Monday, January 13, 2014

ShivAshtottarShatNam Stotra शिवाष्टोत्तरनामशतकस्तोत्रम्


ShivAshtottarShatNam Stotra 
ShivAshtottarShatNam Stotra is in Sanskrit. It is from Sahyadri Khanda of Skanda Purana. It is a collection of 108 pious names of God Shiva. This stotra is a creation of all Gods. Benefits: It is said in the stotra that those devotees who listen or recite this stotra become trouble free and they don’t have to face any difficulty in their life. They are not troubled by Grahas. By the blessings of God Shiva they receive good and sound health, longer and happy life, wealth, intelligence and knowledge and success in their any work they undertake.
शिवाष्टोत्तरनामशतकस्तोत्रम् 
 श्रीगणेशाय नमः॥ देवा ऊचुः ॥ 
जय शम्भो विभो रुद्र स्वयंभो जय शंकर । 
जयेश्र्वर जयेशान जय सर्वज्ञ कामद ॥ १ ॥ 
नीलकण्ठ जय श्रीद श्रीकण्ठ जय धूर्जटे । 
अष्टमूर्तेऽनन्तमूर्ते महामूर्ते जयानघ ॥ २ ॥ 
जय पापहरानङ्गनिःसङ्गभद्रनाशन । 
जय त्वं त्रिदशाधार त्रिलोकेश त्रिलोचन ॥ ३ ॥ 
जय त्वं त्रिपथाधार त्रिमार्ग त्रिभिरुर्जित । 
त्रिपुरारे त्रिधामूर्ते जयैकत्रिजटात्मक ॥ ४ ॥ 
शशिशेखर शूलेश पशुपाल शिवाप्रिय । 
शिवात्मक शिव श्रीद सृह्र्च्छ्रीशतनो जय ॥ ५ ॥ 
सर्व सर्वसर्वेश भूतेश गिरिश त्वं गिरिश्र्वर । 
जयोग्ररुप भीमेश भव भर्ग जय प्रभो ॥ ६ ॥ 
जय दक्षाध्वरध्वंसिन्नन्धककध्वंसकारक ।
 रुण्डमालिन्कपालिंस्त्वं भुजङ्गाजिनभूपण ॥ ७ ॥
 दिगम्बर दिशानाथ व्योमकेश चितांपते । 
जयाधार निराधार भस्माधार धराधर ॥ ८ ॥ 
देवदेव महादेव देवतेशादिदैवत । 
वह्निवीर्य जयस्थाणो जयायोनिजसम्भव ॥ ९ ॥ 
भव शर्व महाकाल भस्माङ्ग सर्पभूषण । 
त्र्यम्बक स्थपते वाचांपते भो जगतांपते ॥ १० ॥ 
शिपिविष्ट विरुपाक्ष जय लिङ्ग वृषध्वज । 
नीललोहित पिङ्गाक्ष जय खट्वाङ्गमण्डन ॥ ११ ॥
 कृत्तिवास अहिर्बुघ्न्य मृडानीश जटाम्बुभृत् । 
जगद् भ्रातर्जगन्मातर्जगत्तात जगद्गुरो ॥ १२ ॥ 
पञ्चवक्त्र महावक्त्र कालवक्त्र गजास्यभृत् । 
दशबाहो महाबाहो महावीर्य महाबल ॥ १३ ॥ 
अघोरघोरवक्त्र त्वं सद्योजात उमापते । 
सदानन्द महानन्द नन्दमूर्ते जयेश्र्वर ॥ १४ ॥ 
एवमष्टोत्तरशतंनाम्नां देवकृतं तु ये । 
शम्भोर्भक्त्या स्मरन्तीह श्रृण्वन्ति च पठन्ति च ॥ १५ ॥ 
न तापास्रिविधास्तेषां न शोको न रुजादयः । 
ग्रहगोचरपीडा च तेषां कापि न विद्यते ॥ १६ ॥ 
श्रीः प्रज्ञाऽऽरोग्यमायुष्यं सौभाग्यं भाग्यमुन्नतिम् । 
विद्या धर्मे मतिः शम्भोर्भक्तिस्तेषां न संशयः ॥ १७ ॥ 
॥ इति श्रीस्कन्दपुराणे सह्याद्रिखण्डे शिवाष्टोत्तरनामशतकस्तोत्रं संपूर्णम्
ShivAshtottarShatNam Stotra 
शिवाष्टोत्तरनामशतकस्तोत्रम्


Custom Search

No comments: