Friday, July 20, 2018

Durga Stotra (Sanskrit) दुर्गास्तोत्र (संस्कृत)


Durga Stotra (Sanskrit) 
Durga Stotra is from Mahabharat. Bhagwan ShriKrishna advised Arjuna to pray Goddess Durga for her blessings to win the battle with Kourava. In this stotra Arjun is praying Goddess Durga.
दुर्गास्तोत्र (संस्कृत)
संजय उवाच ।
धार्तराष्ट्रबलं दृष्ट्वा युद्धाय समुपस्थितम् ।
अर्जुनस्य हितार्थाय कृष्णो वचनमब्रवीत् ॥ १ ॥
श्रीभगवानुवाच ।
शुचिर्भूत्वा महाबाहो संग्रामाभिमुखे स्थितः ।
पराजयाय शत्रूणां दूर्गास्तोत्रमुदीरय ॥ २ ॥
संजय उवाच ।
एवमुक्तोर्जुनः संख्ये वासुदेवेन धीमता ।
अवतीर्य रथात्पार्थः स्तोत्रमाह कृतांजलिः ॥ ३ ॥
अर्जुन उवाच ।
नमस्ते सिद्धसेनानि आर्ये मंदरवासिनि ।
कुमारि कालिकपालि कपिले कृष्णपिंगले ॥ ४ ॥
भद्रकालि नमस्तुभ्यं महाकालि नमोऽस्तु ते ।
चंडि चंडे नमस्तुभ्यं तारिणि वरवर्णिनि ॥ ५ ॥
कात्यायनि महाभागे करालि विजये जये ।
शिखिपिच्छध्वजधरे नानाभरणभूषिते ॥ ६ ॥
अट्टशूलप्रहरणे खङ्गखेटधारिणि ।
गोपेन्द्रस्यानुजे ज्येष्ठे नंदगोपकुलोद्भवे ॥ ७ ॥
महिषासृक्प्रिये नित्यं कौशिकि पीतवासिनि ।
अट्टाहासे कोकमुखे नमस्तेऽस्तु रणप्रिये  ॥ ८ ॥
उमे शाकंभरि श्र्वेते कृष्णे कैटभनाशिनि ।
हिरण्याक्षि विरुपाक्षि सुधूम्राक्षि नमोऽस्तु ते ॥ ९ ॥
वेदश्रुति महापुण्ये ब्रह्मण्ये जातवेदसि ।
जंबूकटकचैत्येषु नित्यं सन्निहितालये ॥ १० ॥
त्वं ब्रह्मविद्या विद्यानां महानिद्रा च देहिनाम् ।
स्कंदमातर्भगवति दुर्गे कांतारवासिनि ॥ ११ ॥
स्वाहकारः स्वधा चैव कला काष्टा सरस्वती ।
सावित्री वेदमाता च तथा वेदांत उच्यते ॥ १२ ॥
स्तुताऽसि त्वं महादेवि  विशुद्धेनांतरात्मना ।
जयो भवतु मे नित्यं त्वत्प्रसादाद्रणाजिरे ॥ १३ ॥
कान्तारभयदुर्गेषु भक्तानां चालयेषु च ।
नित्यं वससि पाताले युद्धे जयसि दानवान् ॥ १४ ॥
त्वं जृंभनी मोहिनी च माया हृीः श्रीस्तथैव च ।
संध्या प्रभावती चैव सावित्री जननी तथा ॥ १५ ॥
तुष्टिः पुष्टिर्धृतिर्देप्तिश्र्चंद्रादित्यविवर्धिनी ।
भूतिर्भूतिमतां संख्ये वीक्ष्यसे सिद्धचारणैः ॥ १६ ॥
संजय उवाच ।
ततः पार्थस्य विज्ञाय भक्तिं मानववत्सला ।
अंतरिक्षगतोवाच गोविंदस्याग्रतः स्थिता ॥ १७ ॥
देव्युवाच ।
स्वल्पेनैव तु कालेन शत्रून् जेष्यसि पांडव ।
नरस्त्वमसि दुर्धर्ष नारायणसहायवान् ॥ १८ ॥
अजेयस्त्वं रणेऽरीणामपि वज्रभृतः स्वयम् ।
इत्येवमुक्त्वा वरदा क्षणेनांतरधीयत ॥ १९ ॥ 
लब्ध्वा वरं तु कौंतेयो मेने विजयमात्मनः ।
आरुरोह ततः पार्थो रथं परमसंमतम् ॥ २० ॥
कृष्णार्जुनावेकरथौ दिव्यौ शंखौ प्रदध्मतुः ।
य इदं पठते स्तोत्रं कल्प उत्थाय मानवः ॥ २१ ॥
यक्षरक्षः पिशाचेभ्यो न भयं विद्यते सदा ।
न चापि रिपवस्तेभ्यः सर्पाद्या ये च दंष्ट्रिणः ॥ २२ ॥
न भयं विद्यते तस्य सदा राजकुलादपि ।
विवादे जयमाप्नोति बद्धो मुच्येत बंधनात् ॥ २३ ॥
दुर्गं तरति चावश्यं तथा चोरैर्विमुच्यते ।
संग्रामे विजयेन्नित्यं लक्ष्मी प्राप्नोति केवलाम् ॥ २४ ॥
आरोग्यबलसंपन्नो जीवेद्वर्षशतं तथा ।
एतद् दृष्टं प्रसादात्तु मया व्यासस्य धीमतः ॥ २५ ॥
इति श्रीमन्महाभारते शतसाहस्त्र्यां संहितायां वैयासिक्यां भीष्मपर्वणि भगवद्गीतापर्वणि दुर्गास्तोत्रे त्रयोविंशोऽध्यायः ॥  
 Durga Stotra (Sanskrit)
दुर्गास्तोत्र (संस्कृत)


Custom Search

No comments: