Wednesday, August 1, 2018

Snri VishnorShtaVinshatiNam Stotram श्रीविष्णोरष्टाविंशतिनाम स्तोत्रम्


Snri VishnorShtaVinshatiNam Stotram 
Snri VishnorShtaVinshatiNam Stotram These are 18 Eighteen pious names of God Vishnu. Arjuna asked ShriKeishna please tell me very pious names of God Vishnu out of his thousand names. this stora recited /listen makes the devotee sinless and bless him with fulfilling many wishes.
श्रीविष्णोरष्टाविंशतिनाम स्तोत्रम्
अर्जुन उवाच
किं नु नाम सहस्राणि जपते च पुनः पुनः ।
यानि नामानि दिव्यानि तानि चाचक्ष्व केशव ॥ १ ॥ 
१) अर्जुनाने भगवान श्रीकृष्णांना विचारले कीं,
हे केशवा मनुष्य वारंवार एक हजार नावांचा जप कां करतो? त्यापैकी जी पुण्यवान नावे आहेत ती मला सांगा.   
श्रीभगवानुवाच
मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम् ।
गोविन्दं पुण्डरीकाक्षं माधवं मधुसूदनम् ॥ २ ॥
पद्मनाभं सहस्राक्षं वनमालिं हलायुधम् ।
गोवर्धनं हृषीकेशं वैकुण्ठं पुरुषोत्तमम् ॥ ३ ॥
विश्र्वरुपं वासुदेवं रामं नारायणं हरिम् ।
दामोदरं श्रीधरं च वेदाङ्गं गरुडध्वजम् ॥ ४ ॥
अनन्तं कृष्णगोपालं जपतो नास्ति पातकम् ।
गवां कोटिप्रदानस्य अश्र्वमेधशतस्य च ॥ ५ ॥
कन्यादानसहस्राणां फलं प्रापोन्ति मानवः । 
अमायां वा पौर्णमास्यामेकादश्यां तथैव च ॥ ६ ॥
सन्ध्याकाले स्मरेन्ननित्यं प्रातःकाले तथैव च ।
मध्याह्ने च जपन्नित्यं सर्वपापैः प्रमुच्यते ॥ ७ ॥
२ ते ७) श्रीभगवान म्हणाले,
अर्जुना, मत्स्य, कूर्म, वराह, वामन, जनार्दन, गोविन्द, पुण्डरिकाक्ष, माधव, मधुसूदन, पद्मनाभ, सहस्राक्ष, वनमाली, हलायुध, गोवर्धन, हृषीकेश, वैकुण्ठ, पुरुषोत्तम, विश्र्वरुप, वासुदेव, राम, नारायण, हरि, दामोदर, श्रीधर, वेदाङ्ग, गरुडध्वज, अनन्त आणि कृष्णगोपाल या नावांचा जप करणार्‍या माणसाच्या पापांचा नाश होतो. त्याला एक कोटी गोदान केल्याचे, शंभर अश्र्वमेध यज्ञ केल्याचे आणि एक हजार कन्यादान केल्याचे फळ मिळते. अमावास्या, पौर्णिमा तसेच एकादशीला आणि प्रत्येक दिवशी सायंकाळीं, प्रातःकाळी व मध्याह्न काळी या नावांचा जप करणार्‍या माणसाच्या सर्व पापांचा नाश होतो.     
इति श्रीकृष्णार्जुनसंवादे श्रीविष्णोरष्टाविंशतिनाम स्तोत्रं सम्पूर्णम् ॥
Snri VishnorShtaVinshatiNam Stotram 
श्रीविष्णोरष्टाविंशतिनाम स्तोत्रम्


Custom Search

No comments: