Showing posts with label Ketu Stotra. Show all posts
Showing posts with label Ketu Stotra. Show all posts

Monday, April 6, 2015

Ketu Ashtottar ShatNamavalihi केतु अष्टोत्तर शतनामावलि


Ketu Ashtottar ShatNamavalihi 
Ketu Ashtottar ShatNamavalihi; these are 108 names of Bhagwan Ketu. Names are in Sanskrit. Whenever Ketu is badly placed in the horoscope, it is better to recite these names to minimize the troubles.
केतु अष्टोत्तर शतनामावलि
१) ॐ केतवे नमः २) ॐ स्थूल शिरसे नमः ३) ॐ शिरोमात्राय नमः ४) ॐ ध्वजा कृतये नमः ५) ॐ नवग्रहयुताय नमः 
६) ॐ सिंहिकासुरी गर्भ संभवाय नमः ७) ॐ महाभीतिकराय नमः ८) ॐ चित्रवर्णाय नमः ९) ॐ श्री पिंगळाक्षकाय नमः 
१०) ॐ फुल्ल धूम्र संकाषाय नमः ११) ॐ तीक्ष्ण दंष्ट्राय नमः
१२) ॐ महोदराय नमः १३) ॐ रक्तनेत्राय नमः १४) ॐ चित्रकारिणे नमः १५) ॐ तीव्रकोपाय नमः १६) ॐ महासुराय नमः १७) ॐ क्रूरकण्ठाय नमः १८) ॐ क्रोधनिधये नमः 
१९) ॐ छायाग्रह विशेषकाय नमः २०) ॐ अन्त्यग्रहाय नमः 
२१) ॐ महाशीर्षाय नमः २२) ॐ सूर्यारये नमः २३) ॐ पुष्पवद् ग्राहिणे नमः २४) ॐ वरहस्ताय नमः २५) ॐ गदापाणये नमः २६) ॐ चित्रवस्त्रधराय नमः २७) ॐ चित्रध्वज पताकाय नमः २८) ॐ घोराय नमः २९) ॐ चित्ररथाय नमः ३०) ॐ शिखिने नमः ३१) ॐ कुळुत्थ भक्षकाय नमः ३२) ॐ वैडूर्याभरणाय नमः ३३) ॐ उत्पात जनकाय नमः ३४) ॐ शुक्रमित्राय नमः ३५) ॐ मंदसखाय नमः ३६) ॐ गदाधराय नमः ३७) ॐ नाकपतये नमः ३८) ॐ अंतर्वेदीश्र्वराय नमः ३९) ॐ जैमिनि गोत्रजाय नमः ४०) ॐ चित्रगुप्तात्मने नमः ४१) ॐ दक्षिणामुखाय नमः ४२) ॐ मुकुंदवर पात्राय नमः ४३) ॐ महासुर कुलोद्भवाय नमः ४४) ॐ घनवर्णाय नमः ४५) ॐ लंबदेवाय नमः ४६) ॐ मृत्युपुत्राय नमः ४७) ॐ उत्पातरुप धारिणे नमः ४८) ॐ अदृश्याय नमः ४९) ॐ कालाग्नि सन्निभाय नमः ५०) ॐ नृपीडाय नमः 
५१) ॐ ग्रहकारिणे नमः ५२) ॐ सर्वोपद्रव कारकाय नमः 
५३) ॐ चित्रप्रसूताय नमः ५४) ॐ अनलाय नमः ५५) ॐ सर्वव्याधि विनाशकाय नमः ५६) ॐ अपसव्य प्रचारिणे नमः ५७) ॐ नवमे पापदायकाय नमः ५८) ॐ पंचमे शोकदाय नमः ५९) ॐ उपराग खेचराय नमः ६०) ॐ अतिपुरुष कर्मणे नमः ६१) ॐ तुरीये सुखप्रदाय नमः ६२) ॐ तृतीये वैरदाय नमः ६३) ॐ पापग्रहाय नमः ६४) ॐ स्फोटक कारकाय नमः ६५) ॐ प्राणनाथाय नमः ६६) ॐ पंचमे श्रमकारकाय नमः ६७) ॐ द्वितीयेऽस्फुट वग्दात्रे नमः ६८) ॐ विषाकुलित वक्त्राय नमः ६९) ॐ कामरुपिणे नमः ७०) ॐ सिंहदंताय नमः ७१) ॐ कुशेध्म प्रियाय नमः ७२) ॐ चतुर्थे मातृनाशाय नमः ७३) ॐ नवमे पितृनाशकाय नमः ७४) ॐ अन्त्ये वैरप्रदाय नमः ७५) ॐ सुतानंदन्निधनकाय नमः ७६) ॐ सर्पाक्षिजाताय नमः ७७) ॐ अनंगाय नमः ७८) ॐ कर्मराश्युद्भवाय नमः ७९) ॐ उपांते कीर्तिदाय नमः ८०) ॐ सप्तमे कलहप्रदाय नमः ८१) ॐ अष्टमे व्याधिकर्त्रे नमः 
८२) ॐ धने बहुसुख प्रदाय नमः ८३) ॐ जनने रोगदाय नमः 
 ८४) ॐ ऊर्ध्वमूर्धजाय नमः ८५) ॐ ग्रहनायकाय नमः 
८६) ॐ पापदृष्टये नमः ८७) ॐ खेचराय नमः ८८) ॐ शांभवाय नमः ८९) अशेषपूजिताय नमः ९०) ॐ शाश्र्वताय नमः ९१) ॐ नटाय नमः ९२) ॐ शुभाशुभ फलप्रदाय नमः 
९३) ॐ धूम्राय नमः ९४) ॐ सुधापायिने नमः ९५) ॐ अजिताय नमः ९६) ॐ भक्रवत्सलाय नमः ९७) ॐ सिंहासनाय नमः ९८) ॐ केतुमूर्तये नमः ९९) ॐ रवींदुद्युति नाशकाय नमः १००) ॐ अमराय नमः १०१) ॐ पीडकाय नमः १०२) ॐ अमर्त्याय नमः १०३) ॐ विष्णुदृष्टाय नमः 
१०४) ॐ असुरेश्र्वराय नमः १०५) ॐ भक्तरक्षाय नमः 
१०६) ॐ वैचित्र्य कपटस्यंदाय नमः १०७) ॐ विचित्रफलदायिने नमः १०८) भक्ताभीष्ट फलप्रदाय नमः
॥ इति केतु अष्टोत्तर शतनामावली संपूर्णा ॥   
  
Ketu Ashtottar ShatNamavalihi 
केतु अष्टोत्तर शतनामावलि


Custom Search

Monday, March 24, 2014

KetuPanchaVinshatiNam Stotra केतुपचविंशतिनामस्तोत्रम्


KetuPanchaVinshatiNam Stotra 
This is a Ketu Stotra of his 25 names. It is in Sanskrit. This stotra is from Skandha Purana. The horoscope in which Ketu is badly placed or it is with Saturn, Mars, Harshal, Neptune such people are requested to recite or listen this stotra every day in Ketu Mahadasha or AnterDasha or when the above Grahas are passing in the house where Ketu Is placed.
केतुपचविंशतिनामस्तोत्रम् 
अस्य श्रीकेतुपञ्चविंशतीनामस्तोत्रस्य मधुच्छन्दो ऋषिः । 
गायत्री छन्दः । केतुर्देवता । केतुप्रीत्यर्थं जपे विनियोगः ॥ 
केतुः कालः कलयिता धूम्रकेतुर्विवर्णकः । 
लोककेतुर्महाकेतुः सर्वकेतुर्भयप्रदः ॥ १ ॥ 
रौद्रो रुद्रप्रियो रुद्रः क्रूरकर्मा सुगन्धधृक् । 
पलाशधूमसंकाशश्चित्रयज्ञोपवीतधृक् ॥ २ ॥ 
तारागणविमर्दी च जैमिनेयो ग्रहाधिपः । 
पञ्चविंशति नामानि केतोर्यः सततं पठेत् ॥ ३ ॥ 
तस्य नश्यंति बाधाश्च सर्वाः केतुप्रसादतः । 
धनधान्यपशूनां च भवेत् वृद्धिर्न संशयः ॥ ४ ॥ 
॥ इति श्रीस्कंदपुराणे केतोः पञ्चविंशतिनामस्तोत्रम् संपूर्णम् ॥
KetuPanchaVinshatiNam Stotra 
केतुपचविंशतिनामस्तोत्रम्


Custom Search