Monday, October 19, 2015

KaliKavacham कालीकवचम्


KaliKavacham 
KaliKavacham is in Sanskrit. This being a kali kavacham it is mainly for destroying the enemies.Devotee when troubled by his enemies, or in any adverse conditions, he needs to recite this Kali kavacham. Kali kavacham destroys his enemies and Goddess Kali helps him to move on a right tract and makes him free from adverse conditions. However this kavacham also makes him rich, gives him issues (son/daughter) also. Thus makes him happy to live a peaceful life.
कालीकवचम् 
देव्युवाच
भगवन् सर्वदेवेश देवानां भोगद प्रभो ।
प्रब्रूहि मे महादेव गोप्यं यद्यपि च प्रभो ॥ १ ॥
शत्रूणां येन नाशः स्यादात्मनो रक्षणं भवेत् ।
परमैश्वर्यमतुलं लभेद्येन हि तं वद ॥ २ ॥
ईश्वर उवाच 
वक्ष्यामि ते महादेवि सर्वधर्मविदांवरे ।
अद्भुतं कवचं देव्याः सर्वकामप्रसाधकम् ॥ ३ ॥
विशेषतः शत्रुनाशमात्मरंक्षाकर नृणाम् ।
सर्वारिष्टप्रशमनं व्यभिचारविनाशनम् ॥ ४ ॥
सुखदं भोगदं चैव वशीकरणमुत्तमम् ।
शत्रुसंघाः क्षयं यान्ति भवंति व्याधिपीडिताः ॥ ५ ॥
दुःखिनो ज्वरिताश्चैव स्वाभीष्टप्रच्युतास्तथा । 
तदग्रे कथयिष्यामि शृणु पार्वती यत्नतः ॥ ६ ॥
अस्य श्रीकालिकाकवचस्य भैरव ऋषिः । गायत्री छन्दः ।
श्रीकालिका देवता । सद्यः शत्रुसंघनाशे विनियोगः ।
अथ ध्यानम् 
ध्यात्वा कालीं महामायां त्रिनेत्रां बहुरुपिणीम् ।
चतुर्भुजां लोलजिव्हां पूर्णचंद्रनिभाननाम् ॥ १ ॥
नीलोत्पलदलश्यामां शत्रुसंघविदारिणीम् । 
नरमुण्डं तथा खड्गं कमलं वरदं तथा ॥ २ ॥
बिभ्राणां रक्तवसनां घोरदंष्ट्रास्वरुपिणीम् ।
अट्टाट्टहासनिरतां सर्वदा च दिगम्बराम् ॥ ३ ॥
शवासनस्थितां देवीं मुण्डमालाविभूषिताम् ।
इति ध्यात्वा महादेवीं ततस्तु कवचं पठेत् ॥ ४ ॥
अथ कवचम् 
ॐ कालिका घोररुपाढ्या सर्वकामप्रदा शुभा । 
सर्वदेवस्रुता देवी शत्रुनाशं करोतु मे ॥ ५ ॥
हृीं हृीं स्वरुपिणी चैव हृीं हृीं हृं संगिनी तथा ।
हृां हृीं क्षैं क्षौं स्वरुपा सा सर्वदा शत्रुनाशिनी ॥ ६ ॥
श्रीं हृीं ऐं रुपिणी देवी भवबन्धविमोचनी ।
यया शुंभो हतो दैत्यो निशुम्भश्च महासुरः ॥ ७ ॥
वैरिनाशाय वन्दे तां कालिकां शङ्करप्रियाम् ।
ब्राह्मी शैवी वैष्णवी च वाराही नारसिंहिका ॥ ८ ॥
कौमारी श्रीश्च चामुण्डा खादयंतु मम द्विषः । 
सुरेश्वरी घोररुपा चण्डमुण्डविनाशिनी ॥ ९ ॥
मुण्डमालावृताङ्गी च सर्वतः पातु मां सदा ॥ १० ॥
हृीं हृीं कालिके घोरदंष्ट्रे रुधिरप्रिये रुधिरपूर्णवक्त्रे च 
रुधिरावितस्तिनि मम शत्रुन् खादय खादय 
हिंसय हिंसय मारय मारय भिंधि भिंधि 
छिंधि छिंधि उच्चाटय उच्चाटय द्रावय द्रावय 
शोषय शोषय यातुधानीं चामुण्डे हृां हृीं वां वीं
कालिकायै सर्वशत्रून् समर्पयामि स्वाहा ॥
ॐ जहि जहि किटि किटि किरि किरि 
कटु कटु मर्दय मर्दय मोहय मोहय हर हर 
मम रिपून् ध्वंसय ध्वंसय भक्षय भक्षय 
त्रोटय त्रोटय यातुधानिका चामुण्डा 
सर्वजनान् राजपुरुषान् राजश्रियं 
देहि देहि नूतनु नूतनु धान्यं यक्षय यक्षय 
क्षां क्षीं क्षूं क्षैं क्षौं क्षः स्वाहा ॥
॥ इति काली कवचम् ॥
अथ फल श्रुतिः 
इत्येतत्कवचं दिव्यं कथितं तव सुन्दरि । 
ये पठन्ति सदा भक्त्या तेषां नश्यंति शत्रवः ॥ १ ॥
वैरिणः प्रलयं यांति व्याधिताश्च भवंति हि ।
धनहिनाः पुत्रहीनाः शत्रवस्तस्य सर्वदा ॥ २ ॥
सहस्त्रपठनात्सिद्धिः कवचस्य भवेत्तथा । 
ततः कार्याणिसिद्ध्यिन्ति तथा शंकरभाषितम् ॥ ३ ॥
श्मशानांगारमादाय चूर्ण कृत्वा प्रयत्नतः ।
पादोदकेन पिष्ट्वा च लिखेल्लोहशलाकया ॥ ४ ॥
भूमौ शत्रून् हीनरुपान् उत्तराशिरसस्तथा । 
हस्तं दत्त्वा तद्धदये कवचं तु स्वयं पठेत् ॥ ५ ॥
प्राणप्रतिष्ठां कृत्वा वै तथा मंत्रेण मंत्रवित् ।
हन्यादस्त्रप्रहारेण शत्रोश्च कण्ठमक्षयम् ॥ ६ ॥
ज्वलदंगारलेपेन भवति ज्वरितो भृशम् ।
प्रोक्षणैर्वामपादेन दरिद्रो भवति ध्रुवम् ॥ ७ ॥
वैरिनाशकरं प्रोक्तं कवचं वश्यकारकम् ।
परमैश्वर्यदं चैव पुत्रपौत्रादिवृद्धिदम् ॥ ८ ॥
प्रभातसमये चैव पूजाकाले प्रयत्नतः ।
सायंकाले तथा पाठात् सर्वसिद्धिर्भवेदध्रुवम् ॥ ९ ॥
शत्रुरुच्चाटनं याति देशाद्वै निच्युतो भवेत् ।
पश्चात्किंकरतामेति सत्य सत्यं न संशयः ॥ १० ॥
शत्रुनाशकरे देवि सर्वसम्पत्करे शुभे ।
सर्वदेवस्तुते देवि कालिके त्वां नमाम्यहम् ॥ ११ ॥
॥ इति कालीकवच फलश्रुतिः समाप्तम् ॥
atha kalikavacha
devyuvacha
Bhagwan sarvdevesha devaanam bhogad prabho I
prabruhi me mahadev gopyam yadyapi cha prabho II 1 II
shatrunam yen nashaha syadatmno rakshanam bhavet I
paramaishvarmtulam labhed yen hi tam vad II 2 II
ishwar uvacha
vakshami te mahadevi sarv dharma vidamvare I
adbhutam kavacham devyaha sarvkamprasadhakam II 3 II
visheshataha shatrunam aatmrakshakara nrunam I
sarvarishta prashamanam vyabhicharvinashanam II 4 II
sukhadam bhogadam chaiva vashikaranam uttamam I
shatrusanghaha kshayam yanti bhavanti vyadhipiditaha II 5 II
dukhino jvaritashchaiva swabhishta prachyutastatha I
tadgre kathayishyami shrunu parvati yatnataha II 6 II 
asya shri kalika kavachasya bhairav rushihi I
gayatri chandaha I shrikalika devata I
sadyaha shatrusanghanashe viniyogaha I
atha dhyanam
dhyatva kalim mahamayam trinetram bahurupinim
chaturbhujam loljivham poornachandra nibhananam II 1 II
nilotpaladalshyamam shatrusangha vidarinim I
naramunda tatha khadgam kamalam varadam tatha II 2 II
bibhranam raktavasanam ghordanshtra swarupinim I
attattahasniratam sarvada cha digambaram II 3 II
shavasanasthitam devim mundamala vibhushitam I
iti dhyatva mahadevim tatastu kavacham pathet II 4 II
atha kavacham
om kalika ghorrupadhya sarvkamprada shubha I
sarvadevstuta devi shatrunasham karotu me II 5 II
hri hri swarupini chaiva hri hri hram sangini tatha I
hram hrim kshaim kshoum swarupa sa sarvada shatrunashini II 6 II
shrim hrim aim rupini devi bhavabandha vimochini I
yayaa shumbho hato daityo nishumbhashcha mahaasuraha II 7 II
vairinashaya vande tam kalikam shankarpriyam I 
brahmi shaivi vaishnavi cha narsihika II 8 II
koumari shrishcha chamunda khadayantu mama dvishaha I
sureshvari ghorrupa chandamunda vinashini II 9 II
mundamalavrutangi cha sarvataha patu mam sada II 10 II
hrim hrim kalike ghordanshtre rudhirpriye rudhirpoornavaktre cha 
rudhiravitastini mama shatrun khadaya khadaya
hinsaya hinsaya maraya maray bhindhi bhindhi
chindhi chindhi uchchataya dravaya dravaya
shoshaya shishaya yatudhani chamunde hram hrim vam vim
kalikayai sarvashasrun samarpayami swaha II
om jahi jahi kiti kiti kiri kiri 
katu katu marday mardya mohaya mohaya hara hara
mama ripun dhvamsaya dhvamsaya bhakshaya bhakshaya
trotaya trotaya yatudhanika chamunda 
sarvajanan rajpurushan rajashriyam
dehi dehi nutanu nutanu dhanyam yakshaya yakshaya
ksham kshim kshum kshaim kshoum swaha II
II iti kali kavacham II
atha fala shrutihi 
itytatkavacha divyam kathitam tava sundari I
ye pathanti sada bhaktya tesham nashyanti shatravaha II 1 II  
vairinaha pralayam yanti vyadhitashcha bhavanti hi I 
dhanhinaha putrahinaha shatravstasya sarvada II 2 II
sahasrapatanatsidhihi kavachasya bhavetttha I
tataha karyanisidhyinti tatha shankarbhashitam II 3 II
shmashanamgaramaday churna krutva praytnataha I
padodaken pishtava cha likhellohashalakaya II 4 II
bhumou shatrun hinrupan uttarashirasstatha I
hastam datva tadhadye kavacam tu swayam pathet II 5 II
pranapratishtham krutva vai tatha mantrena mantravit I
hanyadastrapraharen shatroshcha kanthamkshayam II 6 II
jvaldamgarlepen bhavati jwarito bhrusham I
prokshanairvamapaden daridro bhavati dhruvam II 7 II 
vairinashakaram proktam kavacham vashyakarakam I
paramaishvaryadam chaiv putrapoutradivrudhidam II 8 II
prabhatsamaye chaiv poojakale prayatnataha I
sayamkale tatha pathat sarvsidhirbhaveddhruvam II 9 II 
shatruruchchatanam yati deshadvai nichyuto bhavet I
paschatkikartameti satyam satyam na sanshayaha II 10 II
shatrunashakare devi sarvasampatkare shubhe I
sarvadevstute devi kalike tvam namamyaham II 11 II

II iti kalikavacha falashruti samaptam II           
KaliKavacham 
कालीकवचम्



Custom Search

No comments: