Wednesday, January 15, 2014

Shri Shakambhari Panchakam श्री शाकंभरी पञ्चकम्


Shri Shakambhari Panchakam 
Shri Shakambhari Panchakam is in Sanskrit. It is a beautiful creation of P.p. Adi Shankaracharya. It is a praise of Goddess Shakambhari. Acharya is praising and requesting Goddess to protect him from the BhavSagar. Benefits: Any devotee who recites this Panchakam every day all his difficulties are vanished by the blessings of the Goddess. He also has a long happy healthy, wealthy and successful and peaceful life.


श्री शाकंभरी पञ्चकम् 
श्रीवल्लभसोदरी श्रितजनश्र्चिद्दायिनी श्रीमती । 
श्रीकंठार्धशरीरगा श्रुतिलसन्माणिक्यताटंकका ॥ 
श्रीचक्रांतरवासिनी श्रुतिशिरः सिद्धान्तमार्गप्रिया । 
श्रीवाणी गिरिजात्मिका भगवती शाकंभरी पातु माम् ॥ १ ॥ 
शान्ता शारदचन्द्रसुन्दरमुखी शाल्यन्नभोज्यप्रिया । 
शाकैः पालितविष्टपा शतदृशा शाकोल्लसद्विग्रहा ॥ 
श्यामांगी शरणागतार्तिशमनी शक्रादिभिः शंसिता । 
शंकर्यष्टफलप्रदा भगवती शाकंभरी पातु माम् ॥ २ ॥ 
कंजाक्षी कलशी भवादिविनुता कात्यायनी कामदा । 
कल्याणी कमलालया करकृतां भोजासिखेटाभया ॥ 
कादंवासवमोदिनी कुचलसत्काश्मीरजालेपना । 
कस्तुरीतिलकांचिता भगवती शाकंभरी पातु माम् ॥ ३ ॥ 
भक्तानन्दविधायिनी भवभयप्रध्वंसिनी भैरवी । 
भर्मालंकृतिभासुरा भुवनभीकृद् दुर्गदर्पापहा ॥ 
भूभृन्नायकनंदिनी भुवनसूर्भास्यत्परः कोटिभा । 
भौमानंद विहारिणी भगवती शाकंभरी पातु माम् ॥ ४ ॥ 
रीताम्नायशिखासु रक्तदशना राजीवपत्रेक्षणा । 
राकाराजकरावदातहसिता राकेन्दुबिंबस्थिता ॥ 
रुद्राणी रजनीकरार्भकलसन्मौली रजोरुपिणी । 
रक्षः शिक्षणदीक्षिता भगवती शाकंभरी पातु माम् ॥ ५ ॥ 
श्लोकानामिह पञ्चकं पठति यः स्तोत्रात्मकं शर्मदं । 
सर्वापत्तिविनाशकं प्रतिदिनं भक्त्या त्रिसंध्यं नरः ॥ 
आयुःपूर्णमपारमर्थममलां कीर्ति प्रजामक्षयां । 
शाकंभर्यनुकंपया स लभते विद्यां च विश्र्वार्थकाम् ॥ ६ ॥ 
॥ इति श्रीमतच्छंकराचार्यविरचितं शाकंभरीपंचकं संपूर्णम् ॥ 
Shri Shakambhari Panchakam 
श्री शाकंभरी पञ्चकम्


Custom Search

No comments: