Showing posts with label Shri Shakambhari Panchakam. Show all posts
Showing posts with label Shri Shakambhari Panchakam. Show all posts

Wednesday, January 15, 2014

Shri Shakambhari Panchakam श्री शाकंभरी पञ्चकम्


Shri Shakambhari Panchakam 
Shri Shakambhari Panchakam is in Sanskrit. It is a beautiful creation of P.p. Adi Shankaracharya. It is a praise of Goddess Shakambhari. Acharya is praising and requesting Goddess to protect him from the BhavSagar. Benefits: Any devotee who recites this Panchakam every day all his difficulties are vanished by the blessings of the Goddess. He also has a long happy healthy, wealthy and successful and peaceful life.


श्री शाकंभरी पञ्चकम् 
श्रीवल्लभसोदरी श्रितजनश्र्चिद्दायिनी श्रीमती । 
श्रीकंठार्धशरीरगा श्रुतिलसन्माणिक्यताटंकका ॥ 
श्रीचक्रांतरवासिनी श्रुतिशिरः सिद्धान्तमार्गप्रिया । 
श्रीवाणी गिरिजात्मिका भगवती शाकंभरी पातु माम् ॥ १ ॥ 
शान्ता शारदचन्द्रसुन्दरमुखी शाल्यन्नभोज्यप्रिया । 
शाकैः पालितविष्टपा शतदृशा शाकोल्लसद्विग्रहा ॥ 
श्यामांगी शरणागतार्तिशमनी शक्रादिभिः शंसिता । 
शंकर्यष्टफलप्रदा भगवती शाकंभरी पातु माम् ॥ २ ॥ 
कंजाक्षी कलशी भवादिविनुता कात्यायनी कामदा । 
कल्याणी कमलालया करकृतां भोजासिखेटाभया ॥ 
कादंवासवमोदिनी कुचलसत्काश्मीरजालेपना । 
कस्तुरीतिलकांचिता भगवती शाकंभरी पातु माम् ॥ ३ ॥ 
भक्तानन्दविधायिनी भवभयप्रध्वंसिनी भैरवी । 
भर्मालंकृतिभासुरा भुवनभीकृद् दुर्गदर्पापहा ॥ 
भूभृन्नायकनंदिनी भुवनसूर्भास्यत्परः कोटिभा । 
भौमानंद विहारिणी भगवती शाकंभरी पातु माम् ॥ ४ ॥ 
रीताम्नायशिखासु रक्तदशना राजीवपत्रेक्षणा । 
राकाराजकरावदातहसिता राकेन्दुबिंबस्थिता ॥ 
रुद्राणी रजनीकरार्भकलसन्मौली रजोरुपिणी । 
रक्षः शिक्षणदीक्षिता भगवती शाकंभरी पातु माम् ॥ ५ ॥ 
श्लोकानामिह पञ्चकं पठति यः स्तोत्रात्मकं शर्मदं । 
सर्वापत्तिविनाशकं प्रतिदिनं भक्त्या त्रिसंध्यं नरः ॥ 
आयुःपूर्णमपारमर्थममलां कीर्ति प्रजामक्षयां । 
शाकंभर्यनुकंपया स लभते विद्यां च विश्र्वार्थकाम् ॥ ६ ॥ 
॥ इति श्रीमतच्छंकराचार्यविरचितं शाकंभरीपंचकं संपूर्णम् ॥ 
Shri Shakambhari Panchakam 
श्री शाकंभरी पञ्चकम्


Custom Search