Thursday, February 12, 2015

Dirghayushya Sukta दीर्घायुष्य-सूक्त


Dirghayushya Sukta 
Dirghayushya Sukta is in Sanskrit. It is from Atharvved; Paipalad branch. Pippalad is the Rushi. He has requested God Brahma, God Indra, God Aaditya, God Vaayu, God Soma, Pruthvi Devi, Rushies, Gandharvas, Apsaras and many more to bless him with long life and Dhana. This is a very powerful Sukta which gives all living beings a long life.
दीर्घायुष्य-सूक्त
सं मा सिञ्चन्तु मरुतः सं पूषा सं बृहस्पतिः ।
सं मायमग्निः सिञ्चन्तु प्रजया च धनेन च ।
दीर्घमायुः कृणोतु मे ॥ १ ॥
सं मा सिञ्चन्त्वादित्याः सं मा सिञ्चन्त्वग्नयः ।
इन्द्रः समस्मान् सिञ्चतु प्रजया च धनेन च ।
दीर्घमायुः कृणोतु मे ॥ २ ॥
सं मा सिञ्वन्त्वरुषः समर्का ऋषयश्र्च ये ।
पूषा समस्मान् सिञ्चतु प्रजया च धनेन च ।
दीर्घमायुः कृणोतु मे ॥ ३ ॥
सं मा सिञ्चतु गन्धर्वाप्सरसः सं मा सिञ्चन्तु देवताः ।
भगः समस्मान् सिञ्चतु प्रजया च धनेन च ।
दीर्घमायुः कृणोतु मे ॥ ४ ॥
सं मा सिञ्चतु पृथिवी सं मा सिञ्चन्तु या दिवः । 
अन्तरिक्ष समस्मान् सिञ्चतु प्रजया च धनेन च ।
दीर्घमायुः कृणोतु मे ॥ ५ ॥
सं मा सिञ्चन्तु प्रदिशः सं मा सिञ्चन्तु या दिशः ।
आशाः समस्मान् सिञ्चतु प्रजया च धनेन च ।
दीर्घमायुः कृणोतु मे ॥ ६ ॥
सं मा सिञ्चन्तु कृषयः सं मा सिञ्चन्त्वोषधीः ।
सोमः समस्मान् सिञ्चतु प्रजया च धनेन च ।
दीर्घमायुः कृणोतु मे ॥ ७ ॥
सं मा सिञ्चन्तु नद्यः सं मा सिञ्चन्तु सिन्धवः ।
समुद्रः समस्मान् सिञ्चतु प्रजया च धनेन च ।
दीर्घमायुः कृणोतु मे ॥ ८ ॥
सं मा सिञ्चन्त्वापः सं मा सिञ्चन्तु कृषयः ।
सत्यं समस्मान् सिञ्चतु प्रजया च धनेन च ।

दीर्घमायुः कृणोतु मे ॥ ९ ॥
दीर्घायुष्य-सूक्त मराठी अर्थ
अथर्ववेदिय पैपलाद शाखेचे हे दीर्घायुष्य-सूक्त प्राणोमात्रांसाठी समान रुपाने दीर्घायु देणारे आहे. या मध्यें ऋषि पिप्पलाद यांनी देव, ऋषि, गन्धर्व, अप्सरा, मरुद्गण, पूषा, बृहस्पति, अग्नि, सोम, सूर्य, इन्द्र, दिशा उपदिशा स्वर्ग, पाताळ, पृथ्वी, औषधि, नदी, समुद्र आदि सर्वांकडून आपल्याला दीर्घ आयुष्य मिळावे अशी इच्छा व्यक्त केली आहे.  
१) मरुद्गण, पूषा, बृहस्पति तसेच हा अग्नि माझे
प्रजा व धन यानें सिंचन करोत आणि मला दिर्घ
आयुष्य प्रदान करोत.
२) आदित्य, अग्नि व इन्द्र आम्हां सर्वांचे
प्रजा व धन यानें सिंचन करोत आणि मला दिर्घ
आयुष्य प्रदान करोत.
३) अग्निच्या ज्वाळा, प्राण, ऋषिगण आणि पूषा
आम्हां सर्वांचे प्रजा व धन यानें सिंचन करोत आणि 
मला दिर्घआयुष्य प्रदान करोत. 
४) गंधर्व तसेच अप्सरा, देवता अणि भग आम्हां सर्वांचे
प्रजा व धन यानें सिंचन करोत आणि मला दिर्घ
आयुष्य प्रदान करोत.
५) पृथ्वी, द्दुलोक आणि अन्तरिक्ष आम्हां सर्वांचे
प्रजा व धन यानें सिंचन करोत आणि मला दिर्घ
आयुष्य प्रदान करोत.
६) दिशा-प्रदिशा तसेच वरिल व खालिल प्रदेश
(स्वर्ग व पाताळ) आम्हां सर्वांचे प्रजा व धन 
यानें सिंचन करोत आणि मला दिर्घ आयुष्य प्रदान करोत.
७) शेतांत तयार झालेले धान्य, औषधि आणि सोम 
आम्हां सर्वांचे प्रजा व धन यानें सिंचन करोत आणि मला 
दिर्घ आयुष्य प्रदान करोत.
८) नदी, सिन्दु (नद), आणि समुद्र आम्हां सर्वांचे
प्रजा व धन यानें सिंचन करोत आणि मला दिर्घ
आयुष्य प्रदान करोत. 
९) पाणि, काष्ट औषधि तसेच सत्य आम्हा सर्वांचे
प्रजा व धन यानें सिंचन करोत आणि मला दिर्घ

आयुष्य प्रदान करोत.  
हिंदी अर्थ
१) मरुद्गण, पूषा, बृहस्पति तथा यह अग्नि मुझे प्रजा 
एवं धनसे सींचन करें और मेरा आयु वृद्धिंगत करें ।
२) आदित्य, अग्नि, इन्द्र हम सबको प्रजा और धनसे सिंचन करें
और मेरा आयु वृद्धिंगत करें ।
३) अग्निकी ज्वालाएँ, प्राण, ऋषिगण और पूषा हम सबको प्रजा 
और धनसे सिंचन करें और मेरा आयु वृद्धिंगत करें ।
४) गन्धर्व एवं अप्सराएँ, देवता और भग हम सबको प्रजा और 
धनसे सिंचन करें और मेरा आयु वृद्धिंगत करें । 
५) पृथ्वी, द्दुलोक और अन्तरिक्ष हम सबको प्रजा और धनसे 
सिंचन करें और मेरा आयु वृद्धिंगत करें ।
६) दिशा-प्रदिशाएँ एवं ऊपर-नीचेके प्रदेश हम सबको प्रजा 
और धनसे सिंचन करेंऔर मेरा आयु वृद्धिंगत करें ।
७) कृषिसे उत्पन्न धान्य, औषधियॉ और सोम हम सबको 
प्रजा और धनसे सिंचन करेंऔर मेरा आयु वृद्धिंगत करें । 
८) नदी, सिन्धु ( नद ) और समुद्र हम सबको प्रजा और धनसे 
सिंचन करें और मेरा आयु वृद्धिंगत करें ।
९) जल, कृष्ट औषधियाँ तथा सत्य हम सबको प्रजा और 

धनसे सिंचन करें और मेरा आयु वृद्धिंगत करें ।

Dirghayushya Sukta 
दीर्घायुष्य-सूक्त


Custom Search

No comments: