Asya Srichandrastavinshatinam Stotrasya Gautam Rishi :.
सोमो देवता । विराट् छंदः ।
Somo devata. Virat Chhand: 
चन्द्रप्रीत्यर्थं जपे विनियोगः ।
Chandrapreetyartham jape viniyogaha.
चन्द्रस्य शृणु नामानि शुभदानि महीपते ।
Chandrasya Shrunu Namani Shubhadani Mahipate.
यानि श्रुत्वा नरो दुःखान्मुच्यते नात्र संशायः ॥ १ ॥
Yani Shrutva Naro Dukhanmuchyate Natra Sanshay: 1
सुधाकरश्च सोमश्च ग्लौरब्जः कुमुदप्रियः।
Sudhakaraha Somashcha glourbjaha kumudpriyaha
लोकप्रियः शुभ्रभानुश्चद्रमा रोहिणीपतिः ॥ २ ॥
lokpriya Shubhrabhanushchadrama Rohinipati: 2
शशी हिमकरो राजा द्विराजो निशाकरः । 
Shashi Himkaro Raja Dvirajo Nishakar:
आत्रेय इन्दुः शीतांशुरोषधीशः कलानिधिः॥ 3   
Aatreya induhu sheetaanshu shuroshadhishaha 
kalaNidhih
जैवातृको रमाभ्राता क्षीरोदार्णवसंभवः ।
Jaivatruko Ramabhrata Kshirodarnavasambhavah.
नक्षत्रनायकः शंभुशिरश्चूडामणिर्विभुः॥ 4 
Nakkshatranayakaha Shambhushiraha Chudamanihi Vibhuhu  4         
तापहर्ता नभोदीपो नामान्येतानि यः पठेत् ।
Tapaharta nabhodipo namanyetani yaha pathet.
प्रत्यहं भक्तिसंयुक्तस्तस्य पीडा विनश्यति॥ 5
Prthyaham bhakti Sanyukta tasya pida vinashyati 5
तद्दिने च पठेद्यस्तु लभेत्सर्व समीहितम्।
Tat dine cha pathetystu labhesarv samihitam 
ग्रहादीनां च सर्वेषां भवेच्चन्द्रबलं सदा ॥ ६ ॥
Grahadeenam cha sarveshsham bhavetChandrabalam sada 6
॥ इति श्रीचन्द्राष्टाविंशतिनाम स्तोत्रम् संपूर्णम्॥
Iti Srichandrastavinshatinam Stotram Sampoornam  Nam Stotra

This God Chandra (Moon) Stotra is in Sanskrit. This stotra includes 28 names of God Chandra. In the first stanza it is said that after hearing these 28 names of God Chandra all the sorrow from the life is removed. In the last stanza it is said that whosoever recites this stotra daily with faith, devotion and concentration will receive everything desired, wished and all difficulties will be removed from his life.
If Moon is in bad house or with Saturn, Mars, Harshal, Rahu or Ketu in the horoscope then it is required to recite this stotra daily.





No comments: