Showing posts with label ShriDattaTreya PrarthanaStotram. Show all posts
Showing posts with label ShriDattaTreya PrarthanaStotram. Show all posts

Thursday, August 11, 2016

ShriDattaTreya PrarthanaStotram श्रीदत्तात्रेय प्रार्थना स्तोत्र


ShriDattaTreya PrarthanaStotram 
ShriDattaTreya PrarthanaStotram is in Sanskrit. It is created by p.p. Vasudevanand Saraswati. It is a prayer addressed to God Dattatreya.
श्रीदत्तात्रेय प्रार्थना स्तोत्र  
समस्तदोषशोषणं स्वभक्तचित्ततोषणं ।
निजाश्रितप्रपोषणं यतीश्र्वराग्र्यभूषणम् ।
त्रयीशिरोविभूषणं प्रदर्शितार्थदूषणं ।
भजेऽत्रिजं गतैषणं विभुं विभूतिभूषणम् ॥ १ ॥
समस्तलोककारणं समस्तजीवधारणं ।
समस्तदुष्टमारणं कुबुद्धिशक्तिजारणम् । 
भजद्भयाद्रिदारणं भजत्कुकर्मवारणं ।
हरिं स्वभक्ततारणं नमामि साधुचारणम् ॥ २ ॥  
नमाम्यहं मुदास्पदं निवारिताखिलापदं ।
समस्तदुःखतापदं मुनीन्द्रवन्द्य ते पदम् ।
यदञ्चितान्तरामदम् विहाय नित्यसंमदं ।
प्रयान्ति नैव ते मिदं मुहुर्भजन्ति चाविदम् ॥ ३ ॥
प्रसीद सर्वचेतने प्रसीद बुद्धिचेतने ।
स्वभक्तहृन्निकेतने सदाम्ब दुःखशांतने ।
त्वमेव मे प्रसूर्मता त्वमेव मे प्रभो पिता ।
त्वमेव मेऽखिलार्थदोऽखिलाकतोऽविता ॥ ४ ॥
॥ इति श्रीमत् परमहंस परिव्राजकाचार्य श्रीवासुदेवानंदसरस्वतीविरचितं श्रीदत्तात्रेयप्रार्थनास्तोत्रं संपूर्णम् ॥  
ShriDattaTreya PrarthanaStotram श्रीदत्तात्रेय प्रार्थना स्तोत्र  


Custom Search