Monday, November 14, 2011

Tulsi Stuti तुलसी स्तुतिः

Bhagwan ShriHari

Tulsi Stuti

 Tulsi Stuti or Tulsi praise is in Sanskrit. Bhagwan Narayan had said that this Stuti is done by Bhagwan ShriHari. First Bhagwan ShriHari performed pooja of Devi Tulsi and then he praised Devi Tulsi. He said: Wise people call a place as ‘Vrinda Van‘where Vrinda (Tulsi) and other Vrinda type trees grow together. I worship my beloved Tulsi who is famous by the name “Vrinda”. She appeared in Vrindavan in very old times. Hence she is called as Vrindavani. I worship Devi Vrindavani. She is being worshiped among many trees. Hence she is called as “Vishwapoojita”. Thus I worship her who is being worshiped by many in the world. Devi Tulsi has made the entire world pious by her presence; I worship Such “Vishwapawani” (Devi Tulsi) and remember her. Even we worship Gods with many flowers they get pleased when they are offered Tulsi patra (leaf of Holy Tulsi). Hence Devi Tulsi is called as “Pushpasara”. In deep sorrow I worship her to bless me with the Darshan. Devotee becomes happy when he finds Tulsi patra. Thus she makes all devotees happy and she has been called and famous as “Nandini” by them. I request her to bless me now. She can’t be compared in the whole world (meaning of the word “tulana”). As such she has become by the name “Tulsi”. I bow to her. That very pious Devi Tulsi is inseparable from God Shrikrishna as such she is famous as “Krishnajivani’. I request such Devi Tulsi to protect my life. 
तुलसी स्तुतिः
 नारायण उवाच
 अन्तर्हितायां तस्यां च गत्वा च तुलसीवनम् I
 हरिः सम्पूज्य तुष्टाव तुलसीं विरहातुरः II १ II 
श्रीभगवानुवाच 
वृन्दारूपाश्च वृक्षाश्च यदैकत्र भवन्ति च I 
विदुर्बुधास्तेन वृन्दां मत्प्रियां तां भजाम्यहम् II २ II 
पुरा बभूव या देवी त्वादौ वृन्दावने वने I 
तेन वृन्दावनी ख्याता सौभाग्यां तां भजाम्यहम् II 3 II 
असंख्येषु च विश्वेषु पूजिता या निरन्तरम् I 
तेन विश्वपूजिताख्यां जगत्पूज्यां भजाम्यहम् II ४ II 
असंख्यानि च विश्वानि पवित्राणि यया सदा I 
तां विश्वपावनीं देवीं विरहेण स्मराम्यहम् II ५ II 
देवा न तुष्टाः पुष्पाणां समूहेन यया विना I 
तां पुष्पसारां शुद्धां च द्रष्टुमिच्छामि शोकतः II ६ II 
विश्वे यत्प्राप्तिमात्रेण भक्तानन्दो भवेद् ध्रुवम् I 
नन्दिनी तेन विख्याता सा प्रीता भवताद्धि मे II ७ II 
यस्या देव्यास्तुला नास्ति विश्वेषु निखिलेषु च I 
तुलसी तेन विख्याता तां यामि शरणं प्रियाम् II ८ II 
कृष्णजीवनरुपा या शश्वत्प्रियतमा सती I 
तेन कृष्णजीवनीति मम रक्षतु जीवनम् II ९ II 
II इति श्रीब्रह्मवैवर्ते प्रकृतिखण्डे तुलसी स्तुतिः श्रीतुलसिमातां समर्पणमस्तु II
Tulsi Stutihi
Narayana Uvacha (said)
antarhitaayaam tasyaam cha gatvaa cha tulsivanam I
harihi sampoojya tushtava tulasim virahaaturaha II 1 II
Shri Bhagwanuvacha (shri Bhagwan said)
Vrundaaroopaashcha vrukshaashcha yadaikatra bhavanti cha I
vidurbudhasten matpriyaam taam bhjaamyaham II 2 II
pura babhuva yaa devi tvaadou vrundaavane vane I
ten vrundaavani khyaataa soubhaagyaam taam bhjaamyaham II 3 II
asamkhyeshu cha vishveshu poojitaa yaa nirantaram I
ten vishvapoojitaakhyaam jagatpoojyaam bhjaamyaham II 4 II 
asamkhyani cha vishvaani pavitraani yayaa sadaa I
taam vishvapaavanim devim virahena smaraamyaham II 5 II
deva na tushtaahaa pushanaam samoohena yayaa vinaa I
taam pushpasaaraam shuddhaam cha drashtumichchhami shokataha II 6 II
vishve yatpraaptimaatrena bhaktaanando bhaved dhruvam I
nandini tena vikhyaataa saa pritaa bhavataaddhi me II 7 II
yasyaa devyaastulaa naasti vishveshu nikhileshu cha I
tulsi ten vikhyaataa taam yaami sharanam priyaam II 8 II
krishnajivanarupaa yaa shashvatpriyatamaa sati I
ten krushnajivaniti mama rakshatu jivanam II 9 II

II iti shri brahma vaivarte prakruti khande tulsi stutihi tulasimaataam samarpanmstu II

तुलसी स्तुती मराठी अर्थ:

 नारायण म्हणाले,
 हे मुने! तुलसी अंतर्धान झाल्यावर भगवान श्रीहरि तिच्या विरहाने व्याकुळ होऊन वृन्दावनांत जाऊन त्यांनी तुलसीची पूजा तिची स्तुती केली. 
श्रीभगवान श्रीहरि म्हणाले, 
जेव्हा वृंदा (तुलसी) रूपी वृक्ष तसेच दुसरे वृक्ष एकत्र असतात तेव्हा त्या वृक्ष समुदायाला, वनाला ज्ञानी लोक वृंदा म्हणतात. अशा "वृंदा" नावाने प्रसिद्ध असलेल्या प्रिय तुलसीची मी उपासना करतो. जी देवी प्राचीनकाळी वृंदावनात प्रकट झाली होती, ज्यामुळे तिला "वृंदावनी" म्हणतात; त्या सौभाग्यवती देवीची मी उपासना करतो. जी पुष्कळ वृक्षामध्ये लोकांकडून पूजली जाते, ज्यामुळे तिचे नाव "विश्वपूजिता" पडले आहे, त्या जगात पूज्य देवीची मी उपासना करतो. जीने नेहमी अनंत विश्वांना पावन केले आहे त्या "विश्वपावनी" देवीचे विरहाने व्याकुळ होऊन मी स्मरण करतो. अन्य पुष्पे अर्पण करून सुद्धा देवता तुलसीदल अर्पण केल्याशिवाय प्रसन्न होत नाहीत अशा "पुष्पसारा" पुष्पांमध्ये सारभूत असलेल्या अशा शुद्धस्वरूपिणी तुलसी देवीचे शोकाने व्याकुळ झालेला मी दर्शन करू इच्छितो. संसारात जिच्या प्राप्तीने भक्त आनंदित होतात त्या "नंदिनी"ने, भगवती तुलासीने माझ्यावर प्रसन्न व्हावे. ज्या देवीची संपूर्ण विश्वांत तुलना होऊ शकत नाही म्हणून ती "तुलसी" नावाने प्रसिद्ध आहे, त्या माझ्या प्रियेला मी शरण जातो. जी साध्वी तुलसी वृंदारूपाने भगवान श्रीकृष्णांची जीवनस्वरूपा आहे आणि त्यांची नेहमी प्रियतमा असल्याने "कृष्णजीवनी" नावाने विख्यात आहे, ती देवी तुलसी माझ्या जीवनाचे रक्षण करो. 
Tulsi Stuti



Custom Search

No comments: