Saturday, September 6, 2014

ShriSantanGanpati Stotram श्रीसंतान गणपति स्तोत्रम्


ShriSantanGanpati Stotram 
ShriSantanGanapati Stotram is in Sanskrit. It is said that a couple if recites this stotra daily then can have an issue (santati). Such santati is having a good health, intelligent, devotee of God Ganapati and has long life. However Stotra is to be recited daily with faith, devotion and concentration.
श्रीसंतान गणपति स्तोत्रम्
नमोऽस्तु ते गणनाथाय सिद्धिबुद्धियुताय च ।
सर्वप्रदाय देवाय पुत्रवृद्धिप्रदाय च ॥ १ ॥
गुरुदराय गुरवे गोप्त्रे गुह्यसिताय ते ।
गोप्याय नोदिताशेषभुवनाय चिदात्मने ॥ २ ॥
विश्र्वमूलाय भव्याय विश्र्वसृष्टिकराय ते ।
नमो नमस्ते सत्याय सत्यपूर्णाय शुण्डिने ॥ ३ ॥
एकदंताय शुद्धाय सुमुखाय नमो नमः ।
प्रपन्नजनपालाय प्रकृतार्तिविनाशिने ॥ ४ ॥
शरणं भव देवेश सन्ततिं सुदृढां कुरु ।
भविष्यन्ति च ये पुत्रा मत्कुले गणनायक ॥ ५ ॥
ते सर्वे व पूजार्थे निरताः स्युर्वरो मतः ।
पुत्रप्रदमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ॥ ६ ॥
॥ इति श्रीसन्तानगणपतिस्तोत्रं संपूर्णम् ॥ 
( साभार श्रीगणपतीची प्रभावी स्तोत्रे )

ShriSantanGanpati Stotram 
श्रीसंतान गणपति स्तोत्रम्


Custom Search

No comments: