Monday, January 5, 2015

Shri Shakambhari Ashtakam श्री शाकंभर्यष्टकम्


Shri Shakambhari Ashtakam 
Shri Shakambhari Ashtakam is in Sanskrit. It is a very beautiful creation of Param Poojya Sri Adi Shankaracharya. The devotee who recites/listens it every day with faith, devotion and concentration, becomes sinless by the blessings of Goddess Shakambhari.
श्री शाकंभर्यष्टकम् 
शक्तिः शांभवविश्र्वरुपमहिमा मांगल्यमुक्तामणि 
घंटा शुलमसिं लिपिं च दधतीं दक्षैश्र्चतुर्भिः करैः ॥
वामैर्बाहुभिरर्घ्यशेषभरितं पात्रं च शीर्षं तथा 
चक्रं खेटकमंधकारिदयिता त्रैलोक्यमाता शिवा ॥ १ ॥ 
देवी दिव्यसरोजपादयुगुले मंजुक्कणन्नुपुरा 
सिंहारुढकलेवरा भगवती व्याघ्रांबरावेष्टिता ॥
वैडूर्यादि महार्घरत्नविलसन्नक्षत्रमालोज्ज्वला
वाग्देवी विषमेक्षणा शशिमुखी त्रैलोक्यमाता शिवा ॥ २ ॥
ब्रह्माणी च कपालिनी सुयुवती राद्री त्रिशूलान्विता 
नाना दैत्यनिबर्हिणी नृशरणा शंखासिखेटायुधा ॥
भेरी शंख मृदंग घोषमुदिता शूलिप्रिया चेश्र्वरी
माणिक्याढ्य किरीटकांतवदना त्रैलोक्यमाता शिवा ॥ ३ ॥
वंदे देवी भवार्तिभंजनकरी भक्तप्रिया मोहिनी 
मायामोहमदान्धकारशमनी मत्प्राणसंजीवनी ॥
यंत्रं मंत्रं जपौ तपो भगवती माता पिता भ्रातृका      
विद्या बुद्धिधृती गतिश्र्च सकल त्रैलोक्यमाता शिवा ॥ ४ ॥ 
श्रीमातस्त्रिपुरे त्वमलणिलया स्वर्गादिलोकांतरे 
पाताले जलवाहिनी त्रिपथगा लोकत्रये शंकरी ॥
त्वं चाराघकभाग्यसंपदविनी श्रीमूर्ध्नि लिंगांकिता 
त्वां वंदे भवभीतिभंजनकरीं त्रैलोक्यमातः शिवे ॥ ५ ॥
श्रीदुर्गे भगिनीं त्रिलोकजननीं कल्पांतरे डाकिनीं 
वीणापुस्तकधारिणीं गुणमणिं कस्तूरिकालेपनीं ॥
नानारत्नविभूषणां त्रिनयनां दिव्यांबरावेष्टितां 
वंदे त्वां भवभीतिभंजनकरीं त्रैलोक्यमातः शिवे ॥ ६ ॥
नैर्ऋत्यां दिशि पत्रतीर्थममलम मूर्तित्रये वासिनी 
सांमुख्या च हरिद्रतीर्थमनघं वाप्यां च तैलोदकं ॥
गंगादित्रयसंगमे सकुतुकं पीतोदके पावने 
त्वां वंदे भवभीतिभंजनकरीं त्रैलोक्यमातः शिवे ॥ ७ ॥
द्वारे तिष्ठति वक्रतुंडगणपः क्षेत्रस्य पालस्ततः 
शक्रेड्या च सरस्वती वहति सा भक्तिप्रिया वाहिनी ॥
मध्ये श्रीतिलकाभिधं तव वनं शाकम्भरी चिन्मयी 
त्वां वंदे भवभीतिभंजनकरीं त्रैलोक्यमातः शिवे ॥ ८ ॥
शाकंभर्यष्टकमिदं यः पठेत्प्रयतः पुमान् ।
स सर्वपापविनिर्मुक्तः सायुज्यं पदमाप्नुयात् ॥ ९ ॥
॥ इति श्रीमच्छंकराचार्यविरचितं शाकम्भर्यष्टकं संपूर्णम् ॥
Shri Shakambhari Ashtakam 
श्री शाकंभर्यष्टकम्


Custom Search

No comments: