Sunday, October 7, 2012

Pitru Stuti पितृस्तुति

Pitru Stuti 
Pitru Stuti is a wonderful creation of Prajapita Ruchi and it is from Garud Purana. It is in Sanskrit and it is a praise of our Pitrues (our family members who are not with us now meaning they are dead, however we remember them and perform some religious rights for them). I am uploading this Pitru Stuti for all such people who remember their Pitrues and perform religious rights for them according to custom. I thank Gita Press Gorakhpur which has published Garud Purana which helped me a lot for this upload. 
Pitru Pandharavada means nothing but performing religious rights for our family members who are not with us meaning who are dead. Every year we perform such rights between Bhadrapad Krishna paksha pratipada to Bhadrapad Krishna paksha amavasya. The easiest way to remember is it starts immediately after our Ganesh Festival and ends one day before starting of our Navaratri Festival. This is a special fifteen days period when we remember our expired family members on their Tithi day corresponding to the Tithi in this period. On this day we offer food, water, clothes and donations in their names and in return we receive blessings from them. This year we are performing such rights from 1-10-2012 to 15-10-2012. 
I am uploading Pitru Stuti which is done by Ruchi. Ruchi was Prajapati. On the day of their (ancestors‘s) death Ruchi perform all the required religious rights so that they would receive higher state in their life of after death. Ruchi had created this Pitru Stuti so that his ancestors would bless him. It would be better if we recite this Pitru Stuti after performing religious rights for our ancestors‘s in this Pitru Pandharavada and on their day of death. In few days I am also going to upload one stotra for this Pitru Pandharavada if it works according to my plans. 
I am trying to explain the meaning of this Pitru Stuti. 
Ruchi Said. 
I bow to all my Pitrus who after performing religious rights (Swadha) by Gods become pleased and happy. 
I bow to all my Pitrus who after performing religious rights (by mind) by Rushies for receiving bhukti and mukti; devotionally make them pleased and happy. 
In the heaven Siddhas while performing religious rights, offer food, water and eatables and make all the Pitrus happy. 
I bow to all my Pitrues (ancestors). Many unknown people who are in heaven and for receiving spiritual powers and who perform such rights devotionally for Pitrues with whatever they have with them. 
I bow to such Pitrues. On the earth we, also perform religious rights for our Pitrues so that they become happy and bless us. . 
I bow to all my Pitrues (ancestors). Ruchi performs all required religious rights such as offering food, water, many eatables and make donations of money, ornaments in the name of ancestors. 
There are four main Pitrues. Their names are Aghnishvat, Bahirshad, Aajyap and Somap. 
He requests Aghnishvat to protect him from East. 
He requests Bahirshad to protect him from South. 
He requests Aajyap to protect him from West. 
He requests Somap to protect him from North. 
He requests for such protection from Demons, Ghosts and others. 
There is much more to explain but there is limitation of space. 
 It would be better if we recite this Pitru Stuti after performing religious rights for our ancestors‘s in this Pitru Pandharavada and on their day of death so that we receive blessings from our Pitrues. 

पितृस्तुति 
रुचिरुवाच
नमस्येsहं पितॄन् भक्त्या ये वसन्त्यधिदैवतम् । 
देवैरपि हि तर्प्यन्ते ये श्राद्धेषु स्वधोत्तरैः ॥ १ ॥
नमस्येsहं पितॄन् स्वर्गे ये तर्प्यन्ते महर्षिभिः । 
श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभि: ॥ २ ॥
नमस्येsहं पितॄन् स्वर्गे सिद्धाः संतर्पयन्ति यान् ।
श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः ॥ ३ ॥
नमस्येsहं पितॄन् भक्त्या येsर्च्यन्ते गुह्यकैर्दिवि । 
तन्मयत्वेन वाञ्छद्भिर्ॠद्धिमात्यन्तिकीं पराम् ॥ ४ ॥ 
नमस्येsहं पितॄन् मर्त्यैरर्च्यन्ते भुवि ये सदा । 
श्राद्धेषु श्राद्धयाभीष्टलोकपुष्टिप्रदायिनः ॥ ५ ॥
नमस्येsहं पितॄन् विप्रैरर्च्यन्ते भुवि ये सदा । 
वाञ्छिताभीष्टलाभाय प्राजापत्यप्रदायिनः ॥ ६ ॥
नमस्येsहं पितॄन् ये वै तर्प्यन्तेsरण्यवासिभिः । 
वन्यैः श्राद्धैर्यताहारैस्तपोनिर्धूतकल्मषैः ॥ ७ ॥
नमस्येsहं पितॄन् विप्रैर्नैष्ठिकैर्धर्मचारिभिः । 
ये संयतात्मभिर्नित्यं संतर्प्यन्ते समाधिभिः ॥ ८ ॥
नमस्येsहं पितॄञ्छ्राद्धै राजन्यास्तर्पयन्ति यान् ।
कव्यैरशेषैर्विधिवल्लोकद्वयफलप्रदान् ॥ ९ ॥
नमस्येsहं पितॄन् वैश्यैरर्च्यन्ते भुवि ये सदा । 
स्वकर्माभिरतैर्न्नित्यं पुष्पधूपान्नवारिभिः ॥ १० ॥
नमस्येsहं पितॄञ्छ्राद्धे शूद्रैरपि च भक्तितः । 
संतर्प्यन्ते जगत्कृत्स्नं नाम्ना ख्याताः सुकालिनः ॥ ११ ॥ 
 नमस्येsहं पितॄञ्छ्राद्धे पाताले ये महासुरैः । 
संतर्प्यन्ते सुधाहारास्त्यक्तदम्भमदैः सदा ॥ १२ ॥
 नमस्येsहं पितॄञ्छ्राद्धैरर्च्यन्ते ये रसातले । 
भोगैरशेषैर्विधिवन्नागैः कामानभीप्सुभिः ॥ १३ ॥
नमस्येsहं पितॄञ्छ्राद्धैः सर्पैः संतर्पितान् सदा । 
तत्रैव विधिवन्मन्त्रभोगसम्पत्समन्वितैः ॥ १४ ॥
पितॄन्नमस्ये निवसन्ति साक्षाद्दे देवलोकेsथ महीतले वा ।
 तथान्तरिक्षे च सुरारिपूज्यास्ते वै प्रतीच्छन्तु मयोपनीतम् ॥ १५ ॥
पितॄन्नमस्ये परमार्थभूता ये वै विमाने नोवसन्त्यमूर्ताः ।
यजन्ति यानस्तमलैर्मनोभिर्योगीश्र्वराः क्लेशविमुक्तिहेतून् ॥ १६ ॥
पितॄन्नमस्ये दिवि ये च मूर्त्ताः स्वधाभुजः काम्यफलाभिसन्धौ ।
प्रदानशक्ताः सकलेप्सितानां विमुक्तिदा येsनभिसंहितेषु ॥ १७ ॥
 तृप्यन्तु तेsस्मिन्पितरः समस्ता इच्छावतां ये प्रदिशन्ति कामान् ।
सुरत्वमिन्द्रत्वमितोsधिकं वा गजाश्र्वरत्नानि महागृहाणि ॥ १८ ॥
सोमस्य ये रश्मिषु येsर्कबिम्बे शुक्ले विमाने च सदा वसन्ति ।
तृप्यन्तु तेsस्मिन्पितरोsन्नतोयैर्गन्धादिना पुष्टिमितो व्रजन्तु ॥ १९ ॥
येषां हुतेsग्रौ हविषा च तृप्तिर्ये भुञ्जते विप्रशरीरसंस्थाः ।
ये पिण्डदानेन मुदं प्रयान्ति तृप्यन्तु तेsस्मिन्पितरोsन्नतोयैः ॥ २० ॥
ये खड्गमांसेन सुरैरभीष्टैः कृष्णैस्तिलैर्दिव्यमनोहरैश्र्च ।
कालेन शाकेन महर्षिवर्यैः संप्रीणितास्ते मुदमत्र यान्तु ॥ २१ ॥
कव्यान्यशेषाणि च यान्यभीष्टान्यतीव तेषां मम पूजितानाम् ।
तेषां च सांनिध्यमिहास्तु पुष्पगन्धाम्बुभोज्येषु मया कृतेषु ॥ २२ ॥
दिने दिने ये प्रतिगृह्णतेsर्चा मासान्तपूज्या भुवि येsष्टकासु ।
ये वत्सरान्तेsभ्युदये च पूज्याः प्रयान्तु ते मे पितरोsत्र तुष्टिम् ॥ २३ ॥
पूज्या द्विजानां कुमुदेन्दुभासो ये क्षत्रियाणां ज्वलनार्कवर्णाः ।
तथा विशां ये कनकावदाता नीलीप्रभाः शूद्रजनस्य ये च ॥ २४ ॥
तेsस्मिन्समस्ता मम पुष्पगन्धधूपाम्बुभोज्यादिनिवेदनेन ।
तथाग्निहोमेन च यान्ति तृप्तिं सदा पितृभ्यः प्रणतोsस्मि तेभ्यः ॥ २५ ॥
ये देवपूर्वाण्यभितृप्तिहेतोरश्नन्ति कव्यानि शुभाह्रतानि ।
तृप्ताश्र्च ये भूतिसृजो भवन्ति तृप्यन्तु तेsस्मिन् प्रणतोsस्मि तेभ्यः ॥ २६ ॥
रक्षांसि भूतान्यसुरांस्तथोग्रान् निर्णाशयन्तु त्वशिवं प्रजानाम् ।
आद्दाः सुराणाममरेशपूज्यास्तृप्यन्तु तेsस्मिन् प्रणतोsस्मि तेभ्यः ॥ २७ ॥
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा । 
व्रजन्तु तृप्तिं श्राद्धेsस्मिन्पितरस्तर्पिता मया ॥ २८ ॥
 अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम् । 
तथा बर्हिषदः पान्तु याम्यां मे पितरः सदा ।
प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः ॥ २९ ॥
रक्षोभूरपिशाचेभ्यस्तथैवासुरदोषतः । 
सर्वतः पितरो रक्षां कुर्वन्तु मम नित्यशः ॥ ३० ॥
विश्र्वो विश्र्वभुगाराध्यो धर्मो धन्यः शुभाननः । 
भूतिदो भूतिकृद भूतिः पितृणां ये गणा नव ॥ ३१ ॥
कल्याणः कल्यदः कर्ता कल्य कल्यतराश्रयः । 
कल्यताहेतुरनघःषडिमे ते गणाः स्मृताः ॥ ३२ ॥
वरो वरेण्यो वरदस्तुष्टिदः पुष्टिदस्तथा । 
विश्र्वपाता तथा धाता सप्तैते च गणाः स्मृताः ॥ ३३ ॥
महान्महात्मा महितो महिमावान्महाबलः । 
गणाः पञ्च तथैवैते पितृणां पापनाशनाः ॥ ३४ ॥
सुखदो धनदश्र्चान्यो धर्मदोsन्यश्र्च भूतिदः । 
पितृणां कथ्यते चैव तथा गणचतुष्टयम् ॥ ३५ ॥ 
एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत् । 
त एवात्र पितृगणास्तुष्यन्तु च मदाहितात् ॥ ३६ ॥ 
॥ इति श्री गरुड पुराणे प्रजापति रुचिकृतं पितृ स्तुति संपूर्णा ॥
Pitru Stuti 
 namsye ahm pitrun bhktya ye vasntyadhidaivatam I 
devairapi hi tarpynte ye shraddheshu svadhottaraihi II 1 II 
namsye ahm pitrun swarge ye tarpyante maharshibhihi I 
shraddhai manomayai bhaktya bhukti muktim abhipsubhihi II 2 II 
namsye ahm pitrun swarge siddhaha santarpayanti yaan I 
shraaddheshu divyaihi sakalai upaharaianuttamaihi II 3 II 
namsye ahm pitrun bhktya ye archyante guhyakairdivi I 
tnmyatven vanchatbhirruddhi maatyantikee pram II 4 II 
namsye ahm pitrun martyaiarchynte bhuvi ye sadaa I 
shraaddheshu shraddhyaabhishtalok pushti pradayinaha II 5 II 
namsye ahm pitrun viprairchyante bhuvi ye sadaa I 
 vanchitaabhiishta labhay prajaptya pradaayinaha II 6 II 
namsye ahm pitrun ye vai tarpynte arnyvasibhihi I 
vanyai shraddhaiytaharaistponitdhootklmshai II 7 II 
namsye ahm pitrun viprairnaishthikairdharmcharibhihi I 
ye sanyatatmbhrnityam santrpynte smadhibhihi II 8 II 
namsye ahm pitrun shraddhai tajnyastapynti yan I 
kvyairsheshairvidhivllokdhyaflpradan II 9 II 
 namsye ahm pitrun vaishyairchynte bhoovi ye sda I 
svakrmabhirtairnnityam pushpapannavaribhihi II 10 II 
namsye ahm pitrun shraddhe shoodrairpi cha bhktitaha I 
sanrpyante jagat krutsnam namna khyataha sukalinaha II 11 II 
namsye ahm pitrun shraddhe patale ye mahasuraihi I 
santarpyante sudhaharastyaktadambhamdaihi sadaa II 12 II 
namsye ahm pitrun shraaddhe archyante ye rasatale I 
bhogairsheshairvidhivannagaihi kamanbhipsubhihi II 13 II 
namsye ahm pitrun shradaihi sarpai santarpitaan sadaa I 
tatraiva vidhivan mantra bhoga sampatsamanvitaihi II 14 II 
pitrn namasye nivasanti sakshaat ye devaloke ath mahitale vaa I 
tathaantarikshe cha suraripoojyaaste vai ptatichantu mayopnitam II 15 II 
pitrun namasye paramaarthabhootaa ye vai vimane novsntyamoortaaha I 
yajanti yaanastmlairmnobhiryogishvaraha kleshamuktihetun II 16 II 
pitrun namasye divi ye cha moorttaahaa swadhaabhujaha kamyafalabhisandhou I 
pradaanashaktaha sakalepsitanam vimuktida yeanbhisamhiteshu II 17 II 
trupyantu teasminpitaraha samasta ichchavatam ye pradishanti kaman I 
surtvamindratvamitoadhikam vaa gajashvaratnani mahaagruhani II 18 II 
somasya ye rashmishu yearkbimbe shukle vimane cha sadaa vasanti I 
trupyantu teasminpitro anntoyairgandhaadinaa pushtimito vrjantu II 19 II 
yeshaam huteagrou hvisha cha truptiryai bhumjte viprasharirsansthaha I 
ye pindadanen mudam prayaanti trupyntu teasminpitroanntoyaihi II 20 II 
ye khadgamamsen surairbhishtaihi krushnastilairdivyamnohraishcha I 
kalen shaken maharshivaryaihi samprinitaaste mudmatra yantu II 21 II 
kavyanyasheshaani cha yanybhishtanyativ teshaam mam poojitaanaam I 
tesham cha sannidhyamihastu pushpagandhanbubhojyeshu mya kruteshu II 22 II 
dine dine ye pratigruhnatearcha maasaantapoojyaa bhuvi yeashtakaasu I 
ye vatsatanteabhyudaye cha poojyaha prayantu te me pitaroatra tushtim II 23 II 
poojyaa dvijaanaam kumudendubhaso ye kshatriyaanaam jvalanarkvarnaaha I 
tathaa vishaam ye kanakaavadaataa niliprabhaaha shudrajanasya ye cha II 24 II 
teasminsamastaa mam pushpagandhadhoopambubhojyadinivednen I 
tathaagnihomen cha yaanti truptim sadaa pitrubhyaha pranatoasmi tebhyaha II 25 II 
ye devpoornaanyabhitruptihetorshnanti kavyani I 
truptaascha ye bhootisrujo bhavanti trupyantu te asmin pranato asmi tebhyaha II 26 II 
rakshansi bhootaanyasuranstthograan nirnaashayantu tvashivam prajaanaam I 
aadyaaha suranammreshapoojyaastrupyntu te asmin pranatoasmi tebhyaha II 27 II 
agnishvaattaa barhishada aajypaaha sompaastathaa I 
vrajantu truptim shraaddhe asminpitaraatrpitaa mayaa II 28 II 
agnishvaattaa pitruganaaha prachim rakshantu me disham I 
tathaa brhishada paantu yaamyam me pitaraha sadaa I 
pratichimajyapaastadvadudichimapi sompaaha II 29 II 
rakshobhoorapishaachibhyastathaivasurdos hataha I 
sarvataha pitaro rakshaam krurvantu mam nityashaha II 30 II 
vishvo vishvabhugaaraadhyo dharmo dhanyaha shubhaananaha I 
bhutido bhootikrud bhootihi pitrunaam ye ganaa nava II 31 II 
kalyaanaha kalyadaha kartaa kalya kalyataraashrayaha I 
kalyataaheturanaghahashadime te ganaaha smrutaha II 32 II 
varo varenyo varadstudhtidaha pushtidstathaa I 
vishvapaataa tathaa dhaataa saptaite cha ganaha smrutaha II 33 II 
mahanmahaatmaa mahito mahimavnmahaabalaha I 
ganaaha pancha tathaivaite pitrunaam paapanashanaaha II 34 II 
sukhado dhanadashchaanyo dharmado anyashcha bhootidaha I 
pitrunaam kthyate chaiva tathaa ganachatushtayam II 35 II 
ekatrishatpitruganaa yairvyapyamakhilam jagat I 
ta evaatra pitruganaastushyantu cha madaahitaat II 36 II 
II iti shri garud puraane prajaapati ruchikrutam pitru stuti sampoornaa II


Pitru Stuti 
 पितृस्तुति


Custom Search

No comments: