Showing posts with label श्रीसंतान गणपति स्तोत्रम्. Show all posts
Showing posts with label श्रीसंतान गणपति स्तोत्रम्. Show all posts

Saturday, September 6, 2014

ShriSantanGanpati Stotram श्रीसंतान गणपति स्तोत्रम्


ShriSantanGanpati Stotram 
ShriSantanGanapati Stotram is in Sanskrit. It is said that a couple if recites this stotra daily then can have an issue (santati). Such santati is having a good health, intelligent, devotee of God Ganapati and has long life. However Stotra is to be recited daily with faith, devotion and concentration.
श्रीसंतान गणपति स्तोत्रम्
नमोऽस्तु ते गणनाथाय सिद्धिबुद्धियुताय च ।
सर्वप्रदाय देवाय पुत्रवृद्धिप्रदाय च ॥ १ ॥
गुरुदराय गुरवे गोप्त्रे गुह्यसिताय ते ।
गोप्याय नोदिताशेषभुवनाय चिदात्मने ॥ २ ॥
विश्र्वमूलाय भव्याय विश्र्वसृष्टिकराय ते ।
नमो नमस्ते सत्याय सत्यपूर्णाय शुण्डिने ॥ ३ ॥
एकदंताय शुद्धाय सुमुखाय नमो नमः ।
प्रपन्नजनपालाय प्रकृतार्तिविनाशिने ॥ ४ ॥
शरणं भव देवेश सन्ततिं सुदृढां कुरु ।
भविष्यन्ति च ये पुत्रा मत्कुले गणनायक ॥ ५ ॥
ते सर्वे व पूजार्थे निरताः स्युर्वरो मतः ।
पुत्रप्रदमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ॥ ६ ॥
॥ इति श्रीसन्तानगणपतिस्तोत्रं संपूर्णम् ॥ 
( साभार श्रीगणपतीची प्रभावी स्तोत्रे )

ShriSantanGanpati Stotram 
श्रीसंतान गणपति स्तोत्रम्


Custom Search