Friday, August 1, 2008

Shri Laghu Sapatshati Stotra Part 2


लघुसप्तशतीस्तोत्रम्
यत्कर्म धर्मनिलयं प्रवदन्ति तज्ज्ञा
यज्ञादिकं तदखिलं सकलं त्वयैव ।
त्वां चेतनायत इति प्रविचार्य चित्ते 
नित्यं त्वदीयचरणौ शरणं प्रपद्ये ॥ १ ॥
पाथोधिनाथतनयापतिरेव शेष-
पर्यंकलालितवपुः पुरुषः पुराणः ।
त्वन्मोहपाशविवशो जगदंब सो!पि
व्याघूर्णमाननयनः शयनं चकार ॥ २ ॥
 तत्कौतुकं जननि यस्य जनार्दनस्य
कर्णप्रसूतमलजौ मधुकैटभाख्यौ ।
तस्यापि यौ न भवतः सुलभौ विहंतुं
त्वन्मायया कवलितौ विलयं गतौ तौ ॥ ३ ॥
यन्माहिषं वपुरपूर्वबलोपपन्नं
यन्नाकनायकपराक्रमजित्वरं च ।
यल्लोकशोकजननप्रतिबद्धहार्दं
तल्लीलयैव दलितं गिरिजे भवत्या ॥ ४ ॥
यो धूम्रलोचन इति प्रथितः पृथिव्यां
भस्मीबभूव समरे तव हुंकृतेन ।
सर्वासुरक्षयकरे गिरिराजकन्ये
मन्ये स्वमन्युदहने कृत एष होमः ॥ ५ ॥
केषामपि त्रिदशनायकपूर्वकाणां
जेतुं न जातु सुलभाविति चंडमुंडौ ।
तौ दुर्मदौ तु परमांबरतुल्यरुपे
मातास्तवासि कुलिशात्पतितौ विशीर्णौ ॥ ६ ॥
दौत्येन ते शिव इति प्रथितप्रभावो
देवो!ऽपि दानवपतेः सदनं जगाम ।
भूयोऽपि तस्य चरितं प्रथयांचकार
सा त्वं प्रतीति शिवदूतिविजृंभितं तत् ॥ ७ ॥
चित्रं तदेतदमरैरपि ये न पेयाः 
शस्राभिघातपतिताद्रुधिरादपर्णे ।
भूमौ बभूवुरमिताः प्रतिरक्तबीजा-
स्तेऽपि त्वयैव गगने गिलिताः समस्ताः ॥ ८ ॥
आश्र्चर्यमेतदखिलं  यदभूः सुरारि-
त्रैलोक्यवैभवविलुंठनजुष्टपाणी ।
शस्रैर्निहत्य भुवि शुंभनिशुंभसंज्ञौ
नीतौ त्वया जननि तावपि नाकलोककम्  ॥ ९ ॥
 त्वत्तेजसि प्रलयकालहुताशनेऽस्मिन्
नस्तं प्रयांति भुवनान्यखिलानि सद्यः ।
तस्मिन्निपत्य शलभा इव दानवेंद्रा
भस्मी भवंति हि भवानि किमत्र चित्रम् ॥ १० ॥
किं वर्णयामि भवतीं भवति प्रताप-
संवर्धनप्रणयिनी प्रणमज्जनेषु ।
तत्किं पृणामि भवतीं भवति प्रताप-
संवर्धनि प्रणयिनीं विनदास्थिते षु ॥ ११ ॥
वामे करे तदितरे च तथोपरिष्टात्
पात्रं सुधारसयुतं वरमातुलिंगम्  ।
खेटं गदां च दधतीं भवतीं भवानीं   
ध्यायंति येऽरुणनिभां कृतिनस्त एव ॥ १२ ॥
यद्वारुणाप्तरमिदं जगदंब यस्ते
बीजं स्मरेदनुदिनं मदनादिरुढम् ।
मायांकितं तिलकितं तरुणेन्दुबिन्दु
नादैरतींद्रमिह राज्यमसौ भुनक्ति ॥ १३ ॥
आवाहनं यजनवर्णनमग्निहोत्रं
कर्मार्पणं तव विसर्जनमत्र देवि ।
मोहान्मया कृतमिदं सकलापराधं
मातः क्षमस्व वरदे बहिरन्तरस्थे ॥ १४ ॥
अन्तःस्थिताप्यखिलजन्तुषु तन्तुरुपा
विद्योतसे बहिरिहाखिलवस्तुरुपा ।
का भूरिशब्दरचना वचनातिगासि
दीनं जनं जननि मामिह निष्प्रपञ्चम् ॥ १५ ॥
एतत्पठेद्नुदिनं दनुजान्तकारि
चण्डीचरित्रमतुलं भुवि यस्त्रिकालम् ।
श्रीमान्सुखी दनुजपूर्णभगः क्षमी स्या-
द्योगी चिरन्तनवपुः कविचक्रवर्ती  ॥ १६ ॥
॥ इती लघुसप्तशतीस्तोत्रं संपूर्णम् ॥           



Shri Laghu Sapatshati Stotra
लघुसप्तशतीस्तोत्रम्
















Custom Search